Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
3. Tatiya Vagga

Sutta 22

Alagadd'Ūpama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[130]

[1][chlm][pts][nypo][than][ntbb][upal][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Ariṭṭhassa nāma bhikkhuno gaddha-bādhi-pubbassa||
eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ hoti:|| ||

"Tathā'haṃ Bhagavatā Dhammāṃ desitaṃ ājānāmi —||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaṃ antarāyāyā" ti.|| ||

Assosuṃ kho sambahulā bhikkhū:|| ||

Ariṭṭhassa kira nāma bhikkhuno gaddha-bādhi-pubbassa eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ:|| ||

"Tathā'haṃ Bhagavatā dhammāṃ desitaṃ ājānāmi —||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaṃ antarāyāyā" ti.|| ||

[2] Atha kho te bhikkhū yena Ariṭṭho bhikkhu gaddha-bādhi-pubbo ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddha-bādhi-pubbaṃ etad avocuṃ:|| ||

"Saccaṃ kira te āvuso Ariṭṭha eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ:|| ||

'Tathā'haṃ Bhagavatā dhammāṃ desitaṃ ājānāmi —||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaṃ antarāyāyāti?'"|| ||

[3] "Evaṃ byā kho ahaṃ āvuso Bhagavatā dhammaṃ desitaṃ ājānāmi -||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaṃ antarāyāyā" ti.|| ||

[4] Atha kho te bhikkhū Ariṭṭhaṃ bhikkhuṃ gaddha-bādhi-pubbaṃ etasmā pāpakā diṭṭhi-gatā vivecetukāmā||
samanuyuñjanti||
samanugāhanti||
samanubhāsanti:|| ||

"Mā evaṃ āvuso Ariṭṭha avaca,||
mā evaṃ āvuso Ariṭṭha avaca.|| ||

Mā Bhagavantaṃ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṃ||
na hi Bhagavā evaṃ vadeyya.|| ||

An-eka-pariyāyena h'āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā,||
alañ ca pana te paṭisevato antarāyāya.|| ||

[5] App'assādā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṭṭhikaṅ-khal'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Maṃsapes'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Tiṇukk'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṅgārakās'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Supinak'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Yācitak'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Rukkha-phal'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Asisūn'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Satti-sūl'ūpamā kāmā vuttā Bhagavatā,||
bahūdukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Sappasir'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo" ti.|| ||

[6] Evam pi kho Ariṭṭho bhikkhu gaddha-bādhi-pubbo tehi bhikkhūhi||
samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
tad'eva pāpakaṃ diṭṭhi-gataṃ thāmasā parāmassa abhinivissa voharati:|| ||

Evaṃ byā kho ahaṃ āvuso Bhagavatā dhammaṃ desitaṃ ājānāmi -||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaṃ antarāyāyā" ti|| ||

[7] Yato kho te bhikkhū nāsakkhiṃsu Ariṭṭhaṃ bhikkhuṃ gad- [131] dhabādhi-pubbaṃ etasmā pāpakā diṭṭhi-gatā vivecetuṃ,||
atha te bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

[8] "Ariṭṭhassa nāma bhante bhikkhuno gaddha-bādhi-pubbassa eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ:|| ||

"Tathā'haṃ Bhagavatā dhammāṃ desitaṃ ājānāmi —||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaṃ antarāyāyā" ti.|| ||

Assumha kho mayaṃ bhante:||
Ariṭṭhassa kira nāma bhikkhuno gaddha-bādhi-pubbassa eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ:|| ||

'Tathā'haṃ Bhagavatā dhammāṃ desitaṃ ājānāmi —||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaṃ antarāyāyā' ti.|| ||

[9] Atha kho mayaṃ bhante yena Ariṭṭho bhikkhū gaddha-bādhi-pubbo ten'upasaṅkamimha.|| ||

Upasaṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddha-bādhi-pubbaṃ etad avocumha:|| ||

"Saccaṃ kira te āvuso Ariṭṭha eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ:|| ||

'Tathā'haṃ Bhagavatā dhammāṃ desitaṃ ājānāmi —||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaṃ antarāyāyā'" ti?|| ||

[10] Evaṃ vutte bhante Ariṭṭho bhikkhu gaddha-bādhi-pubbo amhe etad avoca:|| ||

"'Evaṃ vyā kho ahaṃ āvuso Bhagavatā dhammaṃ desitaṃ ājānāmi,||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaṃ antarāyāyā' ti.|| ||

[11] Atha kho mayaṃ bhante Ariṭṭhaṃ bhikkhuṃ gaddha-bādhi-pubbaṃ etasmā pāpakā diṭṭhi-gatā vivecetukāmā||
samanuyuñjimha||
samanugāhimha||
samanubhāsimbha:|| ||

Mā evaṃ āvuso Ariṭṭha avaca,||
mā evaṃ āvuso Ariṭṭha avaca.|| ||

Mā Bhagavantaṃ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṃ||
na hi Bhagavā evaṃ vadeyya.|| ||

An-eka-pariyāyena h'āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā,||
alañ ca pana te paṭisevato antarāyāya.|| ||

App'assādā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṭṭhikaṅ-khal'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Maṃsapes'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Tiṇukk'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṅgārakās'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Supinak'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Yācitak'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Rukkha-phal'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Asisūn'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Satti-sūl'ūpamā kāmā vuttā Bhagavatā,||
bahūdukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Sappasir'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo ti.|| ||

[12] Evam pi kho bhante Ariṭṭho bhikkhu gaddha-bādhi-pubbo amhehi||
samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
tad eva pāpakaṃ diṭṭhi-gataṃ thāmasā parāmassa abhinivissa voharati:|| ||

'Evaṃ vyā kho ahaṃ āvuso Bhagavatā dhammaṃ desitaṃ ājānāmi||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaṃ antarāyāyā' ti|| ||

Yato kho mayaṃ bhante nāsakkhimha Ariṭṭhaṃ bhikkhuṃ gaddha-bādhi-pubbaṃ etasmā pāpakā diṭṭhi-gatā vivecetuṃ atha mayaṃ etam atthaṃ Bhagavato ārocemā" ti.|| ||

[13] Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi:|| ||

"Ehi tvaṃ bhikkhu,||
mama vacanena Ariṭṭhaṃ bhikkhuṃ gaddha-bādhi-pubbaṃ āmantehi:|| ||

'Satthā taṃ āvuso Ariṭṭha āmantetī' ti".|| ||

[132] "Evaṃ bhante" ti kho so bhikkhu Bhagavato paṭi-s-sutvā yena Ariṭṭho bhikkhu gaddha-bādhi-pubbo ten'upasaṅkami.|| ||

Upasaṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddha-bādhi-pubbaṃ etad avoca:|| ||

"Satthā taṃ āvuso Ariṭṭha āmantetī" ti.|| ||

[14] "Evam āvuso" ti kho Ariṭṭho bhikkhu gaddha-bādhi-pubbo tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Ariṭṭhaṃ bhikkhuṃ gaddha-bādhi-pubbaṃ Bhagavā etad avoca:|| ||

"Saccaṃ kira te Ariṭṭha,||
eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ:|| ||

'Tathā'haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi,||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaṃ antarāyāyā' ti?|| ||

[15] "Evaṃ byā kho ahaṃ bhante Bhagavatā dhammaṃ desitaṃ ājānāmi,||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaṃ antarāyāyā" ti.|| ||

[16] "Kassa kho nāma tvaṃ mogha-purisa,||
mayā evaṃ dhammaṃ desitaṃ ājānāsi?|| ||

Nanu mayā mogha-purisa,||
aneka-pariyāyena antarāyikā dhammā vuttā||
alañ ca pana te paṭisevato antarāyāya?|| ||

App'assādā kāmā vuttā mayā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṭṭhikaṅ-khal'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhiyyo.|| ||

An-eka-pariyāyena h'āvuso Ariṭṭha antarāyikā dhammā vuttā mayā,||
alañ ca pana te paṭisevato antarāyāya.|| ||

App'assādā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṭṭhikaṅ-khal'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Maṃsapes'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Tiṇukk'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṅgārakās'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Supinak'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Yācitak'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Rukkha-phal'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Asisūn'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Satti-sūl'ūpamā kāmā vuttā mayā,||
bahūdukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Sappasir'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Atha ca pana tvaṃ mogha-purisa,||
attanā duggahītena amhe c'eva abbh'ācikkhasi||
attāṇañ ca khaṇasi||
bahuñ ca apuññaṃ pāsavasi.|| ||

Taṃ hi te mogha-purisa,||
bhavissati dīgha-rattaṃ ahitāya dukkhāyā" ti.|| ||

[17] Atha kho Bhagavā bhikkhū āmantesi:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Api nāyaṃ Ariṭṭho bhikkhu gaddha-bādhi-pubbo usmīkato pi imasmiṃ Dhamma-Vinaye" ti?|| ||

"Kiṃ hi siyā bhante?|| ||

No h'etaṃ bhante" ti.|| ||

Evaṃ vutte Ariṭṭho bhikkhu gaddha-bādhi-pubbo||
tuṇhī-bhūto||
maṅku-bhūto||
patta-k-khandho||
adho-mukho||
pajjhāyanto||
appaṭibhāṇo nisīdi.|| ||

Atha kho Bhagavā||
Ariṭṭhaṃ bhikkhuṃ gaddha-bādhi-pubbaṃ||
tuṇhī-bhūtaṃ||
maṅku-bhūtaṃ||
patta-k-khandhaṃ||
adho-mukhaṃ||
pajjhāyantaṃ||
appaṭibhānaṃ||
viditvā||
Ariṭṭhaṃ bhikkhuṃ gaddha-bādhi-pubbaṃ||
etad avoca:|| ||

"Paññāyissasi kho tvaṃ mogha-purisa etena sakena pāpakena diṭṭhigatena.|| ||

Idhāhaṃ bhikkhū paṭipucchissāmī" ti.|| ||

[18] Atha kho Bhagavā bhikkhū āmantesi:|| ||

"Tumhe pi me [133] bhikkhave evaṃ dhammaṃ desitaṃ ājānātha,||
yathā'yaṃ Ariṭṭho bhikkhu gaddha-bādhi-pubbo||
attanā duggahītena amhe c'eva abbh'ācikkhati attāṇañ ca||
khaṇati bahuñ ca apuññaṃ pasavatī" ti?|| ||

"No h'etaṃ bhante,||
aneka-pariyāyena hi no bhante antarāyikā dhammā vuttā Bhagavatā||
alañ ca pana te paṭisevato antarāyāya.|| ||

App'assādā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhiyyo.|| ||

App'assādā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṭṭhikaṅ-khal'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Maṃsapes'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Tiṇukk'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṅgārakās'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Supinak'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Yācitak'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Rukkha-phal'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Asisūn'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Satti-sūl'ūpamā kāmā vuttā Bhagavatā,||
bahūdukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Sappasir'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo" ti.|| ||

[19] Sādhu bhikkhave,||
sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha.|| ||

Aneka-pariyāyena hi vo bhikkhave antarāyikā dhammā vuttā mayā,||
alañ ca pana te paṭisevato antarāyāya.|| ||

App'assādā kāmā vuttā mayā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṭṭhikaṅ-khal'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Maṃsapes'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Tiṇukk'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṅgārakās'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Supinak'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Yācitak'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Rukkha-phal'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Asisūn'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Satti-sūl'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Sappasir'ūpamā kāmā vuttā mayā||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Atha ca panāyaṃ Ariṭṭho bhikkhu gaddha-bādhi-pubbo attanā duggahītena amhe c'eva abbh'ācikkhati,||
attāṇañ ca khaṇati||
bahuñ ca apuññaṃ pasavati.|| ||

Taṃ hi tassa mogha-purisassa bhavissati dīgha-rattaṃ ahitāya dukkhāya.|| ||

So vata bhikkhave aññatr'eva kāmehi||
aññatra kāma-saññāya||
aññatra kāma-vitakkehi||
kāme paṭisevissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

[20] Idha,||
bhikkhave,||
ekacce mogha-purisā dhammaṃ pariyāpuṇanti:|| ||

Suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhuta-dhammaṃ vedallaṃ.|| ||

Te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upapari-k-khanti.|| ||

Tesaṃ te dhammā paññāya atthaṃ anupapari-k-khataṃ na nijjhānaṃ khamanti.|| ||

Te upārambhā-nisaṃsā c'eva dhammaṃ pariyāpuṇanti iti-vāda-p-pamokkhā-nisaṃsā ca.|| ||

Yassa c'atthāya dhammaṃ pariyāpuṇanti tañ-c'assa atthaṃ nānubhonti.|| ||

Tesaṃ te dhammā duggahītā dīgha-rattaṃ ahitāya dukkhāya saṃvaṭṭanti.|| ||

Taṃ kissa hetu?|| ||

Duggahītattā bhikkhave dhammānaṃ.|| ||

[21] Seyyathā pi, bhikkhave, puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno,||
so passeyya mahantaṃ alagaddaṃ,||
tam enaṃ bhoge vā||
naṅguṭṭhe vā gaṇheyya,||
tassa so alagaddo paṭipari-vattitvā||
hatthe vā||
bāhāya vā||
aññatarasmiṃ vā aṅgapaccaṅge ḍaseyya,||
so tato- [134] nidānaṃ maraṇaṃ vā||
niga-c-cheyya maraṇa-mattaṃ vā dukkhaṃ.|| ||

Taṃ kissa hetu?|| ||

Duggahītattā bhikkhave alagaddassa.|| ||

Evam eva kho bhikkhave idh'ekacce mogha-purisā dhammaṃ pariyāpuṇanti:|| ||

Suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhuta-dhammaṃ vedallaṃ.|| ||

Te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upapari-k-khanti.|| ||

Tesaṃ te dhammā paññāya atthaṃ anupapari-k-khataṃ na nijjhānaṃ khamanti.|| ||

Te upārambhānisaṃsā c'eva dhammaṃ pariyāpuṇanti itivāda-p-pamokkhānisaṃsā ca.|| ||

Yassa c'atthāya dhammaṃ pariyāpuṇanti tañ-c'assa atthaṃ nānubhonti.|| ||

Tesaṃ te dhammā duggahītā dīgha-rattaṃ ahitāya dukkhāya saṃvaṭṭanti.|| ||

Taṃ kissa hetu?|| ||

Duggahītattā bhikkhave dhammānaṃ.|| ||

[22] Idha pana bhikkhave ekacce kula-puttā dhammaṃ pariyāpuṇanti:|| ||

Suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhuta-dhammaṃ vedallaṃ.|| ||

Te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upapari-k-khanti.|| ||

Tesaṃ te dhammā paññāya atthaṃ upapari-k-khataṃ nijjhānaṃ khamanti.|| ||

Te na c'eva upārambhānisaṃsā dhammaṃ pariyāpuṇanti itivāda-p-pamokkhānisaṃsā ca.|| ||

Yassa catthāya dhammaṃ pariyāpuṇanti tañ c'assa atthaṃ anubhonti.|| ||

Tesaṃ te dhammā suggahītā dīgha-rattaṃ hitāya sukhāya saṃvaṭṭanti.|| ||

Taṃ kissa hetu?|| ||

Suggahītattā bhikkhave dhammānaṃ.|| ||

[23] Seyyathā pi, bhikkhave,||
puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno - so passeyya mahantaṃ alagaddaṃ,||
tam enaṃ ajapadena daṇḍena suniggahītaṃ niggaṇheyya,||
ajapadena daṇḍena suniggahītaṃ niggahetvā||
gīvāya suggahītaṃ gaṇheyya,||
kiñcā pi so bhikkhave alagaddo tassa purisassa hatthaṃ vā bāhaṃ vā aññtaraṃ vā aṅgapaccaṅgaṃ bhogehi paliveṭheyya,||
atha kho so n'eva tato-nidānaṃ maraṇaṃ vā niga-c-cheyya maraṇa-mattaṃ vā dukkhaṃ.|| ||

Taṃ kissa hetu?|| ||

Suggahītattā bhikkhave alagaddassa.

Evam eva kho, bhikkhave,||
idh'ekacce kula-puttā dhammaṃ pariyāpuṇanti,||
suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ ababhūtadhammaṃ vedallaṃ.|| ||

Te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upapari-k-khanti.|| ||

Tesaṃ te dhammā paññāya atthaṃ upapari-k-khataṃ nijjhānaṃ khamanti.|| ||

Te na c'eva upārambhānisaṃsā dhammaṃ pariyāpuṇanti na itivāda-p-pamokkhānisaṃsā ca.|| ||

Yassa catthāya dhammaṃ pariyāpuṇanti tañ c'assa atthaṃ anubhonti tesaṃ te dhammā suggahītā dīgha-rattaṃ hitāya sukhāya saṃvaṭṭanti.|| ||

Taṃ kissa hetu?|| ||

Suggahītattā bhikkhave dhammānaṃ.|| ||

Tasmātiha bhikkhave yassa me bhāsitassa||
atthaṃ ājāneyyātha||
tathā naṃ dhāreyyātha.|| ||

Yassa ca pana me bhāsitassa||
atthaṃ na ājāneyyātha||
ahaṃ vo paṭipucchitabbo||
ye vā pan'assu viyattā bhikkhū.|| ||

 


 

[24] Kull'ūpamaṃ vo bhikkhave dhammaṃ desissāmi||
nittharaṇatthāya||
no gahaṇatthāya.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi karotha.|| ||

Bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti ko te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[25] "Seyyathā pi, bhikkhave,||
puriso addhāna-magga-paṭipanno,||
so passeyya mahantaṃ udakaṇṇavaṃ,||
orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayaṃ,||
pārimaṃ tīraṃ khemaṃ appaṭibhayaṃ,||
na c'assa nāvā santāraṇī uttarasetu vā a-pāra-apāraṃ gamanāya.

Tassa evam [135] assa:|| ||

"Ayaṃ kho mahā udakaṇṇavo,||
orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayaṃ||
pārimaṃ tīraṃ khemaṃ appaṭibhayaṃ||
n'atthi ca nāvā santāraṇī uttarasetu vā a-pāra-apāraṃ gamanāya||
yan nūn-ā-haṃ tiṇa-kaṭṭha-sākhā-palāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā||
taṃ kullaṃ nissāya||
hatthehi ca||
pādehi ca||
vāyamamāno sotthinā pāraṃ uttareyyan" ti.|| ||

[26] Atha kho so bhikkhave puriso||
tiṇa-kaṭṭha-sākhā-palāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā||
taṃ kullaṃ nissāya||
hatthehi ca||
pādehi ca||
vāyamamāno sotthinā pāraṃ uttareyya.|| ||

Tassa tiṇṇassa pāraṃ gatassa evam assa:|| ||

'Bahukāro kho me ayaṃ kullo.|| ||

Imāhaṃ kullaṃ nissāya||
hatthehi ca||
pādehi ca||
vāyamamāno sotthinā pāraṃ uttiṇṇo.|| ||

Yan nūn-ā-haṃ imaṃ kullaṃ||
sīse vā āropetvā||
khandhe vā uccāretvā||
yena kāmaṃ pakkameyyan' ti?|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Api nu so puriso evaṃ kārī tasmiṃ kulle kiccakārī assā" ti?|| ||

"No h'etaṃ bhante".|| ||

[27] "Kathaṃkārī ca so bhikkhave puriso tasmiṃ kulle kiccakārī assa?|| ||

Idha, bhikkhave, tassa purisassa tiṇṇassa pāraṃ gatassa evam assa:|| ||

'Bahukāro kho me ayaṃ kullo.|| ||

Imāhaṃ kullaṃ nissāya||
hatthehi ca||
pādehi ca||
vāyamamāno sotthinā pāraṃ uttiṇṇo.|| ||

Yan nūn-ā-haṃ imaṃ kullaṃ||
thale vā ussādetvā||
udake vā uplāpetvā||
yena kāmaṃ pakkameyyan' ti?|| ||

Evaṃ kārī kho so bhikkhave puriso tasmiṃ kulle kiccakārī assa.|| ||

Evam eva kho bhikkhave kullūpamo mayā dhammo desito||
nittharaṇatthāya||
no gahaṇatthāya.|| ||

Kull'ūpamaṃ vo bhikkhave ājānantehi||
dhammā pi vo pahātabbā,||
pageva adhammā."|| ||

 


 

[28] "Cha-y-imāni bhikkhave diṭṭhiṭ-ṭhānāni.|| ||

Katamāni cha?|| ||

Idha, bhikkhave, a-s-sutavā puthujjano ariyānaṃ adassāvī||
ariya-dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī||
sappurisa-dhammassa||
akovido sappurisa-dhamme avinīto:|| ||

Rūpaṃ:||
'etaṃ mama,||
eso'ham asmi,||
eso me attā' ti||
samanupassati.|| ||

Vedanaṃ:||
'etaṃ mama,||
eso'ham asmi,||
eso me attā' ti||
samanupassati.|| ||

Saññaṃ:||
'etaṃ mama,||
eso'ham asmi,||
eso me attā' ti||
samanupassati.|| ||

Saṅkhāre:||
'etaṃ mama,||
eso'ham asmi,||
eso me attā' ti||
samanupassati.|| ||

Yam p'idaṃ||
diṭṭhaṃ||
sutaṃ||
mutaṃ||
viññātaṃ||
pattaṃ||
pariyesitaṃ||
anuvicaritaṃ||
manasā,||
tam pi||
'etaṃ mama,||
eso'ham asmi,||
eso me attā' ti||
samanupassati.|| ||

Yam p'idaṃ diṭṭhi-ṭ-ṭhānaṃ:|| ||

'So loko,||
so attā,||
so pecca bhavissāmi:||
nicco dhuvo sassato avipariṇāma- [136] dhammo,||
sassata-samaṃ tath'eva ṭhassāmīti,||
tam pi 'etaṃ mama,||
eso'ham asmi,||
eso me attā' ti samanupassati.|| ||

[29] Sutavā ca kho bhikkhave ariya-sāvako ariyānaṃ dassāvī||
ariya-dhammassa kovido||
ariya-dhamme suvinīto,||
sappurisānaṃ dassāvī||
sappurisa-dhammassa kovido||
sappurisa-dhamme suvinīto -|| ||

Rūpaṃ: 'n'etaṃ mama,||
n'eso'ham asmi,||
na meso me attā' ti samanupassati.|| ||

Vedanaṃ: 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti samanupassati.|| ||

Saññaṃ: 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti samanupassati.|| ||

Saṅkhāre: 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti samanupassati.|| ||

Yam p'idaṃ||
diṭṭhaṃ||
sutaṃ||
mutaṃ||
viññātaṃ||
pattaṃ||
pariyesitaṃ||
anuvicaritaṃ||
manasā,||
tam pi||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti||
samanupassati.|| ||

Yam p'idaṃ diṭṭhi-ṭ-ṭhānaṃ:|| ||

'So loko, so attā,||
so pecca bhavissāmi:||
nicco dhuvo sassato avipariṇāma-dhammo,||
sassata-samaṃ tath'eva ṭhassāmī' ti||
tampi||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti||
samanupassati.|| ||

So evaṃ samanupassanto asati||
na paritassatī" ti.|| ||

[30] Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca:|| ||

"Siyā nu kho bhante bahiddhā asati paritassanā" ti?|| ||

"Siyā bhikkhū" ti Bhagavā avoca.|| ||

"Idha bhikkhu ekaccassa evaṃ hoti:|| ||

'Ahu vata me,||
taṃ vata me n'atthi,||
siyā vata me,||
taṃ vatāhaṃ na labhāmī' ti.|| ||

So socati kilamati paridevati,||
urattāḷiṃ kandati,||
sammohaṃ āpajjati.|| ||

Evaṃ kho bhikkhu bahiddhā asati paritassanā hotī" ti.|| ||

[31] "Siyā pana bhante bahiddhā asati aparitassānā" ti?|| ||

Siyā bhikkhūti Bhagavā avoca:|| ||

"Idha bhikkhu ekaccassa na evaṃ hoti:|| ||

'Ahu vata me,||
taṃ vata me n'atthi,||
siyā vata me,||
taṃ vatāhaṃ na labhāmī' ti.|| ||

So na socati na kilamati na paridevati,||
na urattāḷiṃ kandati,||
na sammohaṃ āpajjati.|| ||

Evaṃ kho bhikkhu bahiddhā asati aparitassanā hotī" ti.|| ||

[32] "Siyā nukho bhante ajjhattaṃ asati paritassanā" ti?|| ||

Siyā bhikkhūti Bhagavā avoca:|| ||

"Idha bhikkhu ekaccassa evaṃ diṭṭhi hoti:|| ||

'So loko,||
so attā,||
so pecca bhavissāmi nicco dhuvo sassato avipariṇāma-dhammo||
sassatisamaṃ tath'eva ṭhassāmī' ti.|| ||

So suṇāti Tathāgatassa vā||
Tathāgata-sāvakassa vā||
sabbesaṃ||
diṭṭhi-ṭ-ṭhān-ā-dhi-ṭ-ṭhāna-pariyuṭṭhān-ā-bhinives-ā-nusayānaṃ||
samugghātāya||
sabba-saṅkhāra-samathāya||
sabb'ūpadhi-paṭinissaggāya||
taṇha-k-khayāya||
virāgāya||
nirodhāya||
Nibbānāya||
dhammaṃ desentassa.|| ||

Tassa evaṃ [137] hoti:|| ||

'Ucchijjissāmi nāma su,||
vinassissāmi nāma su,||
na su nāma bhavissāmī' ti.|| ||

So socati kilamati paridevati,||
urattāḷiṃ kandati,||
sammohaṃ āpajjati.|| ||

Evaṃ kho bhikkhu ajjhattaṃ asati paritassanā hotī" ti.|| ||

[33] "Siyā pana bhante ajjhattaṃ asati aparitassanā" ti?|| ||

Siyā bhikkhūti Bhagavā avoca:|| ||

"Idha bhikkhu ekaccassa na evaṃ diṭṭhi hoti:|| ||

'So loko,||
so attā,||
so pecca bhavissāmi nicco dhuvo sassato avipariṇāma-dhammo,||
sassatisamaṃ tath'eva ṭhassāmī' ti.|| ||

So suṇāti Tathāgatassa vā Tathāgata-sāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṃ samugghātāya sabba-saṅkhāra-samathāya sabb'ūpadhi-paṭinissaggāya taṇha-k-khayāya virāgāya nirodhāya Nibbānāya dhammaṃ desentassa.|| ||

Tassa na evaṃ hoti:|| ||

'Ucchijjissāmi nāma su,||
vinassissāmi nāma su,||
na su nāma bhavissāmī' ti.|| ||

So na socati na kilamati na paridevati,||
na urattāḷiṃ kandati||
na sammohaṃ āpajjati.|| ||

Evaṃ kho bhikkhu ajjhattaṃ asati aparitassanā hoti."|| ||

[34] Taṃ bhikkhave pariggahaṃ parigaṇheyyātha yvāssa pariggaho||
nicco||
dhuvo||
sassato||
avipariṇāma-dhammo,||
sassata-samaṃ tath'eva tiṭṭheyya||
passatha no tumhe bhikkhave||
taṃ pariggahaṃ yvāssa pariggaho||
nicco||
dhuvo||
sassato||
avipariṇāma-dhammo,||
sassata-samaṃ tath'eva tiṭṭheyyā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhave,||
aham pi kho taṃ bhikkhave pariggahaṃ na samanupassāmi yvāssa pariggaho nicco dhuvo sassato avipariṇāma-dhammo,||
sassata-samaṃ tath'eva tiṭṭheyya.|| ||

[35] Taṃ bhikkhave att'avād'ūpādānaṃ upādiyetha yaṃ sa att'avād'ūpādānaṃ upādiyato na uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā.|| ||

Passatha no tumhe bhikkhave taṃ atta-vādupādānaṃ yaṃ sa att'avād'ūpādānaṃ upādiyato na uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti?|| ||

"No h'etaṃ bhante".|| ||

"Sādhu bhikkhave, aham pi kho taṃ bhikkhave att'avād'ūpādānaṃ na samanupassāmi yaṃ sa att'avād'ūpādānaṃ upādiyato na uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā.|| ||

[36] Taṃ bhikkhave diṭṭhinissayaṃ nisseyyātha yaṃ sa diṭṭhinissayaṃ nissayato na uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā.|| ||

Passatha no tumhe bhikkhave taṃ diṭṭhinissayaṃ yaṃ sa diṭṭhinissayaṃ nissayato na uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā' ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhave, aham pi kho taṃ bhikkhave diṭṭhinissayaṃ na samanupassāmi yaṃ sa diṭṭhinissayaṃ [138] nissayato na uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā.|| ||

[37] Attani vā bhikkhave sati 'attaniyaṃ me' ti assā" ti?|| ||

"Evaṃ bhante."|| ||

"Attaniye vā bhikkhave sati 'attā me' ti assā" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Attani ca bhikkhave attaniye ca saccato thetato anupalabbhamāne yam-p'idaṃ diṭṭhi-ṭ-ṭhānaṃ|| ||

'So loko,||
so attā,||
so pecca bhavissāmi nicco dhuvo sassato avipariṇāma-dhammo,||
sassata-samaṃ tath'eva ṭhassāmī ti,||
nanāyaṃ bhikkhave kevalo paripūro bāladhammo' ti?|| ||

'Kiṃ hi no siyā bhante,||
kevalo paripūro bāladhammo' ti?|| ||

[38] Taṃ kiṃ maññatha bhikkhave?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā' ti?|| ||

'Aniccaṃ bhante.'|| ||

'Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā' ti?|| ||

'Dukkhaṃ bhante.'|| ||

'Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallan'nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso'ham asmi,||
eso me attā' ti?|| ||

'No h'etaṃ bhante.'|| ||

[39] 'Taṃ kiṃ maññatha bhikkhave?|| ||

Vedanā niccā vā aniccā vā' ti?|| ||

'Aniccā bhante.'|| ||

'Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā' ti?|| ||

'Dukkhaṃ bhante.'|| ||

'Yam pan-ā-niccaṃ||
dukkhaṃ||
vipariṇāma-dhammaṃ||
kallan-nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso'ham asmi,||
eso me attā' ti?|| ||

'No h'etaṃ bhante.'|| ||

[40] 'Taṃ kiṃ maññatha bhikkhave?|| ||

Saññā niccā vā aniccā vā' ti?|| ||

'Aniccā bhante.'|| ||

Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā' ti?|| ||

'Dukkhaṃ bhante.'|| ||

'Yam pan-ā-niccaṃ||
dukkhaṃ||
vipariṇāma-dhammaṃ||
kallan-nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso'ham asmi,||
eso me attā' ti?|| ||

'No h'etaṃ bhante.'|| ||

[41] 'Taṃ kiṃ maññatha bhikkhave?|| ||

Saṅkhārā niccā vā aniccā vāti?|| ||

'Aniccā bhante.'|| ||

'Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā' ti?|| ||

'Dukkhaṃ bhante.'|| ||

'Yam pan-ā-niccaṃ||
dukkhaṃ||
vipariṇāma-dhammaṃ||
kallan-nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso'ham asmi,||
eso me attā' ti?|| ||

'No h'etaṃ bhante.'|| ||

[42] 'Taṃ kiṃ maññatha bhikkhave?|| ||

Viññāṇaṃ niccaṃ vā aniccaṃ vā' ti?|| ||

'Aniccaṃ bhante.'|| ||

'Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā' ti?|| ||

'Dukkhaṃ bhante.'|| ||

'Yam pan-ā-niccaṃ||
dukkhaṃ||
vipariṇāma-dhammaṃ||
kallan-nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso'ham asmi,||
eso me attā' ti?|| ||

'No h'etaṃ bhante.'|| ||

[43] Tasmātiha bhikkhave yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ,||
ajjhattaṃ vā bahiddhā [139] vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sabbaṃ rūpaṃ||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci vedanā atīt-ā-nāgatapacc'uppannā,||
ajjhattaṃ vā bahiddhā vā,||
oḷārikā vā sukhumā vā,||
hīnā vā paṇītā vā,||
yā dūre santike vā,||
sabbā vedanā||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saññā atīt-ā-nāgatapacc'uppannā,||
ajjhattaṃ vā bahiddhā vā,||
oḷārikā vā sukhumā vā,||
hīnā vā paṇītā vā,||
yā dūre santike vā,||
sabbā saññā||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Ye keci saṅkhārā atīt-ā-nāgatapacc'uppannā,||
ajjhattaṃ vā bahiddhā vā,||
oḷārikā vā sukhumā vā,||
hīnā vā paṇītā vā,||
yaṃ dūre santike vā,||
sabbe saṅkhārā,||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yaṃ keci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ,||
ajjhattaṃ vā bahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sabbaṃ viññāṇaṃ,||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

[44] Evaṃ passaṃ bhikkhave sutavā ariya-sāvako||
rūpasmiṃ nibbindati,||
vedanāya nibbindati,||
saññāya nibbindati,||
saṅkhāresu nibbindati,||
viññāṇasmiṃ nibbindati||
nibbindaṃ virajjati,||
virāgā vimuccati||
vimuttasmiṃ vimuttam iti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānāti.|| ||

Ayaṃ vuccati bhikkhave bhikkhu||
ukkhitta-paligho iti pi,||
saṅkiṇṇa-parikho iti pi,||
abbūḷh-esiko iti pi,||
niraggaḷo iti pi,||
ariyo pannaddhajo||
pannabhāro||
visaṃyutto iti pi.|| ||

[45] Kathañ ca bhikkhave bhikkhu ukkhitta-paligho hoti?|| ||

Idha, bhikkhave, bhikkhuno avijjā pahīnā hoti||
ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Evaṃ kho bhikkhave bhikkhu ukkhitta-paligho hoti.|| ||

[46] Kathañ ca bhikkhave bhikkhu saṅkiṇṇa-parikho hoti?|| ||

Idha, bhikkhave, bhikkhuno pono-bhaviko jāti-saṃsāro pahīno hoti||
ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Evaṃ kho bhikkhave bhikkhu saṅkiṇṇa-parikho hoti.|| ||

[47] Kathañ ca bhikkhave bhikkhu abbūḷhesiko hoti?|| ||

Idha, bhikkhave, bhikkhuno taṇhā pahīnā hoti||
ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Evaṃ kho bhikkhave bhikkhu abbūḷhesiko hoti.|| ||

[48] Kathañ ca bhikkhave bhikkhu niraggaḷo hoti?|| ||

Idha, bhikkhave, bhikkhuno pañc'ora-m-bhāgiyāni saṃyojanāni pahīnāni honti||
ucchinna-mūlāni tālā-vatthu-katāni anabhāva-katāni āyatiṃ anuppāda-dhammāni.|| ||

Evaṃ kho bhikkhave bhikkhu niraggaḷo hoti.|| ||

[49] Kathañ ca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti?|| ||

Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti||
ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anup- [140] pādadhammo.|| ||

Evaṃ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti.|| ||

[50] Evaṃ vimutta-cittṃ kho bhikkhave bhikkhuṃ||
sa-Indā devā||
sa-Brahmakā||
sa-Pajāpatikā||
anvesaṃ nādhigacchanti:|| ||

'Idaṃ nissitaṃ Tathāgatassa viññāṇan' ti.|| ||

Taṃ kissa hetu?|| ||

Diṭṭhe v-ā-haṃ bhikkhave dhamme||
Tathāgataṃ ananuvejjo||
ti vadāmi.|| ||

[51] Evaṃ vādiṃ kho maṃ bhikkhave||
evam akkhāyiṃ||
eke samaṇa-brāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti:|| ||

'Venayiko samaṇo Gotamo,||
sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetī' ti.|| ||

Yathā vāhaṃ bhikkhave na,||
yathā c'āhaṃ na vadāmi,||
tathā maṃ te bhonto samaṇa-brāhmaṇā asatā tucchā musā abhūtena abbh'ācikkhanti:|| ||

Venayiko samaṇo Gotamo,||
sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetī ti.|| ||

[52] Pubbe c'āhaṃ bhikkhave etarahi ca||
dukkhañ c'eva paññāpemi||
dukkhassa ca nirodhaṃ.|| ||

Tatra ce bhikkhave||
pare Tathāgataṃ akkosanti||
paribhāsanti||
rosenti,||
tatra bhikkhave Tathāgatassa||
na hoti āghāto||
na appaccayo||
na cetaso anabhiraddhi.|| ||

Tatra ce bhikkhave||
pare Tathāgataṃ sakkaronti||
garu-karonti||
mānenti||
pūjenti,||
tatra bhikkhave Tathāgatassa||
na hoti ānando somanassaṃ||
na cetaso ubbilāvitattaṃ.|| ||

Tatra ce bhikkhave||
pare Tathāgataṃ sakkaronti||
garu-karonti||
mānenti||
pūjenti,||
tatra bhikkhave Tathāgatassa evaṃ hoti:|| ||

'Yaṃ kho idaṃ pubbe pariññātaṃ,||
tattha me eva-rūpā kārā karīyantī' ti.|| ||

[53] Tasmātiha bhikkhave tumhe ce pi pare akkoseyyuṃ paribhāseyyuṃ roseyyuṃ,||
tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā.|| ||

Tasmātiha bhikkhave tumhe ce pi pare sakkareyyuṃ garu-kareyyuṃ māneyyuṃ pūjeyyuṃ,||
tatra tumhehi na ānando na somanassaṃ na cetaso ubbilāvitattaṃ karaṇīyaṃ.|| ||

Tasamātiha bhikkhave tumhe ce pi pare sakkareyyuṃ garu-kareyyuṃ māneyyuṃ pūjeyyuṃ,||
tatra tumhākaṃ evam assa:|| ||

'Yaṃ kho idaṃ pubbe pariññātaṃ,||
tattha no eva-rūpā kārā karīyantī' ti.|| ||

[54] Tasmā'ti ha bhikkhave yaṃ na tumhākaṃ taṃ pajahatha,||
taṃ vo pahīnaṃ dīgha-rattaṃ hitāya sukhāya bhavissati.|| ||

Kiñ ca bhikkhave na tumhākaṃ?|| ||

Rūpaṃ bhikkhave na tumhākaṃ||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ dīgha-rattaṃ hitāya sukhāya bhavissati.|| ||

Vedanā bhikkhave na tumhākaṃ [141] taṃ pajahatha.|| ||

Sā vo pahīnā dīgha-rattaṃ hitāya sukhāya bhavissati.|| ||

Saññā bhikkhave na tumhākaṃ||
taṃ pajagahatha.|| ||

Sā vo pahīnā dīgha-rattaṃ hitāya sukhāya bhavissati.|| ||

Saṅkhārā bhikkhave na tumhākaṃ||
te pajahatha.|| ||

Te vo pahīnā dīgha-rattaṃ hitāya sukhāya bhavisasanti.|| ||

Viññāṇaṃ bhikkhave na tumhākaṃ||
taṃ pajahatha.|| ||

Taṃ vo pahīnā dīgha-rattaṃ hitāya sukhāya bhavissati.|| ||

[55] Taṃ kiṃ maññatha bhikkhave?|| ||

Yaṃ imasmiṃ Jetavane tiṇa-kaṭṭha-sākhā-palāsaṃ,||
taṃ jano hareyya vā||
ḍaheyya vā||
yathā-paccayaṃ vā kareyya,||
api nu tumhākaṃ evam assa:|| ||

Amhe jano harati vā||
ḍahati vā||
yathā-paccayaṃ karotī' ti?"|| ||

"No h'etaṃ bhante.|| ||

Taṃ kissa hetu?|| ||

Na hi no etaṃ bhante attā vā attaniyaṃ vā" ti.|| ||

"Evam eva kho bhikkhave yaṃ na tumhākaṃ||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ dīgha-rattaṃ hitāya sukhāya bhavissati.|| ||

Kiñ ca bhikkhave na tumhākaṃ?|| ||

Rūpaṃ bhikkhave na tumhākaṃ,||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ dīgha-rattaṃ hitāya sukhāya bhavissati.|| ||

Vedanā bhikkhave na tumhākaṃ,||
taṃ pajahatha.|| ||

Sā vo pahīnā dīgha-rattaṃ hitāya sukhāya bhavissati.|| ||

Saññā bhikkhave na tumhākaṃ,||
taṃ pajahatha.|| ||

Sā vo pahīnā dīgha-rattaṃ hitāya sukhāya bhavissati.|| ||

Saṅkhārā bhikkhave na tumhākaṃ,||
te pajahatha.|| ||

Te vo pahīnā dīgha-rattaṃ hitāya sukhāya bhavissanti.|| ||

Viññāṇaṃ bhikkhave na tumhākaṃ,||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ dīgha-rattaṃ hitāya sukhāya bhavissati.|| ||

 


 

[56] Evaṃ svākkhāto bhikkhave mayā dhammo,||
uttāno,||
vivaṭo,||
pakāsito,||
chinnapilotiko.|| ||

Evaṃ svākkhāte bhikkhave mayā dhamme,||
uttāne,||
vivaṭe,||
pakāsite,||
chinnapilotike,||
ye te bhikkhū Arahanto khīṇ'āsavā,||
vusitavanto,||
kata-karaṇīyā,||
ohita-bhārā,||
anuppatta-sadatthā,||
parikkhīṇa-bhava-saṃyojanā,||
samma-d-aññā vimuttā,||
vaṭṭaṃ tesaṃ n'atthi paññāpanāya.|| ||

[57] Evaṃ svākkhāto bhikkhave mayā dhammo,||
uttāno,||
vivaṭo,||
pakāsito,||
chinnapilotiko.|| ||

Evaṃ svākkhāte bhikkhave mayā dhamme,||
uttāne,||
vivaṭe,||
pakāsite,||
chinnapilotike,||
yesaṃ bhikkhūnaṃ pañc'ora-m-bhāgiyāni saṃyojanāni pahīnāni,||
sabbe te opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

[58] Evaṃ svākkhāto bhikkhave mayā dhammo,||
uttāno,||
vivaṭo,||
pakāsito,||
chinnapilotiko.|| ||

Evaṃ svākkhāte bhikkhave mayā dhamme,||
uttāne,||
vivaṭe,||
pakāsite,||
chinnapilotike,||
yesaṃ bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni||
rāga-dosa-mohā tanubhūtā,||
sabbe te Sakad-āgāmino,||
saki-d-eva imaṃ lokaṃ āgantvā dukkhass'antaṃ karissanti.|| ||

[59] Evaṃ svākkhāto bhikkhave mayā dhammo,||
uttāno,||
vivaṭo,||
pakāsito,||
chinnapilotiko.|| ||

Evaṃ svākkhāte bhikkhave mayā dhamme,||
uttāne,||
vivaṭe,||
pakāsite,||
chinnapilotike,||
yesaṃ bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni||
sabbe te Sot'āpannā avini- [142] pātadhammā||
niyatā sambodhi-parāyanā.|| ||

[60] Evaṃ svākkhāto bhikkhave mayā dhammo,||
uttāno,||
vivaṭo,||
pakāsito,||
chinnapilotiko.|| ||

Evaṃ svākkhāte bhikkhave mayā dhamme,||
uttāne vivaṭe pakāsite chinnapilotike,||
ye te bhikkhū Dhamm-ā-nusārino saddh-ā-nusārino sabbe te sambodhi-parāyanā.|| ||

[61] Evaṃ svākkhāto bhikkhave mayā dhammo,||
uttāno,||
vivaṭo,||
pakāsito,||
chinnapilotiko.|| ||

Evaṃ svākkhāte bhikkhave mayā dhamme,||
uttāne,||
vivaṭe,||
pakāsite,||
chinnapilotike,||
yesaṃ mayi saddhāmattaṃ||
pemamattaṃ||
sabbe te saggaparāyanāti.|| ||

[62] Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Alagadd'Ūpama Suttaṃ


Contact:
E-mail
Copyright Statement