Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga

Sutta 15

Anumāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[95]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā Moggallāno Bhaggesu viharati Suṃsumāragire bhesakalāvane Migadāye.|| ||

Tatra kho āyasmā Mahā Moggallāno bhikkhū āmantesi:|| ||

"Āvuso Bhikkhavo" ti.|| ||

"Āvuso" ti||
kho te bhikkhū āyasmato Mahā Moggallānassa paccassosuṃ.|| ||

Āyasmā Mahā Moggallāno etad avoca:|| ||

[2] "Pavāreti ce pi āvuso bhikkhū:|| ||

'Vadantu maṃ āyasmanto,||
vacanīyo'mhi āyasmantehī' ti,|| ||

so ca hoti dubbaco do-vacassa-karaṇehi dhammehi||
samannāgato akkhamo appada-k-khiṇaggāhī anusāsaniṃ||
atha kho naṃ sabrahma-cārī||
na c'eva vattabbaṃ maññanti||
na ca anusāsitabbaṃ maññanti||
na ca tasmiṃ puggale vissāsaṃ āpajjitabbaṃ maññanti.|| ||

 

§

 

[3] Katame c'āvuso do-vacassa-karaṇā dhammā?|| ||

[1] Idh'āvuso bhikkhu pāpiccho hoti||
pāpikānaṃ icchānaṃ vasaṅgato;||
yam p'āvuso bhikkhu pāpiccho hoti||
pāpikānaṃ icchānaṃ vasaṅgato,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[2] Puna ca paraṃ āvuso bhikkhu||
attu-k-kaṃsako hoti paravambhī;||
yam p'āvuso bhikkhu||
attu-k-kaṃsako hoti paravambhī,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[3] Puna ca paraṃ āvuso bhikkhu||
kodhano hoti kodh-ā-bhibhūto;||
yam p'āvuso bhikkhu||
kodhano hoti kodh-ā-bhibhūto,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[4] Puna ca paraṃ āvuso bhikkhu||
kodhano hoti kodha-hetu upanāhī;||
yam p'āvuso bhikkhu||
kodhano hoti kodha-hetu upanāhī,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[5] Puna ca paraṃ āvuso bhikkhu||
kodhano hoti kodha-hetu abhisaṃgī;||
yam p'āvuso bhikkhu||
kodhano hoti kodha-hetu abhisaṃgī,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[6] Puna ca paraṃ āvuso bhikkhu||
kodhano hoti kodha-sāmantā vācaṃ nicchāretā;||
yam p'āvuso bhikkhu||
kodhano hoti kodha-sāmantā vācaṃ nicchāretā,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[7] Puna ca paraṃ āvuso bhikkhu||
cudito codakena codakaṃ paṭi-p-pharati;||
yam p'āvuso bhikkhu||
cudito codakena codakaṃ paṭi-p-pharati,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[8] Puna ca paraṃ āvuso bhikkhu||
cudito codakena codakaṃ apasādeti;||
yam p'āvuso bhikkhu||
cudito codakena codakaṃ apasādeti,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[9] Puna ca [96] paraṃ āvuso bhikkhu||
cudito codakena codakassa paccāropeti;||
yam p'āvuso bhikkhu||
cudito codakena codakassa paccāropeti,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[10] Puna ca paraṃ āvuso bhikkhu||
cudito codakena aññenaññaṃ paṭicarati,||
bahiddhā kathaṃ apanāmeti,||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karoti;||
yam p'āvuso bhikkhu||
cudito codakena aññenaññaṃ paṭicarati,||
bahiddhā kataṃ apanāmeti,||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karoti,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[11] Puna ca paraṃ āvuso bhikkhu||
codakena apadāne na sampāyati;||
yam p'āvuso bhikkhu||
cudito codakena apadāne na sampāyati,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[12] Puna ca paraṃ āvuso bhikkhu||
makkhī hoti paḷāsī;||
yam p'āvuso bhikkhu||
makkhī hoti paḷāsī,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[13] Puna ca paraṃ āvuso bhikkhu||
issukī hoti maccharī;||
yam p'āvuso bhikkhu||
issukī hoti maccharī,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[14] Puna ca paraṃ āvuso bhikkhu||
saṭho hoti māyāvī;||
yam p'āvuso bhikkhu||
saṭho hoti māyāvī,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[15] Puna ca paraṃ āvuso bhikkhu||
thaddho hoti ati-mānī;||
yam p'āvuso bhikkhu||
thaddho hoti ati-mānī,||
ayam pi dhammo do-vacassa-karaṇo.)|| ||

[16] Puna ca paraṃ āvuso bhikkhu||
sandiṭṭhi-parāmāsī hoti ādhānagāhī du-p-paṭi-nissaggī;||
yam p'āvuso bhikkhu||
sandiṭṭhi-parāmāsī hoti ādhānagāhī du-p-paṭi-nissaggī,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

Ime vuccant'āvuso do-vacassa-karaṇā dhammā.|| ||

 

§

 

[4] No ce pi āvuso bhikkhu pavāreti:|| ||

'Vadantu maṃ āyasmanto,||
vacanīyo'mhi āyasmantehī' ti;|| ||

so ca hoti suvaco sovacassa-karaṇehi dhammehi||
samannāgato khamo pada-k-khiṇaggāhī anusāsaniṃ,||
atha kho naṃ sabrahma-cārī||
vattabbañ c'eva maññanti||
anusāsitabbañ ca maññanti||
tasmiñ ca puggale vissāsaṃ āpajjitabbaṃ maññanti.|| ||

[5] Katame c'āvuso sovacassa-karaṇā dhammā?|| ||

[1] Idh'āvuso bhikkhu na pāpiccho hoti||
na pāpikānaṃ icchānaṃ vasaṅgato;||
yam p'āvuso bhikkhu na pāpiccho hoti||
na pāpikānaṃ icchānaṃ vasaṅgato,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[2] Puna ca paraṃ āvuso bhikkhu||
anattu-k-kaṃsako hoti aparavambhī;||
yam p'āvuso bhikkhu||
anattu-k-kaṃsako hoti aparavambhī,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[3] Puna ca paraṃ āvuso bhikkhu||
na kodhano hoti||
na kodh-ā-bhibhūto;||
yam p'āvuso bhikkhu||
na kodhano hoti||
na kodh-ā-bhibhūto,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[4] Puna ca paraṃ āvuso bhikkhu||
kodhano hoti||
na kodha-hetu upanāhī;||
yam p'āvuso bhikkhu||
na kodhano hoti||
na kodha-hetu upanāhī,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[5] Puna ca paraṃ āvuso bhikkhu||
na kodhano hoti||
na kodha-hetu abhisaṃgī;||
yam p'āvuso bhikkhu||
na kodhano hoti||
na kodha-hetu abhisaṃgī,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[6] Puna ca paraṃ āvuso bhikkhu||
na kodhano hoti||
na kodha-sāmantā sāmantā vācaṃ nicchāretā;||
yam p'āvuso bhikkhu||
na kodhano hoti||
na kodha-sāmantā vācaṃ nicchāretā,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[7] Puna ca paraṃ āvuso bhikkhu||
cudito codakena codakaṃ||
na paṭi-p-pharati;||
yam p'āvuso bhikkhu||
cudito codakena codakaṃ||
na paṭi-p-pharati,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[8] Puna ca paraṃ āvuso bhikkhu||
cudito codakena codakaṃ||
na apasādeti;||
yam p'āvuso [97] bhikkhu||
cudito codakena codakaṃ||
na apasādeti,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[9] Puna ca paraṃ āvuso bhikkhu||
cudito codakena codakassa||
na paccāropeti;||
yam p'āvuso bhikkhu||
cudito codakena codakassa||
na paccāropeti||
ayam pi dhammo sovacassa-karaṇo.|| ||

[10] Puna ca paraṃ āvuso bhikkhu||
cudito codakena||
na aññenaññaṃ paṭicarati,||
na bahiddhā kathaṃ apanāmeti,||
na kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karoti;||
yam p'āvuso bhikkhu||
cudito codakena||
na aññenaññaṃ paṭicarati,||
na bahiddhā kathaṃ apanāmeti,||
na kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karoti,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[11] Puna ca paraṃ āvuso bhikkhu||
cudito codakena apadāne sampāyati;||
yam p'āvuso bhikkhu||
cudito codakena apadāne sampāyati,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[12] Puna ca paraṃ āvuso bhikkhu||
amakkhī hoti apaḷāsī;||
yam p'āvuso bhikkhu||
amakkhī hoti apaḷāsī,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[13] Puna ca paraṃ āvuso bhikkhu||
anissukī hoti amaccharī;||
yam p'āvuso bhikkhu||
anissukī hoti amaccharī,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[14] Puna ca paraṃ āvuso bhikkhu||
asaṭho hoti amāyāvī;||
yam p'āvuso bhikkhu||
asaṭho hoti amāyāvī,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[15] Puna ca paraṃ āvuso bhikkhu||
atthaddho hoti anati-mānī;||
yam p'āvuso bhikkhu||
atthaddho hoti anati-mānī,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[16] Puna ca paraṃ āvuso bhikkhu||
asandiṭṭhi-parāmāsī hoti anādhānagāhī suppaṭi-nissaggī;||
yam p'āvuso bhikkhu||
asandiṭṭhi-parāmāsī hoti anādhānagāhī suppaṭi-nissaggī,||
ayam pi dhammo sovacassa-karaṇo,|| ||

Ime vuccant'āvuso sovacassa-karaṇā dhammā.|| ||

 

§

 

[6] Tatr'āvuso bhikkhunā attanā va attāṇaṃ||
evaṃ anuminitabbaṃ:|| ||

[1] 'Yo khvāyaṃ puggalo pāpiccho||
pāpikānaṃ icchānaṃ vasaṅgato,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c'eva kho pan'assaṃ pāpiccho||
pāpikānaṃ icchānaṃ vasaṅgato,||
aham p'assaṃ paresaṃ appiyo amanāpo' ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

'Na pāpiccho bhavissāmi||
na pāpikānaṃ icchānaṃ vasaṅgato' ti||
cittaṃ uppādetabbaṃ.|| ||

[2] 'Yo khvāyaṃ puggalo attu-k-kaṃsako||
paravambhī,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c'eva kho pan'assaṃ attu-k-kaṃsako||
paravambhī,||
aham p'assaṃ paresaṃ appiyo amanāpo' ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

'Anattu-k-kaṃsako bhavissāmi||
aparavambhī' ti||
cittaṃ uppādetabbaṃ.|| ||

[3] 'Yo khvāyaṃ puggalo kodhano||
kodh-ā-bhibhūto||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c'eva kho pan'assaṃ kodhano||
kodh-ā-bhibhūto,||
aham p'assaṃ paresaṃ appiyo amanāpo' ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

'Na kodhano bhavissāmi||
na kodh-ā-bhibhūto' ti||
cittaṃ uppādetabbaṃ.|| ||

[4] 'Yo khvāyaṃ puggalo kodhano||
kodha-hetu upanāhī,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c'eva kho pan'assaṃ kodhano||
kodha-hetu upanāhī,||
aham p'assaṃ paresaṃ appiyo amanāpo' ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

'Na kodhano bhavissāmi||
na kodha-hetu upanāhī' ti||
cittaṃ uppādetabbaṃ.|| ||

[5] 'Yo khvāyaṃ puggalo kodhano||
kodha-hetu abhisaṃgī,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c'eva kho pan'assaṃ kodhano||
kodha-hetu abhisaṃgī,||
aham p'assaṃ paresaṃ appiyo amanāpo' ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

'Na kodhano bhavissāmi||
na kodha-hetu abhisaṃgī' ti||
cittaṃ uppādetabbaṃ.|| ||

[6] 'Yo khvāyaṃ puggalo kodhano||
kodha-sāmantā vācaṃ nicchāretā,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c'eva kho pan'assaṃ kodhano||
kodha-sāmantā vācaṃ nicchāretā,||
aham p'assaṃ paresaṃ appiyo amanāpo' ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

'Na kodhano bhavissāmi||
na kodha-sāmantā vācaṃ nicchāressāmī' ti||
cittaṃ uppādetabbaṃ.|| ||

[7] 'Yo khvāyaṃ puggalo cudito||
codakena paṭi-p-pharati||
ayaṃme puggalo appiyo amanāpo;||
ahañ c'eva kho pana cudito||
codakena codakaṃ paṭi-p- [98] -phareyyaṃ,||
aham p'assaṃ paresaṃ appiyo amanāpo' ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

'Cudito codakena||
codakaṃ na paṭi-p-pharissāmī' ti||
cittaṃ uppādetabbaṃ.|| ||

[8] 'Yo khvāyaṃ puggalo cudito codakena||
codakaṃ apasādeti||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c'eva kho pana cudito||
codakena codakaṃ apasādeyyaṃ,||
aham p'assaṃ paresaṃ appiyo amanāpo' ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

'Cudito codakena||
codakaṃ na apasādessāmī" ti||
cittaṃ uppādetabbaṃ.|| ||

[9] 'Yo khvāyaṃ puggalo cudito codakena codakassa paccāropeti,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c'eva kho pana cudito||
codakena codakassa paccāropeyyaṃ,||
aham p'assaṃ paresaṃ appiyo amanāpo' ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

'Cudito codakena||
codakassa na paccāropessāmī" ti||
cittaṃ uppādetabbaṃ.|| ||

[10] 'Yo khvāyaṃ puggalo cudito codakena||
aññenaññaṃ paṭicarati,||
bahiddhā kathaṃ apanāmeti,||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karoti,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c'eva kho pana cudito||
codakena aññenaññaṃ paṭicareyyaṃ||
bahiddhā kathaṃ apanāmeyyaṃ||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-kareyyaṃ,||
aham p'assaṃ paresaṃ appiyo amanāpo' ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

'Cudito codakena||
na aññenaññaṃ paṭicarissāmi||
na bahiddhā kathaṃ apanāmessāmi||
na kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karissāmī' ti||
cittaṃ uppādetabbaṃ.|| ||

[11] 'Yo khvāyaṃ puggalo cudito codakena||
apadāne na sampāyati,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c'eva kho pana cudito codakena||
apadāne na sampāyeyyaṃ,||
aham p'assaṃ paresaṃ appiyo amanāpo' ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

'Cudito codakena||
apadāne sampāyissāmi' ti||
cittaṃ uppādetabbaṃ.|| ||

[12] 'Yo khvāyaṃ puggalo makkhī paḷāsi,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c'eva kho pan'assaṃ makkhī paḷāsī,||
aham p'assaṃ paresaṃ appiyo amanāpo' ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

'Amakkhī bhavissāmi apaḷāsī' ti||
cittaṃ uppādetabbaṃ.|| ||

[13] 'Yo khvāyaṃ puggalo issukī maccharī,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c'eva kho pan'assaṃ issukī maccharī,||
aham p'assaṃ paresaṃ appiyo amanāpo' ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

'Anissukī bhavissāmi amaccharī" ti||
cittaṃ uppādetabbaṃ.|| ||

[14] 'Yo khvāyaṃ puggalo saṭho māyāvī,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c'eva kho pan'assaṃ saṭho māyāvī,||
aham p'assaṃ paresaṃ appiyo amanāpo' ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

'Asaṭho bhavissāmi amāyāvī' ti||
cittaṃ uppādetabbaṃ.|| ||

[15] 'Yo khvāyaṃ puggalo thaddho ati-mānī,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c'eva kho pan'assaṃ thaddho ati-mānī,||
aham p'assaṃ paresaṃ appiyo amanāpo' ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

'Atthaddho bhavissāmi anati-mānī' ti||
cittaṃ uppādetabbaṃ.|| ||

[16] 'Yo khvāyaṃ puggalo sandiṭṭhi-parāmāsī||
ādhānagāhī du-p-paṭi-nissaggī,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c'eva kho pan'assaṃ sandiṭṭhi-parāmāsī||
ādhānagāhī du-p-paṭi-nissaggī,||
aham p'assaṃ paresaṃ appiyo amanāpo' ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

'Asandiṭṭhi-parāmāsī bhavissāmi||
anādhānagāhī suppaṭi-nissaggī' ti||
cittaṃ uppādetabbaṃ.|| ||

 

§

 

[7] Tatr'āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc'avekkhitabbaṃ:|| ||

'Kin nu kho'mhi pāpiccho pāpikānaṃ icchānaṃ vasaṅgato' ti?|| ||

[1] Sace āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Pāpiccho kho'mhi pāpikānaṃ icchānaṃ vasaṅgato' ti,|| ||

ten'āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Na kho'mhi pāpiccho na pāpikānaṃ icchānaṃ vasaṅgato' ti,|| ||

ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[2] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc'avekkhitabbaṃ:|| ||

'Kin nu kho'mhi attu-k-kaṃsako paravambhī' ti?|| ||

Sace āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Attukkaṃsako kho'mhi paravambhī' ti,|| ||

ten'āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso [99] bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Anattu-k-kaṃsako kho'mhi aparavambhī' ti,|| ||

ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[3] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc'avekkhitabbaṃ:|| ||

'Kin nu kho'mhi kodhano kodh-ā-bhibhūto' ti?|| ||

Sace āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Kodhano kho'mhi kodh-ā-bhibhūto' ti,|| ||

ten'āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Na kho'mhi kodhano na kodh-ā-bhibhūto' ti,|| ||

ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[4] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc'avekkhitabbaṃ:|| ||

'Kin nu kho'mhi kodhano kodha-hetu upanāhī' ti?|| ||

Sace āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Kodhano kho'mhi kodha-hetu upanāhī' ti,|| ||

ten'āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Na kho'mhi kodhano na kodha-hetu upanāhī' ti,|| ||

ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[5] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc'avekkhitabbaṃ:|| ||

'Kin nu kho'mhi kodha-hetu abhisaṃgī' ti?|| ||

Sace āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Kodhano kho'mhi kodha-hetu abhisaṃgī' ti,|| ||

ten'āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Na kho'mhi kodhano na kodha-hetu abhisaṃgī' ti,|| ||

ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[6] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc'avekkhitabbaṃ:|| ||

'Kin nu kho'mhi kodhano kodha-sāmantā vācaṃ nicchāretā' ti?|| ||

Sace āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Kodhano kho'mhi kodha-sāmantā vācaṃ nicchāretā' ti,|| ||

ten'āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Na kho'mhi kodhano na kodha-sāmantā vācaṃ nicchāretā' ti,|| ||

ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[7] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc'avekkhitabbaṃ:|| ||

'Kin nu kho'mhi cudito codakena codakaṃ paṭi-p-pharāmī' ti?|| ||

Sace āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Cudito kho'mhi codakena codakaṃ paṭi-p-pharāmi' ti,|| ||

ten'āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Cūdito kho'mhi codakena codakaṃ na paṭipparāmi' ti,|| ||

ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[8] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc'avekkhitabbaṃ:|| ||

'Kin nu kho'mhi cudito codakena codakaṃ apasādemī' ti?|| ||

Sace āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Cūdito kho'mhi codakena codakaṃ apasādemī' ti,|| ||

ten'āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Cudito kho'mhi codakena codakaṃ na apasādemī' ti,|| ||

ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[9] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc'avekkhitabbaṃ:|| ||

'Kin nu kho'mhi cudito codakena codakassa paccāropemi' ti?|| ||

Sace āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Cudito kho'mhi codakena codakassa paccāropemī' ti,|| ||

ten'āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Cudito kho'mhi codakena codakassa na paccāropemī' ti,|| ||

ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[10] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc'avekkhitabbaṃ:|| ||

'Kin nu kho'mhi cudito codakena aññenaññaṃ paṭicarāmi,||
bahiddhā kathaṃ apanāmemi,||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karomī' ti?|| ||

Sace āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Cudito kho'mhi codakena aññenaññaṃ paṭicarāmi,||
bahiddhā kathaṃ apanāmemi,||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karomī' ti,|| ||

ten'āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Cudito kho'mhi codakena na aññenaññaṃ paṭicarāmi||
na bahiddhā kathaṃ apanāmemi||
na kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karomī' ti,|| ||

ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[11] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc'avekkhitabbaṃ:|| ||

'Kin nu kho'mhi cudito codakena apadāne na sampāyāmī ' ti?|| ||

Sace āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Cudito kho'mhi codakena apadāne na sampāyāmī' ti,|| ||

ten'āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Cudito kho'mhi codakena apadāne sampāyāmī' ti,|| ||

ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[12] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc'avekkhitabbaṃ:|| ||

'Kin nu kho'mhi makkhī paḷāsī' ti?|| ||

Sace āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Makkhī kho'mhi paḷāsī' ti,|| ||

ten'āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Amakkhī kho'mhi apaḷāsī' ti,|| ||

ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[13] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc'avekkhitabbaṃ:|| ||

'Kin nu kho'mhi issukī maccharī' ti?|| ||

Sace āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Issukī kho'mhi maccharī' ti,|| ||

ten'āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhū pacc'avekkhamāno evaṃ jānāti:|| ||

'Anissukī kho'mhi amaccharī' ti,|| ||

ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[14] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc'avekkhitabbaṃ:|| ||

'Kin nu kho'mhi saṭho māyāvī' ti?|| ||

Sace āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Saṭho kho'mhi māyāvī' ti,|| ||

ten'āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Asaṭho kho'mhi amāyāvī' ti,|| ||

ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[15] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc'avekkhitabbaṃ:|| ||

'Kin nu kho'mhi thaddho ati-mānī' ti?|| ||

Sace āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Thaddho kho'mhi ati-mānī' ti,|| ||

ten'āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Atthaddho kho'mhi anati-mānī' ti,|| ||

ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[16] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc'avekkhitabbaṃ:|| ||

'Kin nu kho'mhi sandiṭṭhi-parāmāsī ādhānagāhī du-p-paṭi-nissaggī' ti?|| ||

Sace āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Sandiṭṭhiparāmāsī kho'mhi ādhānagāhī du-p-paṭi-nissaggī' ti,|| ||

ten'āvuso bhik- [100] khunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Asandiṭṭhi-parāmāsī kho'mhi anādhānagāhī suppaṭi-nissaggī' ti,|| ||

ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

 

§

 

[8] Sace āvuso bhikkhu pacc'avekkhamāno sabbe p'ime pāpake akusale dhamme a-p-pahīne attani samanupassati,||
ten'āvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno sabbe p'ime pāpake akusale dhamme pahīne attani samanupassati,||
ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanaka-jātiko ādāse vā pariyodāte acche vā udapatte sakaṃ mukha-nimittaṃ pacc'avekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā,||
tass'eva rajassa vā aṅgaṇassa vā pahānāya vāyamati.|| ||

No ce tattha passati rajaṃ vā aṅgaṇaṃ vā ten'eva atta-mano hoti:|| ||

'Lābhā vata me, parisuddhaṃ vata me' ti.|| ||

Evam eva kho āvuso sace bhikkhu pacc'avekkhamāno sabbepime pāpake akusale dhamme a-p-pahīne attani samanupassati,||
ten'āvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati,||
ten'āvuso bhikkhunā ten'eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesū" ti.|| ||

Idam avoca āyasmā Mahā Moggallāno.|| ||

Attamanā te bhikkhū āyasmato Mahā Moggallānassa bhāsitaṃ 'abhinandun' ti.|| ||

Anumāna Suttaṃ


Contact:
E-mail
Copyright Statement