Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 70

Kīṭāgiri Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[473]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kāsīsu cārikaṃ carati mahatā bhikkhu-saṅghena saddhiṃ.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Ahaṃ kho bhikkhave aññatr'eva rattibhojanā bhuñjāmi.|| ||

Aññatra kho panāhaṃ bhikkhave rattibhojanā bhuñjamāno||
app'ābādhatañ ca sañjānāmi||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Etha tumhe pi bhikkhave aññatr'eva rattibhojanā bhuñjatha.|| ||

Aññatra kho pana bhikkhave tumhe pi rattibhojanā bhuñjamānā||
app'ābādhatañ ca sañjānissatha||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
pāsuvihārañ cā" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Atha kho Bhagavā Kāsīsu anupubbena cārikaṃ||
caramāno yena Kīṭāgiri nāma Kāsīnaṃ nigamo tad avasari.|| ||

Tatra sudaṃ Bhagavā Kīṭāgirismiṃ viharati Kāsīnaṃ nigame.|| ||

Tena kho pana samayena Assaji-Punabbasukā nāma bhikkhū Kīṭāgirismiṃ āvāsikā honti.|| ||

Atha kho sambahulā bhikkhū yena Assaji-Punabbasukā bhikkhū ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad avocuṃ:|| ||

"Bhagavā kho āvuso aññatr'eva rattibhojanā bhuñjati bhikkhu saṅgho ca,||
aññatra kho pan'āvuso rattibhojanā bhuñjamānā||
app'ābādhatañ ca sañjānanti||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Etha tumhe pi āvuso aññatr'eva rattibhojanā bhuñjatha.|| ||

Aññatra kho pan'āvuso tumhe pi rattibhojanā bhuñjamānā||
app'ābādhatañ ca sañjānissatha,||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ [474] cā" ti.|| ||

Evaṃ vutte Assaji-Punabbasukā bhikkhū te bhikkhū etad avocuṃ:|| ||

"Mayaṃ kho āvuso sāyañ-c'eva bhuñjāma pāto ca divā ca vikāle.|| ||

Te mayaṃ sāyañ-c'eva bhuñjamānā pāto ca divā ca vikāle, app'ābādhatañ ca sañjānāma||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma,||
sāyañ-c'eva mayaṃ bhuñjissāma pāto ca divā ca vikāle" ti?|| ||

Yato kho te bhikkhu nāsakkhiṃsu Assaji-Punabbasuke bhikkhū saññāpetuṃ||
atha yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Idha mayaṃ bhante yena Assaji-Punabbasukā bhikkhū ten'upasaṅkamimha.|| ||

Upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad avocumha:|| ||

'Bhagavā kho āvuso aññatr'eva rattibhojanā bhuñjati bhikkhu saṅgho ca,||
aññatra kho pan'āvuso rattibhojanā bhuñjamānā||
app'ābādhatañ ca sañjānanti||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Etha tumhe pi āvuso aññatr'eva rattibhojanā bhuñjatha.|| ||

Aññatra kho pan'āvuso tumhe pi rattibhojanā bhuñjamānā||
app'ābādhatañ ca sañjānissatha,||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ cā' ti.|| ||

Evaṃ vutte Assaji-Punabbasukā bhikkhū te bhikkhū etad avocuṃ:|| ||

'Mayaṃ kho āvuso sāyañ-c'eva bhuñjāma pāto ca divā ca vikāle.|| ||

Te mayaṃ sāyañ-c'eva bhuñjamānā pāto ca divā ca vikāle, app'ābādhatañ ca sañjānāma||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma,||
sāyañ-c'eva mayaṃ bhuñjissāma pāto ca divā ca vikāle' ti?|| ||

Yato kho mayaṃ bhante nāsakkhimha Assaji-Punabbasuke bhikkhū saññapetuṃ||
qtha mayaṃ etam atthaṃ Bhagavato ārocemā" ti.|| ||

Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi:|| ||

"Ehi tvaṃ bhikkhu mama vacanena Assaji-Punabbasuke bhikkhū āmantehi:||
'Satthāyasmante āmantetī'" ti.|| ||

"Evaṃ bhante" ti kho so bhikkhu Bhagavato paṭi-s-sutvā yena Assaji-Punabbasukā bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad avoca:|| ||

"Satthāyasmante āmantetī" ti.|| ||

"Evam āvuso" ti kho Assaji-Punabbasukā bhikkhū tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho Assaji-Punabbasuke bhikkhū Bhagavā etad avoca:|| ||

"Saccaṃ kira bhakkhave sambahulā bhikkhū tumhe upasaṅkamitvā etad avocuṃ:|| ||

'Bhagavā kho āvuso aññatr'eva rattibhojanā bhuñjati bhikkhu-saṅgho ca,||
aññatra kho pan'āvuso rattibhojanā bhuñjamānā||
appabādhatañ ca sañjānanti||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Etha tumhe pi āvuso aññatr'eva rattibhojanā bhuñjatha,||
aññatra kho pan'āvuso tumhe pi rattibhojanā bhuñ- [475] jamānā||
app'ābādhatañ ca sañjānissatha||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ cā' ti.|| ||

Evaṃ vutte kira bhikkhave tumhe te bhikkhū evaṃ avacuttha:|| ||

'Mayaṃ kho āvuso sāyañ-c'eva bhuñjāma pāto ca divā ca vikāle.|| ||

Te mayaṃ sāyañ-c'eva bhuñjamānā pāto ca divā ca vikāle,||
appabādhatañ ca sañjānāma||
appataṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma,||
sāyañ-c'eva mayaṃ bhuñjissāma pāto ca divā ca vikāle'" ti?|| ||

"Evaṃ bhante."|| ||

"Kin-nu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha:|| ||

'Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvedeti
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tassa akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī'" ti?|| ||

"No h'etaṃ bhante."|| ||

"Nanu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha:|| ||

'Idh'ekaccassa eva-rūpaṃ sukhaṃ vedanaṃ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Idha pan'ekaccassa eva-rūpaṃ sukhaṃ vedanaṃ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Idh'ekaccassa eva-rūpaṃ dukkhaṃ vedanaṃ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Idha pan'ekaccassa eva-rūpaṃ dukkhaṃ vedanaṃ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Idh'ekaccassa eva-rūpaṃ adukkha-m-asukhaṃ vedanaṃ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Idha pan'ekaccassa eva-rūpaṃ adukkha-m-asukhaṃ vedanaṃ vediyato,||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī" ti?|| ||

"Evam bhante."|| ||

"Sādhu bhikkhave."|| ||

 

§

 

"Mayā c'etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchi-kataṃ aphassitaṃ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṃ sukhaṃ vedanaṃ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||

evam-ahaṃ ajānanto:|| ||

'Eva-rūpaṃ sukhaṃ vedanaṃ pajahathā' ti vadeyyaṃ,|| ||

api nu me etaṃ bhikkhave paṭirūpaṃ abhavissā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchi-kataṃ phassitaṃ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṃ sukhaṃ vedanaṃ vediyato||
akusalā [476] dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||

tasmā'haṃ eva-rūpaṃ sukhaṃ vedanaṃ pajahathā' ti vadāmi.|| ||

Mayā c'etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchi-kataṃ aphassitaṃ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṃ sukhaṃ vedanaṃ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti,|| ||

evam-ahaṃ ajānanto:|| ||

'Eva-rūpaṃ sukhaṃ vedanaṃ upasampajja viharathā' ti vadeyyaṃ,|| ||

api nu me etaṃ bhikkhave paṭirūpaṃ abhavissā'" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchi-kataṃ phassitaṃ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṃ sukhaṃ vedanaṃ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti.|| ||

Tasmā'haṃ:|| ||

eva-rūpaṃ sukhaṃ vedanaṃ upasampajja viharathāti vadāmi.|| ||

 


 

"Mayā c'etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchi-kataṃ aphassitaṃ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṃ dukkhaṃ vedanaṃ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||

evam-ahaṃ ajānanto:|| ||

'Eva-rūpaṃ dukkhaṃ vedanaṃ pajahathā' ti vadeyyaṃ,|| ||

api nu me etaṃ bhikkhave paṭirūpaṃ abhavissā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchi-kataṃ phassitaṃ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṃ dukkhaṃ vedanaṃ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||

tasmā'haṃ eva-rūpaṃ dukkhaṃ vedanaṃ pajahathā' ti vadāmi.|| ||

Mayā c'etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchi-kataṃ aphassitaṃ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṃ dukkhaṃ vedanaṃ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti,|| ||

evam-ahaṃ ajānanto:|| ||

'Eva-rūpaṃ dukkhaṃ vedanaṃ upasampajja viharathā' ti vadeyyaṃ,|| ||

api nu me etaṃ bhikkhave paṭirūpaṃ abhavissā'" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchi-kataṃ phassitaṃ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṃ dukkhaṃ vedanaṃ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti.|| ||

Tasmā'haṃ:|| ||

eva-rūpaṃ dukkhaṃ vedanaṃ upasampajja viharathāti vadāmi.|| ||

 


 

"Mayā c'etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchi-kataṃ aphassitaṃ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṃ adukkha-m-asukhaṃ vedanaṃ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||

evam-ahaṃ ajānanto:|| ||

'Eva-rūpaṃ adukkha-m-asukhaṃ vedanaṃ pajahathā' ti vadeyyaṃ,|| ||

api nu me etaṃ bhikkhave paṭirūpaṃ abhavissā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchi-kataṃ phassitaṃ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṃ adukkha-m-asukhaṃ vedanaṃ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||

tasmā'haṃ eva-rūpaṃ adukkha-m-asukhaṃ vedanaṃ pajahathā' ti vadāmi.|| ||

Mayā c'etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchi-kataṃ aphassitaṃ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṃ adukkha-m-asukhaṃ vedanaṃ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti,|| ||

evam-ahaṃ ajānanto:|| ||

'Eva-rūpaṃ adukkha-m-asukhaṃ vedanaṃ upasampajja viharathā' ti vadeyyaṃ,|| ||

api nu me etaṃ bhikkhave paṭirūpaṃ abhavissā'" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchi-kataṃ phassitaṃ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṃ adukkha-m-asukhaṃ vedanaṃ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti.|| ||

Tasmā'haṃ:|| ||

eva- [477] rūpaṃ adukkha-m-asukhaṃ vedanaṃ upasampajja viharathāti vadāmi."|| ||

 

§

 

"Nāhaṃ bhikkhave sabbesaṃ yeva bhikkhūnaṃ appamādena karaṇīyan ti vadāmi.|| ||

Na panāhaṃ bhikkhave sabbesaṃ yeva bhikkhūnaṃ na appamādena karaṇīyan ti vadāmi.|| ||

Ye te bhikkhave bhikkhū Arahanto||
khīṇ'āsavā||
vusitavanto||
kata-karaṇīyā||
ohita-bhārā||
anuppatta-sadatthā parikkhīṇa-bhava-saṃyojanā||
samma-d-aññā vimuttā||
tathā-rūpān-ā-haṃ bhikkhave bhikkhūnaṃ||
na appamādena karaṇīyan ti vadāmi.|| ||

Taṃ kissa hetu?|| ||

Kataṃ tesaṃ appamādena,||
abhabbā te pamajjituṃ.|| ||

Ye ca kho te bhikkhave bhikkhū sekkhā appattamānasā anuttaraṃ yoga-k-khemaṃ patthayamānā viharanti||
tathā-rūpān-ā-haṃ bhikkhave bhikkhūnaṃ appamādena karaṇīyan ti vadāmi.|| ||

Taṃ kissa hetu?|| ||

App-eva nām'ime āyasmanto anulomikāni sen'āsanāni paṭiseva-mānā kalyāṇa-mitte bhajamānā indriyāni samannānayamānā yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad-anuttaraṃ Brahma-cariya-pariyosānaṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja vihareyyun ti.|| ||

Imaṃ kho ahaṃ bhikkhave imesaṃ bhikkhūnaṃ appamādaphalaṃ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||

 

§

 

Satt'ime bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame satta?|| ||

Ubhato-bhāga-vimutto||
paññā-vimutto||
kāya-sakkhī||
diṭṭha-p-patto||
saddhā-vimutto||
dhamm'ānusārī||
saddh'ānusārī.|| ||

Katamo ca bhikkhave puggalo||
ubhato-bhāga-vimutto?|| ||

Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te kāyena phassitvā viharati,||
paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||

Ayaṃ vuccati bhikkhave puggalo||
ubhato-bhāga-vimutto.|| ||

Imassa kho ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyan ti vadāmi.|| ||

Taṃ kissa hetu?|| ||

Kataṃ tassa appamādena,
abhabbo so pamajjituṃ.|| ||

Katamo ca bhikkhave puggalo
paññā-vimutto?|| ||

Idha bhikkhave ekacco puggalo
ye te santā vimokkhā ati-k-kamma rūpe
āruppā te na kāyena phassitvā viharati,||
paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||

Ayaṃ vuccati bhikkhave [478] puggalo paññā-vimutto.|| ||

Imassa pi kho ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyan ti vadāmi.|| ||

Taṃ kissa hetu?|| ||

Kataṃ tassa appamādena,
abhabbo so pamajjituṃ.

Katamo ca bhikkhave puggalo||
kāya-sakkhī?|| ||

Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te kāyena phassitvā viharati,||
paññāya c'assa disvā ekacce āsavā parikkhīṇā honti.|| ||

Ayaṃ vuccati bhikkhave puggalo||
kāya-sakkhi.|| ||

Imassa kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan ti vadāmi.|| ||

Taṃ kissa hetu?|| ||

App'eva nāma ayam-āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad-anuttaraṃ Brahma-cariya-pariyosānaṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja vihareyyāti.|| ||

Imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||

Katamo ca bhikkhave puggalo||
diṭṭha-p-patto?|| ||

Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te na kāyena phassitvā viharati,||
paññāya c'assa disvā ekacce āsavā parikkhīṇā honti.|| ||

Tathāgata-p-paveditā c'assa dhammā paññāya vodiṭṭhā honti vocaritā.|| ||

Ayaṃ vuccati bhikkhave puggalo||
diṭṭha-p-patto.|| ||

Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi.|| ||

Taṃ kissa hetu?|| ||

App'eva nāma ayam-āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad-anuttaraṃ Brahma-cariya-pariyosānaṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja vihareyyāti.|| ||

Imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||

Katamo ca bhikkhave puggalo||
saddhā-vimutto?|| ||

Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te na kāyena phassitvā viharati,||
paññāya c'assa disvā ekacce āsavā parikkhīṇā honti.|| ||

Tathāgate c'assa saddhā niviṭṭhā hoti mūlajātā pati-ṭ-ṭhitā.|| ||

Ayaṃ vuccati bhikkhave puggalo||
saddhā-vimutto.|| ||

Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan ti vadāmi.|| ||

Taṃ kissa hetu?|| ||

App'eva nāma ayam-āyasmā anulomikāni [479] sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad-anuttaraṃ Brahma-cariya-pariyosānaṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja vihareyyāti.|| ||

Imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||

Katamo ca bhikkhave puggalo||
dhamm'ānusārī?|| ||

Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te na kāyena phassitvā viharati,||
paññāya c'assa disvā āsavā apari-k-khīṇā honti,||
Tathāgata-p-paveditā c'assa dhammā paññāya mattaso nijjhānaṃ khamanti,||
api c'assa ime dhammā honti, seyyath'īdaṃ:||
saddh'indriyaṃ||
viriy'indriyaṃ||
sat'indriyaṃ||
samādh'indriyaṃ||
paññ'indriyaṃ.|| ||

Ayaṃ vuccati bhikkhave puggalo||
dhamm'ānusārī.|| ||

Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan ti vadāmi.|| ||

Taṃ kissa hetu?|| ||

App'eva nāma ayam-āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad-anuttaraṃ Brahma-cariya-pariyosānaṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja vihareyyāti.|| ||

Imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||

Katamo ca bhikkhave puggalo||
saddh'ānusārī?|| ||

Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te na kāyena phassitvā viharati,||
paññāya c'assa disvā āsavā apari-k-khīṇā honti,||
Tathāgate c'assa saddhāmattaṃ hoti pemamattaṃ,||
api c'assa ime dhammā honti seyyath'īdaṃ:||
saddh'indriyaṃ||
viriy'indriyaṃ||
sat'indriyaṃ||
samādh'indriyaṃ||
paññ'indriyaṃ.|| ||

Ayaṃ vuccati bhikkhave puggalo||
saddh'ānusārī.|| ||

Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi.|| ||

Taṃ kissa hetu?|| ||

App'eva nāma ayam-āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad-anuttaraṃ Brahma-cariya-pariyosānaṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja vihareyyāti.|| ||

Imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||

 


 

Nāhaṃ bhikkhave ādiken'eva aññārādhanaṃ vadāmi||
api ca bhikkhave anupubbasikkhā anupubbakiriyā anupubba- [480] paṭipadā aññārādhanā hoti.|| ||

Kathañ ca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti?|| ||

Idha bhikkhave saddhājāto upasaṅkamati,||
upasaṅkamanto payirupāsati,||
payirupāsanto sotaṃ odahati,||
ohita-soto dhammaṃ suṇāti,||
sutvā dhammaṃ dhāreti,||
dhatānaṃ dhammānaṃ atthaṃ upapari-k-khati,||
atthaṃ upapari-k-khato dhammā nijjhānaṃ khamanti,||
dhammanijjhānakkhantiyā sati chando jāyati,||
chanda-jāto ussahati,||
ussahitvā tuleti,||
tulayitvā padahati,||
pahit'atto samāno kāyena c'eva paramaṃ saccaṃ sacchi-karoti,||
paññāya ca naṃ paṭivijjha passati.|| ||

Sā pi nāma bhikkhave saddhā nāhosi,||
tam pi nāma bhikkhave upasaṅkamanaṃ nāhosi.|| ||

Sā pi nāma bhikkhave payirupāsanā nāhosi,||
tam pi nāma bhikkhave sotāvadhānaṃ nāhosi,||
tam pi nāma bhikkhave Dhamma-savanaṃ nāhosi,||
sā pi nāma bhikkhave dhammadhāraṇā nāhosi,||
sā pi nāma bhikkhave atthūpaparikkhā nāhosi,||
sā pi nāma bhikkhave dhammanijjhānakkhanti nāhosi,||
so pi nāma bhikkhave chando nāhosi,||
so pi nāma bhikkhave ussāho nāhosi,||
sā pi nāma bhikkhave tulanā nāhosi,||
tam pi nāma bhikkhave padhānaṃ nāhosi.|| ||

Vippaṭipannā'ttha bhikkhave,||
micchā-paṭipannā'ttha bhikkhave.|| ||

Kīva dūre v'ime bhikkhave mogha-purisā apakkantā imasmā Dhamma-Vinayā,|| ||

Atthi bhikkhave catu-p-padaṃ veyyākaraṇaṃ yass'uddiṭṭhassa viññū puriso na cirass'eva paññāy'atthaṃ ājāneyya.|| ||

Uddisissāmi vo bhikkhave,||
ājānissatha metan" ti.|| ||

"Ke ca mayaṃ bhante,||
ke ca dhammassa aññātāro" ti?|| ||

"Yo pi so bhikkhave Satthā āmisagaru āmisa-dāyādo āmisehi saṃsaṭṭho viharati,||
tassa p'ayaṃ eva-rūpī paṇopaṇaviyā na upeti:|| ||

'Evañ ca no assa,||
atha naṃ kareyyāma,||
na ca no evam assa,||
na naṃ kareyyāmā' ti.|| ||

Kim-pana bhikkhave yaṃ Tathāgato sabbaso āmisehi visaṃsaṭṭho viharati?|| ||

Saddhassa bhikkhave sāvakassa Satthu sāsane pariyogāya vattato ayam-anu-Dhammo hoti:|| ||

'Satthā Bhagavā,||
sāvako'ham-asmi.|| ||

Jānāti Bhagavā,||
n-ā-haṃ jānāmī' ti.|| ||

Saddhassa bhikkhave sāvakassa Satthu sāsane pariyogāya vattato rumhaniyaṃ Satth-usāsanaṃ hoti oja-vantaṃ.|| ||

Saddhassa bhikkhave sāvakassa Satthu sāsane [481] pariyogāya vattato ayam-anu-Dhammo hoti:|| ||

'Kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu,||
upasussatu sarīre maṃsa-lohitaṃ.|| ||

Yaṃ taṃ puriSatthāmena purisa-viriyena purisa-parakkamena pattabbaṃ,||
na taṃ apāpuṇitvā viriyassa Satthānaṃ bhavissatī' ti.|| ||

Saddhassa bhikkhave sāvakassa Satthu sāsane pariyogāya vattato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:|| ||

Diṭṭh'eva dhamme aññā,||
sati vā upādisese Anāgāmitā" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Kīṭāgiri Suttaṃ


Contact:
E-mail
Copyright Statement