Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
4. Mahā Yamaka Vagga

Sutta 35

Cūḷa Saccaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[227]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kuṭāgārasālāyaṃ|| ||

Tena kho pana samayena Saccako Nigaṇṭha-putto Vesāliyaṃ paṭivasati,||
bhassappavādiko paṇḍitavādo sādhusammato bahu-janassa|| ||

So Vesāliyaṃ parisatiṃ evaṃ vācaṃ bhāsati:|| ||

"Nāhaṃ taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ,||
api Arahantaṃ Sammā Sambuddhaṃ paṭijānamānaṃ,||
yo mayā vādena vādaṃ||
samāraddho||
na saṅkampeyya||
na sampakampeyya||
na sampavedheyya,||
yassa na kacchehi sedā mucceyyuṃ.|| ||

Thūṇañ ce p'ahaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ,||
sā pi mayā vādena vādaṃ||
samāraddhā||
saṅkampeyya||
sampakampeyya||
sampavedheyya|| ||

Ko pana vādo manussabhūtassā" ti.|| ||

2. Atha kho āyasmā Assaji pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi|| ||

Addasā kho Saccako Nigaṇṭha-putto Vesāliyaṃ jaṅghā-vihāraṃ anucaṅkamamāno [228] anuvicaramāno āyasmantaṃ Assajiṃ dūrato va āga-c-chantaṃ,||
disvāna yen'āyasmā Assaji ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Assajinā saddhiṃ sammodiṃ.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ aṭṭhāsi|| ||

Eka-m-antaṃ ṭhito kho Saccako Nigaṇṭha-putto āyasmantaṃ Assajiṃ etad avoca:|| ||

"Kathaṃ pana bho Assaji Samaṇo Gotamo sāvake vineti?|| ||

Katham-bhāgā ca pana samaṇassa Gotamassa sāvakesu anusāsanī bahulā pavattatī" ti?|| ||

Evaṃ kho Aggivessana Bhagavā sāvake vineti,||
evaṃ-bhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattati:|| ||

'Rūpaṃ bhikkhave aniccaṃ,||
vedanā aniccā,||
saññā aniccā,||
saṅkhārā aniccā,||
viññāṇaṃ aniccaṃ;|| ||

Rūpaṃ bhikkhave anattā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṃ anattā;|| ||

Sabbe saṅkhārā aniccā,||
sabbe dhammā anattā' ti.|| ||

Evaṃ kho Aggivessana Bhagavā sāvake vineti,||
evaṃ-bhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattatī" ti.|| ||

"Dussutaṃ vata bho Assaji assumha,||
ye mayaṃ evaṃ vādiṃ samaṇaṃ Gotamaṃ assumha;||
app'eva nāma mayaṃ kadāci karahaci tena bhotā Gotamena saddhiṃ samāgaccheyyāma,||
app'eva nāma siyā kocid-eva kathā-sallāpo,||
app'eva nāma tasmā pāpakā diṭṭhi-gatā viveceyyāmā" ti.|| ||

3. Tena kho pana samayeta pañca-mattāni Licchavisatāni santhāgāre sanni-patitāni honti kenacid-eva karaṇīyena|| ||

Atha kho Saccako Nigaṇṭha-putto yena te Licchavī ten'upasaṅkami.|| ||

Upasaṅkamitvā te Licchavī etad avoca:|| ||

"Abhi-k-kamantu bhonto Licchavī!|| ||

Abhi-k-kamantu bhonto Licchavī!|| ||

Ajja me samaṇena Gotamena saddhiṃ kathā-sallāpo bhavissati.|| ||

Sace me Samaṇo Gotamo tathā patiṭṭhissati,||
yathā'ssa me ñātaññatarena sāvakena Assajinā nāma bhikkhunā pati-ṭ-ṭhitaṃ.|| ||

Seyyathā pi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā||
ākaḍḍheyya||
parikaḍḍheyya||
samparikaḍḍeyya,||
evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ||
ākaḍḍhissāmi||
parikaḍḍhissāmi||
samparikaḍḍhissāmi.|| ||

Seyyathā pi nāma balavā soṇḍikākammakaro mahantaṃ soṇḍikākilañjaṃ gambhīre udaka-rahade pakkhipitvā kaṇṇe gahetvā||
ākaḍḍheyya||
parikaḍḍheyya||
samparikaḍḍeyya,||
evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ||
ākaḍḍhissāmi||
parikaḍḍhissāmi||
samparikaḍḍhissāmi.|| ||

Seyyathā pi nāma balavā soṇḍikādhutto [229] vālaṃ kaṇṇe gahetvā odhuneyya niddhuneyya nicchodeyya,||
evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ||
odhunissāmi||
niddhunissāmi||
nicchodessāmi.|| ||

Seyyathā pi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogahetvā saṇadhovikaṃ nāma kīḷitajātaṃ kīḷati,||
evam-evāhaṃ samaṇaṃ Gotamaṃ saṇadhovikaṃ maññe kīḷitajātaṃ kīḷissāmi.|| ||

Abhi-k-kamantu bhonto Licchavī!|| ||

Abhi-k-kamantu bhonto Licchavī!|| ||

Ajja me samaṇena Gotamena saddhiṃ kathā-sallāpo bhavissatī " ti.|| ||

4. Tatr'ekacce Licchavī evam āhaṃsu:|| ||

"Kiṃ Samaṇo Gotamo Saccakassa Nigaṇṭha-puttassa vādaṃ āropessati,||
atha kho Saccako Nigaṇṭha-putto samaṇassa Gotamassa vādaṃ āropessatī" ti|| ||

Ekacce Licchavī evam āhaṃsu:|| ||

"Kiṃ so bhavamāno Saccako Nigaṇṭha-putto Bhagavato vādaṃ āropessati,||
atha kho Bhagavā Saccakassa Nigaṇṭha-puttassa vādaṃ āropessatī" ti.|| ||

5. Atha kho Saccako Nigaṇṭha-putto pañca-mattehi Licchavisatehi parivuto yena Mahāvanaṃ kūṭā-gārasālā ten'upasaṅkami.|| ||

Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti.|| ||

Atha kho Saccako Nigaṇṭha-putto yena te bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhū etad avoca:|| ||

"Kahaṃ nu kho bho etarahi so bhavaṃ Gotamo viharati?|| ||

Dassanakāmā hi mayaṃ taṃ bhavantaṃ Gotaman" ti.|| ||

"Es'Aggivessana Bhagavā Mahāvanaṃ ajjhoga-hetvā aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisinno" ti.|| ||

6. Atha kho Saccako Nigaṇṭha-putto mahatiyā Licchaviparisāya saddhiṃ Mahāvanaṃ ajjhoga-hetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Te pi kho Licchavī app'ekacce Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu|| ||

App'ekacce Bhagavatā saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

App'ekacce yena Bhagavā ten'añjaliṃ panāmetvā eka-m-antaṃ nisīdiṃsu.|| ||

App'ekacce Bhagavato santike nāmagottaṃ sāvetvā eka-m-antaṃ nisīdiṃsu.|| ||

App'ekacce tuṇhī-bhūtā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho Saccako Nigaṇṭha-putto Bhagavantaṃ etad avoca:|| ||

"Puccheyyāhaṃ bhavantaṃ Gotamaṃ kañcid-eva desaṃ,||
sace me bhavaṃ Gotamo okāsaṃ karoti pañhassa veyyākaraṇāyā" ti.|| ||

"Pucch'Aggivessana yad- [230] ākaṅkhasī" ti.|| ||

7. "Kathaṃ pana bhavaṃ Gotamo sāvake vineti?|| ||

Katham-bhāgā ca pana bhoto Gotamassa sāvakesu anusāsanī bahulā pavattatī" ti?|| ||

"Evaṃ kho ahaṃ Aggivessana sāvake vinemi,||
evaṃ-bhāgā ca pana me sāvakesu anusāsanī bahulā pavattati:|| ||

'Rūpaṃ bhikkhave aniccaṃ,||
vedanā aniccā,||
saññā aniccā,||
saṅkhārā aniccā,||
viññāṇaṃ aniccaṃ;|| ||

Rūpaṃ bhikkhave anattā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṃ anattaṃ;|| ||

Sabbe saṅkhārā aniccā,||
sabbe dhammā anattā' ti|| ||

Evaṃ kho ahaṃ Aggivessana sāvake vinemi,||
evaṃ-bhāgā ca pana me sāvakesu anusāsanī bahulā pavattatī" ti.|| ||

8. "Upamā maṃ bho Gotama paṭibhātī" ti.|| ||

"Paṭibhātu taṃ Aggivessanā" ti Bhagavā avoca.|| ||

"Seyyathā pi bho Gotama ye kec'ime bījagāma-bhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti,||
sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya||
evam-ete bījagāma-bhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti;|| ||

Seyyathā pi vā pana bho Gotama ye kec'ime bala-karaṇīyā kammantā karīyanti,||
sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya||
evam-ete bala-karaṇīyā kammantā karīyanti;|| ||

evam eva kho bho Gotama||
rūp'attā'yaṃ purisa-puggalo rūpe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati;||
vedan'attā'yaṃ purisa-puggalo vedanāyaṃ patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati;||
saññ'attā'yaṃ purisa-puggalo saññāyaṃ patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati;||
saṅkhār'attā'yaṃ purisa-puggalo saṅkhāresu patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati;||
viññāṇ'attā'yaṃ purisa-puggalo viññāṇe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavatī" ti.|| ||

9. "Nanu tvaṃ Aggivessana evaṃ vadesi:|| ||

'Rūpaṃ me attā,||
vedanā me attā,||
saññā me attā,||
saṅkhārā me attā,||
viññāṇaṃ me attā" ti?|| ||

"Ahaṃ hi bho Gotama evaṃ vadāmi:|| ||

'Rūpaṃ me attā,||
vedanā me attā,||
saññā me attā,||
saṅkhārā me attā,||
viññāṇaṃ me attā' ti.|| ||

Ayañ ca mahatī janatā" ti.|| ||

"Kiṃ hi te Aggivessana mahatī janatā karissati?|| ||

Iṅgha tvaṃ Aggivessana sakaṃ yeva vādaṃ nibbeṭhehī" ti.|| ||

"Ahaṃ hi bho Gotama evaṃ vadāmi:|| ||

'Rūpaṃ me attā,||
vedanā me attā,||
saññā me attā,||
saṅkhārā me attā,||
viññāṇaṃ me attā'" ti.|| ||

10. "Tena hi Aggivessana taṃ yev'ettha paṭipucchissāmi,||
yathā te khameyya,||
tathā naṃ vyākareyyāsi.|| ||

Taṃ [231] kiṃ maññasi Aggivessana?|| ||

Vatteyya rañño khattiyassa muddhā-vasittassa sakasmiṃ vijite vaso||
ghātetāyaṃ vā ghātetuṃ,||
jāpetāyaṃ vā jāpetuṃ,||
pabbājetāyaṃ vā pabbājetuṃ -||
seyyathā pi rañño Pasenadissa Kosalassa,||
seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehi-puttassā" ti?|| ||

"Vatteyya bho Gotama rañño khattiyassa muddhā-vasittassa sakasmiṃ vijite vaso:||
ghātetāyaṃ vā ghātetuṃ,||
jāpetāyaṃ vā jāpetuṃ,||
pabbājetāyaṃ vā pabbājetuṃ -||
seyyathā pi rañño Pasenadissa Kosalassa,||
seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehi-puttassa.|| ||

Imesam pi hi bho Gotama saṅghānaṃ gaṇānaṃ - seyyath'īdaṃ:||
Vajjīnaṃ, Mallānaṃ vattati sakasmiṃ vijite vaso:||
ghātetāyaṃ vā ghātetuṃ,||
jāpetāyaṃ vā jāpetuṃ,||
pabbājetāyaṃ vā pabbājetuṃ.|| ||

Kiṃ pana rañño khattiyassa muddhā-vasittassa||
seyyathā pi rañño Pasenadissa Kosalassa||
seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehi-puttassa?|| ||

Vatteyya bho Gotama,||
vattituñ-ca-m-arahatī" ti.|| ||

11. "Taṃ kiṃ maññasi Aggivessana?|| ||

Yaṃ tvaṃ evaṃ vadesi:|| ||

'Rūpaṃ me attā' ti,||
vattati te tasmiṃ rūpe vaso:|| ||

'Evaṃ me rūpaṃ hotu,||
evaṃ me rūpaṃ mā ahosī' ti"?|| ||

Evaṃ vutte Saccako Nigaṇṭha-putto tuṇhī ahosi.|| ||

Dutiyam pi kho Bhagavā Saccakaṃ Nigaṇṭha-puttaṃ etad avoca:|| ||

"Taṃ kiṃ maññasi Aggivessana?|| ||

Yaṃ tvaṃ evaṃ vadesi:|| ||

'Rūpaṃ me attā' ti,||
vattati te tasmiṃ rūpe vaso:|| ||

'Evaṃ me rūpaṃ hotu,||
evaṃ me rūpaṃ mā ahosī' ti"?|| ||

Dutiyam pi kho Saccako Nigaṇṭha-putto tuṇhī ahosi.|| ||

Atha kho Bhagavā Saccakaṃ Nigaṇṭha-puttaṃ etad avoca:|| ||

"Vyākarohi'dāni Aggivessana,||
na dāni te tuṇhī-bhāvassa kālo.|| ||

Yo koci Aggivessana Tathāgatena yāva tatiyaṃ saha-dhammikaṃ pañhaṃ puṭṭho na vyākaroti,||
etth'ev'assa sattadhā muddhā phalatī" ti.|| ||

12. Tena kho pana samaye vajirapāṇī yakkho āyasaṃ vajiraṃ ādāya ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ Saccakassa Nigaṇṭha-puttassa upari-vehāsaṃ ṭhito hoti:|| ||

"Sac'āyaṃ Saccako Nigaṇṭha-putto Bhagavatā yāva tatiyaṃ saha-dhammikaṃ pañhaṃ puṭṭho na vyākarissati||
etth'ev'assa sattadhā muddhaṃ phālessāmī" ti.|| ||

Taṃ kho pana vajirapāṇiṃ yakkhaṃ Bhagavā c'eva passati,||
Saccako ca Nigaṇṭha-putto|| ||

Atha kho Saccako Nigaṇṭha-putto bhīto saṃviggo loma-haṭṭha-jāto Bhaga- [232] vantaṃ yeva tāṇaṃ gavesī,||
Bhagavantaṃ etad avoca:|| ||

"Pucchatu maṃ bhavaṃ Gotamo,||
vyākarissāmī" ti.|| ||

13. "Taṃ kiṃ maññasi Aggivessana?|| ||

Yaṃ tvaṃ evaṃ vadesi:|| ||

'Rūpaṃ me attā' ti,||
vattati te tasmiṃ rūpe vaso:|| ||

'Evaṃ me rūpaṃ hotu,||
evaṃ me rūpaṃ mā ahosī' ti"?|| ||

"No h'idaṃ bho Gotama."|| ||

"Manasi karohi Aggivessana,||
manasi karitvā kho Aggivessana vyākarohi,||
na kho te sandhīyati purimena vā pacchimaṃ,||
pacchimena vā purimaṃ.|| ||

Taṃ kiṃ maññasi Aggivessana?|| ||

Yaṃ tvaṃ evaṃ vadesi:|| ||

'Vedanā me attā' ti,||
vattati te tāyaṃ vedanāyaṃ vaso|| ||

'Evaṃ me vedanā hotu,||
evaṃ me vedanā mā ahosi' ti"?|| ||

"No h'idaṃ bho Gotama."|| ||

"Manasi karohi Aggivessana,||
manasi karitvā kho Aggivessana vyākarohi,||
na kho te sandhīyati purimena vā pacchimaṃ,||
pacchimena vā purimaṃ.|| ||

Taṃ kiṃ maññasi Aggivessana?|| ||

Yaṃ tvaṃ evaṃ vadesi:|| ||

'Yaṃ tvaṃ evaṃ vadesi:|| ||

'Saññā me attā' ti,||
vattati te tāyaṃ saññāyaṃ vaso|| ||

'Evaṃ me saññā hotu,||
evaṃ me saññā mā ahosi' ti"?|| ||

"No h'idaṃ bho Gotama."|| ||

"Manasi karohi Aggivessana,||
manasi karitvā kho Aggivessana vyākarohi,||
na kho te sandhīyati purimena vā pacchimaṃ,||
pacchimena vā purimaṃ.|| ||

Taṃ kiṃ maññasi Aggivessana?|| ||

Yaṃ tvaṃ evaṃ vadesi:|| ||

'Saṅkhārā me attā' ti,||
vattati te tāsu saṅkhāresu vaso|| ||

'Evaṃ me saṅkhārā hontu,||
evaṃ me saṅkhārā mā ahesun' ti"?|| ||

"No h'idaṃ bho Gotama."|| ||

"Manasi karohi Aggivessana,||
manasi karitvā kho Aggivessana vyākarohi,||
na kho te sandhīyati purimena vā pacchimaṃ,||
pacchimena vā purimaṃ.|| ||

Taṃ kiṃ maññasi Aggivessana?|| ||

Yaṃ tvaṃ evaṃ vadesi:|| ||

'Viññāṇaṃ me attā' ti,||
vattati te tasmiṃ viññāṇe vaso|| ||

'Evaṃ me viññāṇaṃ hotu||
evaṃ me viññāṇaṃ mā ahosi' ti"?|| ||

"No h'idaṃ bho Gotama."|| ||

"Manasi karohi Aggivessana,||
manasi karitvā kho Aggivessana vyākarohi,||
na kho te sandhīyati purimena vā pacchimaṃ,||
pacchimena vā purimaṃ.|| ||

 


 

14. Taṃ kiṃ maññasi Aggivessana?|| ||

'Rūpaṃ niccaṃ vā aniccaṃ vā' ti"?|| ||

"Aniccaṃ bho Gotama."|| ||

"'Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā' ti"?|| ||

"Dukkhaṃ bho Gotama."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallan-nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso'ham asmi,||
[233] eso me attā' ti?"|| ||

"No h'idaṃ bho Gotama."|| ||

"Taṃ kiṃ maññasi Aggivessana?|| ||

Vedanā niccaṃ vā aniccaṃ vā' ti"?|| ||

"Aniccaṃ bho Gotama."|| ||

"'Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā' ti"?|| ||

"Dukkhaṃ bho Gotama."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallan-nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso'ham asmi,||
eso me attā' ti?"|| ||

"No h'idaṃ bho Gotama."|| ||

"Taṃ kiṃ maññasi Aggivessana?|| ||

Saññā niccaṃ vā aniccaṃ vā' ti"?|| ||

"Aniccaṃ bho Gotama."|| ||

"'Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā' ti"?|| ||

"Dukkhaṃ bho Gotama."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallan-nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso'ham asmi,||
eso me attā' ti?"|| ||

"No h'idaṃ bho Gotama."|| ||

"Taṃ kiṃ maññasi Aggivessana?|| ||

Saṅkhārā niccaṃ vā aniccaṃ vā' ti"?|| ||

"Aniccaṃ bho Gotama."|| ||

"'Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā' ti"?|| ||

"Dukkhaṃ bho Gotama."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallan-nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso'ham asmi,||
eso me attā' ti?"|| ||

"No h'idaṃ bho Gotama."|| ||

"Taṃ kiṃ maññasi Aggivessana?|| ||

Viññāṇaṃ niccaṃ vā aniccaṃ vā' ti"?|| ||

"Aniccaṃ bho Gotama."|| ||

"'Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā' ti"?|| ||

"Dukkhaṃ bho Gotama."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallan-nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso'ham asmi,||
eso me attā' ti?"|| ||

"No h'idaṃ bho Gotama."|| ||

 


 

"Taṃ kiṃ maññasi Aggivessana?|| ||

Yo nu kho dukkhaṃ||
allīno dukkhaṃ||
upagato dukkhaṃ||
ajjhosito dukkhaṃ:||
'Etaṃ mama,||
eso hamasmi,||
eso me attā" ti samanupassati,||
api nu kho so sāmaṃ vā dukkhaṃ parijāneyya,||
dukkhaṃ vā parikkhepetvā vihareyyā ti"?|| ||

"Kiṃ hi siyā bho Gotama,||
no h'idaṃ bho Gotamā" ti|| ||

Taṃ kiṃ maññasi Aggivessana?|| ||

Na nu tvaṃ evaṃ sante dukkhaṃ||
allīno dukkhaṃ||
upagato dukkhaṃ||
ajjhosito dukkhaṃ:||
'Etaṃ mama,||
eso'ham asmi,||
eso me attā' ti samanupassasī ti?|| ||

"Kiṃ hi no siyā bho Gotama,||
evam idaṃ bho Gotamā" ti.|| ||

16. Seyyathā pi Aggivessana,||
puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tikhiṇaṃ kuṭhāriṃ ādāya vanaṃ paviseyya so tattha passeyya mahantaṃ kadali-k-khandhaṃ ujuṃ navaṃ akukkukajātaṃ,||
tam enaṃ mūle chindeyya,||
mūle chetvā agge chindeyya,||
agge chetvā pattavaṭṭiṃ vinibbhujeyya,||
so tattha pattavaṭṭiṃ vinibbhujanto,||
pheggumpi nādhigaccheyya,||
kuto sāraṃ;||
evam eva kho tvaṃ Aggivessana mayā sakasmiṃ vāde samanuyuyjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno ritto tuccho aparaddho.|| ||

17. Bhāsitā kho pana te esā Aggivessana Vesāliyaṃ parisatiṃ vācā|| ||

'Nāhan taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ.||
api Arahantaṃ Sammā Sambuddhaṃ paṭijānamānaṃ,||
yo mayā vādena vādaṃ samāraddho||
na saṅkampeyya||
na sampakampeyya||
na sampavedheyya,||
yassa na kacchehi sedā mucceyyuṃ.|| ||

Thūnaṃ ce p'ahaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ,||
sā pi mayā vādena vādaṃ samāraddhā||
saṅkampeyya||
sampakampeyya||
sampavedheyya,||
ko pana vādo manussabhūtassā' ti.|| ||

Tuyhaṃ kho pan'Aggivesna app'ekaccāni sedaphusitāni nalāṭā muttāni uttarā-saṅgaṃ vinibhinditvā bhūmiyaṃ pati-ṭ-ṭhitāni.|| ||

Mayhaṃ kho pan'Aggivessana,||
n'atthi etarahi kāyasmiṃ sedo" ti|| ||

Iti Bhagavā tasmiṃ parisatiṃ suvaṇṇavaṇṇaṃ kāyaṃ vivari.|| ||

[234] Evaṃ vutte Saccako Nigaṇṭha-putto tuṇhī-bhūto maṅku-bhūto patta-k-khandho adho-mukho pajjhāyanto appaṭibhāno nisīdi.|| ||

18. Atha kho Dummukho Licchavi-putto Saccakaṃ Nigaṇṭha-puttaṃ tuṇhī-bhūtaṃ maṅku-bhūtaṃ patta-k-khandhaṃ adho-mukhaṃ pajjhāyan taṃ appaṭibhānaṃ viditvā Bhagavantaṃ etad avoca:|| ||

"Upamā maṃ Bhagavā paṭibhātī" ti|| ||

"Paṭibhātu taṃ dummukhā" ti Bhagavā avoca.|| ||

"Seyyathā pi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī,||
tatr'assa kakkaṭako.|| ||

Atha kho bhante sambahulā kumārakā vā kumārikā vā tamhā gāmā vā nigamā vā ni-k-khamitvā yena sā pokkharaṇī ten'upasaṅkameyyuṃ,||
upasaṅkamitvā taṃ pokkharaṇiṃ ogahetvā taṃ kakkaṭakaṃ udakā uddharitvā thale patiṭṭhāpeyyuṃ.|| ||

Yañ-yad-eva hi so bhante kakkaṭako aḷaṃ abhininnāmeyya,||
taṃ tad-eva te kumārakā vā kumārikā vā kaṭṭhena vā kaṭhalena vā saṃchindeyyuṃ sambhañjeyyuṃ sampalibhañjeyyuṃ.|| ||

Evaṃ hi so bhante kakkaṭako sabbehi aḷehi saṃchinnehi sambhaggehi sampalibhaggehi abhabbo taṃ pokkharaṇiṃ puna otarituṃ seyyathā pi pubbe.|| ||

Evam eva kho bhante yāni Saccakassa Nigaṇṭha-puttassa visūkāyitāni visevitāni vipphanditāni kānici kānici,||
tāni Bhagavatā saṃchinnāni sambhaggāni sampalibhaggāni,||
abhabbo ca dāni bhante Saccako Nigaṇṭha-putto puna Bhagavantaṃ upasaṅkamituṃ yad idaṃ vādādhippāyo" ti.|| ||

19. Evaṃ vutte Saccako Nigaṇṭha-putto Dummukhaṃ Licchavi-puttaṃ etad avoca:|| ||

"Āgamehi tvaṃ Dummukha,||
agamehi tvaṃ Dummukha,||
na mayaṃ tayā saddhiṃ mantema,||
idha mayaṃ bhotā Gotamena saddhiṃ mantema.|| ||

Tiṭṭhat'esā bho Gotama,||
amhākañ c'eva aññesañ ca puthusamaṇa-brāhmaṇānaṃ vācā,||
vilāpaṃ vilapitaṃ maññe.|| ||

Kittāvatā ca nu kho bhoto Gotamassa sāvako sāsanakaro hoti||
ovādapatikaro tiṇṇa-vici-kiccho vigata-kathaṃ-katho vesārajja-p-patto apara-p-paccayo satthu sāsane viharatī " ti?|| ||

20. "Idha Aggivessana mama sāvako yaṃ kiñci rūpaṃ||
atīt-ā-nāgata pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ rūpaṃ||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti,||
[235] evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci vedanā||
atīt-ā-nāgata pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ vedanā||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci saññā||
atīt-ā-nāgata pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ saññā||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Ye keci saṅkhārā||
atīt-ā-nāgata pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ saṅkhārā||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yaṃ kiñci viññāṇaṃ||
atīt-ā-nāgata pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ viññāṇaṃ||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Ettāvatā kho Aggivessana mama sāvako sāsanakaro hoti||
ovādapatikaro||
tiṇṇa-vici-kiccho||
vigata-kathaṃ-katho||
vesārajja-p-patto||
apara-p-paccayo||
satthu sāsane viharatī" ti.|| ||

21. "Kittāvatā pana bho Gotama bhikkhu arahaṃ hoti||
khīṇ'āsavo||
vusitavā kata-karaṇīyo||
ohita-bhāro||
anuppatta-sadattho||
parikkhīṇa-bhava-saṃyojano||
samma-d-aññā vimutto" ti?|| ||

Idha Aggivessana bhikkhu yaṃ kiñci rūpaṃ||
atīt-ā-nāgata pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā subumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre sannike vā,||
sabbaṃ rūpaṃ||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Yā kāci vedanā||
atīt-ā-nāgata pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā subumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre sannike vā,||
sabbaṃ vedanā||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Yā kāci saññā||
atīt-ā-nāgata pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā subumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre sannike vā,||
sabbaṃ saññā||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Ye keci saṅkhārā||
atīt-ā-nāgata pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā subumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre sannike vā,||
sabbaṃ saṅkhārā||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Yaṃ kiñci viññāṇaṃ||
atīt-ā-nāgata pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā subumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre sannike vā,||
sabbaṃ viññāṇaṃ||
'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Ettāvatā kho Aggivessana bhikkhu arahaṃ hoti||
khīṇ'āsavo||
vusitavā||
kata-karaṇīyo||
ohita-bhāro||
anuppatta-sadattho||
parikkhīṇa-bhava-saṃyojano samma-d-aññā vimutto.|| ||

22. Evaṃ vimutta-citto kho Aggivessana bhikkhu tīhi anuttariyehi samannāgato hoti:|| ||

Dassan'ānuttariyena||
paṭipadānuttariyena||
vimuttānuttariyena.|| ||

Evaṃ vimutta-citto kho Aggivessana bhikkhu Tathāgataṃ yeva sakkaroti,||
garukaroti,||
māneti,||
pūjeti:|| ||

'Buddho so Bhagavā bodhāya dhammaṃ deseti,||
danto so Bhagavā damathāya dhammaṃ deseti||
santo so Bhagavā samathāya dhammaṃ deseti||
tiṇṇo so Bhagavā taraṇāya dhammaṃ deseti||
parinibbuto so Bhagavā pariNibbānāya dhammaṃ desetī' ti".|| ||

23. Evaṃ vutte Saccako Nigaṇṭha-putto Bhagavantaṃ etad [236]avoca:|| ||

"Mayam-eva bho Gotama dhaṃsī,||
mayaṃ pagabbhā,||
ye mayaṃ bhavantaṃ Gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha.|| ||

Siyā hi bho Gotama hatthippabhinnaṃ āsajja purisassa sotthi-bhāvo,||
na tv'eva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthi-bhāvo.|| ||

Siyā hi bho Gotama jalantaṃ aggi-k-khandhaṃ āsajja purisassa sotthi-bhāvo,||
na tv'eva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthi-bhāvo.|| ||

Siyā hi bho Gotama āsivisaṃ ghora-visaṃ āsajja purisassa sotthi-bhāvo,||
na tv'eva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthi-bhāvo.|| ||

Mayam-eva bho Gotama dhaṃsī,||
mayaṃ pagabbhā||
ye mayaṃ bhavantaṃ Gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha.|| ||

Adhivāsetu ca me bhavaṃ Gotamo svātanāya bhattaṃ sddhiṃ bhikkhu-saṅghenā" ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

24. Atha kho Saccako Nigaṇṭha-putto Bhagavato adhivāsanaṃ viditvā te Licchavī āmantesi:|| ||

"Suṇantu me bhonto Licchavī,||
samaṇo me Gotamo nimannito svātanāya bhattena saddhiṃ bhikkhu-saṅghena,||
yena me abhihareyyātha yamassa paṭirūpaṃ maññeyyāthā" ti.|| ||

Atha kho te Licchavī tassā rattiyā accayena Saccakassa Nigaṇṭha-puttassa pañca-mattāni thālipākasatāni bhattābhihāraṃ abhihariṃsu.|| ||

Atha kho Saccako Nigaṇṭha-putto sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi:|| ||

"Kālo bho Gotama,||
niṭṭhitaṃ bhattan" ti.|| ||

25. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena Saccakassa Nigaṇṭha-puttassa ārāmo ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhu-saṅghena.|| ||

Atha kho Saccako Nigaṇṭha-putto Buddhapamukhaṃ bhikkhu-saṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||

Atha kho Saccako Nigaṇṭha-putto Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Saccako Nigaṇṭha-putto Bhagavantaṃ etad avoca:|| ||

"Yam idaṃ bho Gotama dāne puññañ ca puññamahī ca,||
taṃ dāyakānaṃ sukhāya hotū" ti.|| ||

"Yaṃ kho Aggivessana tādisaṃ dakkhiṇeyyaṃ āgamma avīta-rāgaṃ||
avīta-dosaṃ||
avīta-mohaṃ,||
[237] taṃ dāyakānaṃ bhavissati.|| ||

Yaṃ kho Aggivessana mādisaṃ dakkhiṇeyyaṃ āgamma vīta-rāgaṃ||
vīta-dosaṃ||
vīta-mohaṃ,||
taṃ tuyhaṃ bhavisasatī" ti.|| ||

Cūḷa Saccaka Suttaṃ


Contact:
E-mail
Copyright Statement