Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga

Sutta 100

Saṅgārava Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[209]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ carati mahatā bhikkhu-saṅghena saddhiṃ.

Tena kho pana samayena dhanañjānī nāma brāhmaṇī maṇḍalakappe paṭivasati abhi-p-pasannā Buddhe ca dhamme ca saṅghe ca.

Atha kho dhanañjānī brāhmaṇī upakkhalitvā ti-k-khattuṃ udānaṃ udānesi: 'namo tassa Bhagavato arahato Sammā Sambuddhassa,||
namo tassa Bhagavato arahato Sammā Sambuddhassa,||
namo tassa Bhagavato arahato Sammā Sambuddhassā' ti.|| ||

[210]Tena kho pana samayena saṅgāravo nāma māṇavo maṇḍalakappe paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.

Assosi kho saṅgāravo māṇavo dhanañjāniyā brāhmaṇiyā evaṃ vācaṃ bhāsa-mānāya,||
sutvā dhanañjāniṃ brāhmaṇiṃ etad avoca: avabhūtāva ayaṃ dhanañjānī brāhmaṇī paribhūtāva ayaṃ dhanañjānī brāhmaṇī vijjamānānaṃ brāhmaṇānaṃ.

Atha ca pana tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī ti.|| ||

Na hi pana tvaṃ tāta bhadramukha,||
tassa Bhagavato sīla-paññāṇaṃ jānāsi.

Sace tvaṃ tāta bhadramukha,||
tassa Bhagavato sīla-paññāṇaṃ jāneyyāsi,||
na tvaṃ tāta bhadramukha,||
taṃ Bhagavantaṃ akkositabbaṃ paribhāsitabbaṃ maññeyyāsīti.|| ||

Tena hi bhoti,||
yadā Samaṇo Gotamo maṇḍalakappaṃ anuppatto hoti.

Atha me āroceyyāsīti.

Evaṃ bhadramukhāti kho dhanañjānī brāhmaṇī saṅgāravassa māṇavassa paccassosi.|| ||

Atha kho Bhagavā Kosalesu anupubbena cārikaṃ caramāno yena maṇḍalakappaṃ tad avasari.

Tatra sudaṃ Bhagavā maṇḍalakappe viharati todeyyānaṃ brāhmaṇānaṃ Ambavane.

Assosi kho dhanañjānī brāhmaṇī.

'Bhagavā kira maṇḍalakappaṃ anuppatto maṇḍalakappe viharati todeyyānaṃ brāhmaṇānaṃ Ambavane' ti.|| ||

Atha kho dhanañjānī brāhmaṇī yena saṅgāravo māṇavo,||
ten'upasaṅkami,||
upasaṅkamitvā saṅgāravaṃ māṇavaṃ etad avoca: 'ayaṃ tāta mudramukha,||
so Bhagavā maṇḍalakappaṃ anuppatto,||
maṇḍalakappe viharati todeyyānaṃ brāhmaṇānaṃ Ambavane.

Yassa dāni tvaṃ tāta bhadramukha,||
kālaṃ maññasīti.|| ||

'Evaṃ bhotī'ti kho saṅgāravo māṇavo dhanañjāniyā brāhmaniyā paṭi-s-sutvā yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ [211] kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.

Eka-m-antaṃ nisinno kho saṅgāravo māṇavo Bhagavantaṃ etad avoca:|| ||

'Santi kho bho Gotama,||
eke samaṇa-brāhmaṇā diṭṭha-dhammābhiññā-vosāna-pāramippattā ādiBrahma-cariyaṃ paṭijānanti.

Tatra bho Gotama,||
ye te samaṇa-brāhmaṇā diṭṭha-dhammābhiññā-vosāna-pāramippattā ādiBrahma-cariyaṃ paṭijānanti,||
tesaṃ bhavaṃ Gotamo katamo' ti?|| ||

Diṭṭha-dhammābhiññā-vosāna-pāramippattāṇaṃ ādiBrahma-cariyaṃ paṭijānantānampi kho ahaṃ Bhāradvāja,||
vemattataṃ vadāmi.

Santi Bhāradvāja,||
eke samaṇa-brāhmaṇā anussavikā,||
te anussavena diṭṭha-dhammābhiññā-vosāna-pāramippattā ādiBrahma-cariyaṃ paṭijānanti seyyathā pi brāhmaṇā tevijjā.

Santi pana Bhāradvāja,||
eke samaṇa-brāhmaṇā kevalaṃ saddhā-mattakena diṭṭha-dhammābhiññā-vosāna-pāramippattā ādiBrahma-cariyaṃ paṭijānanti seyyathā pi takkī vīmaṃsī.

Santi Bhāradvāja,||
eke samaṇa-brāhmaṇā pubbe ananussutesu dhammesu sāmaṃ yeva dhammaṃ abhiññāya diṭṭha-dhammābhiññā-vosāna-pāramippattā ādiBrahma-cariyaṃ paṭijānanti.|| ||

Tatra Bhāradvāja,||
ye te samaṇa-brāhmaṇā pubbe ananussutesu dhammesu sāmaṃ yeva dhammaṃ abhiññāya diṭṭha-dhammābhiññā-vosāna-pāramippattā ādiBrahma-cariyaṃ paṭijānanti.

Tesāhamasmi.

Tadamināpetaṃ Bhāradvāja,||
pariyāyena veditabbaṃ: yathā ye te samaṇa-brāhmaṇā pubbe ananussutesu dhammesu sāmaṃ yeva dhammaṃ abhiññāya diṭṭha-dhammābhiññā-vosāna-pāramippattā ādiBrahma-cariyaṃ paṭijānanti,||
tesāhamasmī ti.|| ||

Idha me Bhāradvāja,||
pubbe va sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi: sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā,||
na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ,||
yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan" ti.

So kho ahaṃ Bhāradvāja,||
aparena [212] samayena daharova samāno susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātā-pitunnaṃ assumukhānaṃ rudantānaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ.

So evaṃ pabba-jito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena ā'āro kālāmo ten'upasaṅkamiṃ,||
upasaṅkamitvā ā'āraṃ kālāmaṃ etad avocaṃ: "icchām'ahaṃ āvuso kālāma,||
imasmiṃ Dhamma-Vinaye Brahma-cariyaṃ caritun" ti.

Evaṃ vutte Bhāradvāja,||
ā'āro kālāmo maṃ etad avoca: " viharatāyasmā tādiso ayaṃ dhammo,||
yattha viññū puriso na cirass'eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchi-katvā upasampajja vihareyyā" ti.

So kho ahaṃ Bhāradvāja,||
nacirass'eva khippam'eva taṃ dhammaṃ pariyāpuṇiṃ.

So kho ahaṃ Bhāradvāja,||
tāvataken'eva oṭṭha-p-pahata-mattena lapita-lāpana-mattena ñāṇa-vādañ ca vadāmi Theravādañca ' jānāmi passāmī" ti ca paṭijānāmi ahañ c'eva aññe ca.

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " na kho ā'āro kālāmo imaṃ dhammaṃ kevalaṃ saddhā-mattakena 'sayaṃ abhiññā sacchi-katvā upasampajja viharāmi" ti.pavedeti.

Addhā ā'āro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī" ti.|| ||

Atha khv'āhaṃ Bhāradvāja,||
yena ā'āro kālāmo tanupasaṅkamiṃ.

Upasaṅkamitvā ā'āraṃ kālāmaṃ etad avocaṃ: "kittāvatā no āvuso kālāma,||
imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharāmī' ti pavedemī" ti.

Evaṃ vutte Bhāradvāja,||
ā'ārokālāmo Ākiñcaññ'āyatanaṃ pavedesi.

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " na kho ā'ārasseva kālāmassa atthi saddhā,||
mayham p'atthi saddhā.

Na kho ā'ārasseva kālāmassa atthi viriyaṃ ,mayham p'atthi viriyaṃ.

Na kho ā'ārasseva kālāmassa atthi sati,||
mayham p'atthi sati.

Na kho ā'ārasseva kālāmassa atthi samādhi,||
mayham p'atthi samādhi.

Na kho ā'ārasseva kālāmassa atthi paññā,||
mayham p'atthi paññā,||
yan nūn-ā-haṃ yaṃ dhammaṃ ā'āro kālāmo sayaṃ abhiññā sacchi-katvā upasampajja viharāmī' ti pavedeti,||
tassa Dhammassa sacchi-kiriyāya padaheyyan" ti.

So kho ahaṃ Bhāradvāja,||
na cirass'eva khippam'eva taṃ dhammaṃ sayaṃ abhiññā sacchitvā upasampajja vihāsiṃ.|| ||

Atha khv'āhaṃ Bhāradvāja,||
yena ā'āro kālāmo ten'upasaṅkamiṃ,||
upasaṅkamitvā ā'āraṃ kālāmaṃ etad avocaṃ: " ettāvatā no āvuso kālāma,||
imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī" ti.

Ettāvatā kho ahaṃ āvuso,||
imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedemī' ti.

Aham pi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharāmī' ti.

Lābhā no avuso,||
su-laddhaṃ no āvuso ye mayaṃ āyasmantaṃ tādisaṃ sabrahma-cāriṃ passāma iti,||
yāhaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedemi,||
taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upayampajja viharasi.

Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharasi,||
tam ahaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedemi.

Iti yāhaṃ dhammaṃ jānāmi,||
taṃ tvaṃ dhammaṃ jānāsi.

Yaṃ tvaṃ dhammaṃ jānāsi,||
tam ahaṃ dhammaṃ jānāmi.

Iti yādiso ahaṃ,||
tādiso tuvaṃ.

Yādiso tuvaṃ,||
tādiso ahaṃ.

Ehi dāni āvuso,||
ubho'va santā imaṃ gaṇaṃ pariharāmā' ti.

Iti kho Bhāradvāja,||
ā'āro kālāmo ācariyo me samāno attano antevāsiṃ maṃ samānaṃ attano samasamaṃ ṭhapesi,||
uḷārāya ca maṃ pūjāya pūjesi.

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṃvaṭṭati,||
yāva-d-eva ākiñcaññāyanūpapattiyā" ti.

So kho ahaṃ Bhāradvāja,||
taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.|| ||

So kho ahaṃ Bhāradvāja,||
kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena uddako rāmaputto ten'upasaṅkamiṃ.

Upasaṅkamitvā uddakaṃ rāmaputtaṃ etad avocaṃ: " icchām'ahaṃ āvuso rāma imasmiṃ Dhamma-Vinaye Brahma-cariyaṃ caritun" ti.

Evaṃ vutte Bhāradvāja,||
uddako rāmaputto maṃ etad avoca: 'viharatāyasmā,||
tādiso ayaṃ dhammo,||
yattha viññū puriso na cirass'eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchi-katvā upasampajja vihareyyā" ti.

So kho ahaṃ Bhāradvāja,||
na cirass'eva khippam'eva taṃ dhammaṃ pariyāpuṇiṃ.

So kho ahaṃ Bhāradvāja,||
tāvataken'eva oṭṭha-p-pahata-mattena lapita lāpanamattena ñāṇa-vādañ ca vadāmi Theravādañca 'jānāmi passāmī'ti ca paṭijānāmi ahañ c'eva aññe ca.

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " na kho rāmo imaṃ dhammaṃ kevalaṃ saddhā-mattakena sayaṃ abhiññā sacchi-katvā upasampajja viharāmī" ti.

Pavedesi,||
addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī' ti.|| ||

Atha khv'āhaṃ Bhāradvāja,||
yena uddako rāmaputto ten'upasaṅkamiṃ.

Upasaṅkamitvā uddakaṃ rāmaputtaṃ etad avocaṃ: " kittāvatā no āvuso,||
rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharāmī' ti pavedesī" ti.

Evaṃ vutte Bhāradvāja,||
uddako rāmaputto N'eva-saññā-nā-saññ'āyatanaṃ pavedesi.

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " na kho rāmasseva ahosi saddhā,||
mayham p'atthi saddhā.

Na kho rāmasseva ahosi viriyaṃ,||
mayham p'atthi virayaṃ.

Na kho rāmasseva ahosi sati mayham p'atthi sati.

Na kho rāmasseva ahosi samādhi ,mayham p'atthi samādhi.

Na kho rāmasseva ahosi paññā,||
mayham p'atthi paññā.

Yan'nūn-ā-haṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchi-katvā upasampajja viharāmī' ti pavedesi.

Tassa Dhammassa sacchi-kiriyāya padaheyyan" ti.

So kho ahaṃ Bhāradvāja,||
na cirass'eva khippam'eva taṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja vihāsiṃ.|| ||

Atha khv'āhaṃ Bhāradvāja,||
yena uddako rāmaputto ten'upasaṅkamiṃ,||
upasaṅkamitvā uddakaṃ rāmaputtaṃ etad avocaṃ: " ettāvatā no avuso rāma imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī" ti.

Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedemī'ti.

'Aham pi kho āvuso,||
ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharāmī' ti.

Lābhā no āvuso,||
su-laddhaṃ no āvuso,||
ye mayaṃ āyasmantaṃ tādisaṃ brahma-cāriṃ passāma.

Iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchi-katvā upasampajja pavedesi,||
taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharasi.

Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharasi,||
taṃ dhammaṃ rāmo sayaṃ abhiññā sacchi-katvā upasampajja pavedesi.

Iti yaṃ dhammaṃ rāmo abhiññāsi,||
taṃ tvaṃ dhammaṃ jānāsi.

Yaṃ tvaṃ dhammaṃ jānāsi,||
taṃ dhammaṃ rāmo abhiññāsi.

Iti yādiso rāmo ahosi,||
tādiso tuvaṃ,||
yādiso tuvaṃ,||
tādiso rāmo ahosi.

Ehi dāni āvuso,||
tuvaṃ imaṃ gaṇaṃ pariharā' ti.

Iti kho Bhāradvāja,||
uddako rāmaputto sabrahma-cārī me samāno ācariyaṭṭhāne maṃ ṭhapesi,||
uḷārāya ca maṃ pūjāya pūjesi.

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " nāyaṃ dhammo nibbidāya na virāgāya na nirodhaya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṃvaṭṭati,||
yāva-d-eva N'eva-saññā-nāsaññāyatanūpapattiyā" ti.

So kho ahaṃ Bhāradvāja,||
taṃ dhammaṃ analaṃkaritvā tasmā dhammā nibbijja apakkamiṃ.|| ||

So kho ahaṃ Bhāradvāja,||
kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno Magadhesu anupubbena cārikaṃ caramāno yena uruvelā senānigamo tad avasariṃ.

Tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ pāsādikañca vaṇsaṇḍa nadīñca sandantiṃ setakaṃ supatitthaṃ ramaṇīyaṃ samantā ca gocaragāmaṃ.

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " ramaṇīyo vata bho bhūmibhāgo,||
pāsādiko ca vana-saṇḍo ,nadī ca sandati setakā supatitthā ramaṇīyā,||
samantā ca gocaragāmo,||
alaṃ vat'idaṃ kula-puttassa padhān'atthikassa padhānāyā" ti.

So kho ahaṃ Bhāradvāja,||
tatth'eva nisīdiṃ 'alamimaṃ padhānāyā' ti.|| ||

Api'ssu maṃ Bhāradvāja,||
tisso upamāyo paṭibhaṃsu anacchariyā pubbe a-s-suta-pubbā:|| ||

Seyyathā'pi Bhāradvāja,||
allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ,||
atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi,||
tejo pātukirissāmī' ti.

Taṃ kiṃ maññasi Bhāradvāja,||
api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātu-kareyyā' ti?|| ||

No h'idaṃ bho Gotama,||
taṃ kissa hetu: aduṃ hi bho Gotama,||
allaṃ kaṭṭhaṃ sasnehaṃ.

Tañ ca pana udake nikkhittaṃ.

Yāvad eva ca pana so puriso kilamathassa vighātassa bhāgī assā' ti.|| ||

Evam eva kho Bhāradvāja,||
ye hi keci samaṇā vā brāhmaṇā vā kāyena c'eva kāmehi avupakaṭṭhā viharanti,||
yo ca n'esaṃ kāmesu kāma-c-chando kāmasneho kāmamucchā kāmapipāsā kāma-pariḷāho,||
so ca ajjhattaṃ na suppahīno hoti,||
na suppaṭi-p-passaddho.

Opakkamikā ce'pi te bhonto samaṇa-brāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti,||
abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya.

No ce'pi te bhonto samaṇa-brāhmaṇā oppakkamikā dukkhā tippā kaṭukā vedanā vediyanti,||
abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya.

Ayaṃ kho maṃ Bhāradvāja,||
paṭhamā upamā paṭihāsi anacchariyā pubbe a-s-suta-pubbā.|| ||

Aparā'pi maṃ Bhāradvāja dutiyā upamā paṭibhāsi anacchariyā pubbe a-s-suta-pubbā: seyyathā'pi Bhāradvāja,||
allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ,||
atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi,||
tejo pātu-karissāmī' ti.

Taṃ kiṃ maññasi Bhāradvāja,||
apinu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātu-kareyyā' ti?|| ||

No h'idaṃ bho Gotama,||
taṃ kissa hetu: aduṃ hi bho Gotama,||
allaṃ kaṭṭhaṃ sasnehaṃ.

Kiñ cāpi ārakā udakā thale nikkhittaṃ yāva-d-eva ca pana so puriso kilamathassa vighātassa bhāgī assā' ti.|| ||

Evam eva kho Bhāradvāja,||
ye hi keci samaṇā vā brāhmaṇā vā kāyena kho kāmehi vūpakaṭṭhā viharanti.

Yo ca n'esaṃ kāmesu kāma-c-chando kāmasineho kāmamucchā kāmapipāsā kāma-pariḷāho,||
so ca ajjhattaṃ na suppahīno hoti na suppaṭi-p-passaddho.

Opakkamikā ce'pi te bhonto samaṇa-brāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti.

Abhabbā va te ñāṇaya dassanāya anuttarāya sambodhāya no ce'pi te bhonto samaṇa-brāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti,||
ababbāva te ñāṇāya dassanāya anuttarāya sambodhāya.

Ayaṃ kho maṃ Bhāradvāja,||
dutiyā upamā paṭibhāsi anacchariyā pubbe a-s-suta-pubbā.|| ||

Aparā'pi kho maṃ Bhāradvāja,||
tatiyā upamā paṭibhāsi,||
anacchariyā pubbe a-s-suta-pubbā: seyyathā pi Bhāradvāja,||
sukkhaṃ kaṭṭhaṃ kolāpaṃ ārakā udakā thale nikkhittaṃ.

Atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi,||
tejo pātu-karissāmī' ti.

Taṃ kiṃ maññasi Bhāradvāja,||
apinu so puriso amuṃ sukkhaṃ kaṭṭhaṃ kolāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya,||
tejo pātu-kareyyā' ti?|| ||

Evaṃ bho Gotama,||
taṃ kissa hetu: aduṃ hi bho Gotama,||
sukkhaṃ kaṭṭhaṃ kolāpaṃ,||
tañ ca pana ārakā udakā thale nikkhittan' ti.|| ||

Evam eva kho Bhāradvāja,||
ye hi keci samaṇā vā brāhmaṇā vā kāyena c'eva cittena ca kāmehi vūpakaṭṭhā viharanti.

Yo ca n'esaṃ kāmesu kāma-c-chando kāmasineho kāmamucchā kāmapipāsā kāma-pariḷāho,||
so ca ajjhattaṃ suppahīno hoti suppaṭi-p-passaddho.

Opakkamikā ce'pi te bhonto samaṇa-brāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti.

Bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya.

Ayaṃ kho maṃ Bhāradvāja,||
tatiyā upamā paṭibhāsi anacchariyā pubbe a-s-suta-pubbā.

Imā kho maṃ Bhāradvāja,||
tisso upamā paṭibhāsi anacchariyā pubbe a-s-suta-pubbā.|| ||

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " yan nūn-ā-haṃ dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyyan" ti.

So kho ahaṃ Bhāradvāja,||
dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi.

Tassa mayhaṃ Bhāradvāja,||
dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti.

Seyyathā pi Bhāradvāja,||
balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya,||
evam eva kho me Bhāradvāja,||
dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti.

Āraddhaṃ kho pana me Bhāradvāja,||
viriyaṃ hoti asallīnaṃ,||
upaṭṭhitā sati apammuṭṭhā,||
sāraddho ca pana me kāyo hoti appaṭi-p-passaddho ten'eva dukkhappadhānena pādhānābhitunnassa sato.|| ||

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " yan nūn-ā-haṃ appāṇakaṃ jhānaṃ jhāyeyyan" ti.

So kho ahaṃ Bhāradvāja,||
mukhato ca nāsato ca assāsapassāse uparundhiṃ.

Tassa mayhaṃ Bhāradvāja,||
mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ ni-k-khamantānaṃ adhimatto saddo hoti.

Seyyathā pi nāma kammāragaggariyā dhammānāya adhimatto saddo hoti evam eva kho me Bhāradvāja,||
mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ ni-k-khamantānaṃ adhimatto saddo hoti.

Āraddhaṃ kho pana me Bhāradvāja,||
viriyaṃ hoti asallīnaṃ,||
upaṭṭhitā sati apammuṭṭhā,||
sāraddho ca pana me kāyo hoti appaṭi-p-passaddho ten'eva dukkhappadhānena padhānābhitunnassa sato|| ||

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " yan nūn-ā-haṃ appāṇakaṃ yeva jhānaṃ jhāyeyyan" ti.

So kho ahaṃ Bhāradvāja,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ.

Tassa mayhaṃ Bhāradvāja,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ūhananti.

Seyyathā pi Bhāradvāja,||
balavā puriso tiṇhena sikharena muddhani abhimantheyya,||
evam eva kho me Bhāradvāja,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti.

Āraddhaṃ kho pana me Bhāradvāja,||
viriyaṃ hoti asallīnaṃ,||
upaṭṭhitā sati apammuṭṭhā,||
sāraddho ca pana me kāyo hoti appaṭi-p-passaddho ten'eva dukkhappadhānena padhānābhitunnassa sato.|| ||

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " yan nūn-ā-haṃ appāṇakaṃ yeva jhānaṃ jhāyeyyan" ti.

So kho ahaṃ Bhāradvāja,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ.

Tassa mayhaṃ Bhāradvāja,||
mukhato ca nāsato ca kaṇṇatoca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti.

Seyyathā pi Bhāradvāja,||
balavā puriso daḷhena varattakabandhena sīse sīsaveṭhaṃ dadeyya,||
evam eva kho Bhāradvāja mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti.

Āraddhaṃ kho pana me Bhāradvāja,||
viriyaṃ hoti asallīnaṃ,||
upaṭṭhitā sati apammuṭṭhā,||
sāraddho ca pana me kāyo hoti appaṭi-p-passaddho ten'eva dukkhappadhānena padhānābhitunnassa sato.|| ||

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " yan nūn-ā-haṃ appāṇakaṃ yeva jhānaṃ jhāyeyyan" ti.

So kho ahaṃ Bhāradvāja,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ.

Tassa mayhaṃ Bhāradvāja,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti,||
seyyathā pi Bhāradvāja,||
dakkho go-ghātako vā go-ghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya,||
evam eva kho me Bhāradvāja,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti.

Āraddhaṃ kho pana me Bhāradvāja,||
viriyaṃ hoti asallīnaṃ,||
upaṭṭhitā sati apammuṭṭhā,||
sāraddho ca pana me kāyo hoti appaṭi-p-passaddho ten'eva dukkhappadhānena padhānābhitunnassa sato.|| ||

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " yan nūn-ā-haṃ appaṇakaṃ yeva jhānaṃ jhāyeyyan" ti.so kho ahaṃ Bhāradvāja,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ.

Tassa mayhaṃ Bhāradvāja nāsato ca kaṇṇatoca assāsapassāsesu uparuddhesu adhimattā kāyasmiṃ ḍāho hoti,||
seyyathā pi Bhāradvāja,||
dve balavanto purisā dubbalataraṃ purisaṃ nānā bāhāsu gahetvā aṅg'ārakāsuyā santāpeyya samparitāpeyya evam eva kho me Bhāradvāja,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti.

Āraddhaṃ kho pana me Bhāradvāja,||
viriyaṃ hoti asallīnaṃ,||
upaṭṭhitā sati apammuṭṭhā,||
sāraddho ca pana me kāyo hoti appaṭi-p-passaddho ten'eva dukkhappadhānena padhānābhitunnassa sato.|| ||

Api'ssu maṃ Bhāradvāja,||
devatā disvā evam āhaṃsu:" kāla-kato Samaṇo Gotamo" ti.ekaccā devatā evam āhaṃsu: " na kāla-kato Samaṇo Gotamo,||
api ca kālaṅkarotī' ti.

Ekaccā devatā evam āhaṃsu: " na kāla-kato Samaṇo Gotamo,||
na'pi kālaṅkaroti.

Arahaṃ Samaṇo Gotamo,||
vihārotveveso arahato eva-rūpo hotī" ti.|| ||

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " yan nūn-ā-haṃ sabbaso āhārūpacchedāya paṭipajjeyyan" ti.

Atha kho maṃ Bhāradvāja,||
devatā upasaṅkamitvā etad avocuṃ: "mā kho tvaṃ mārisa,||
sabbaso āhārūpacchedāya paṭipajji.

Sace kho tvaṃ mārisa,||
sabbaso āhārūpacchedāya paṭipajjissasi,||
tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhohāressāma4 tāyaṃ tvaṃ yāpessatī' ti.

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: 'ahañ c'eva kho pana sabbaso ajddhukaṃ5 paṭijāneyyaṃ,||
imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ,||
tāya c'āhaṃ yāpeyyaṃ,||
taṃ mam'assa musā" ti.

So kho ahaṃ Bhāradvāja,||
tā devatā paccācikkhāmi,||
halanti vadāmi.|| ||

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: "yan nūn-ā-haṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayūsaṃ yadi vā hareṇukayūsan" ti.

So kho ahaṃ Bhāradvāja,||
thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayūsaṃ yadi vā hareṇukayūsaṃ.

Tassa mayhaṃ Bhāradvāja,||
thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayūsaṃ yadi vā hareṇukayūsaṃ adhimattakasīmānaṃ patto kāyo hoti seyyathā pi nāma āsītikapabbāni vā kāḷapabbāni vā,||
evam eva'ssu me aṅgapaccaṅgāni bhavanti tāy'ev'appāhāratāya.

Seyyathā pi nāma vaṭṭanāvalī,||
evam eva'ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy'ev'appāhāratāya.

Seyyathā pi nāma jara sālāya gopānasiyo olugga-viluggā bhavanti,||
evamassu me phāsuliyo olugga-viluggā bhavanti tāy'ev'appāhāratāya.

Seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti,||
evam eva'ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy'ev'appāhāratāya.

Seyyathā pi nāma|| ||

Tittakā lābu āmakacchinno vāt'ātapena samphuṭito hoti sammilāto,||
evam eva'ssu me sīsacchavī samphuṭitā hoti sammilātā tāy'ev'appāhāratāya.

So kho ahaṃ Bhāradvāja,||
udaracchaviṃ parāmasissāmī'ti pi-ṭ-ṭhikaṇṭakaṃ yeva parigaṇhāmi.

'Piṭṭhikaṇṭakaṃ parāmasissāmī'ti udaracchaviṃ yeva parigaṇhāmi.

Yāva'ssu me Bhāradvāja,||
udaracchavi piṭṭhikaṇaṭakaṃ allinā hoti tāy'ev'appahāratāya,||
so kho ahaṃ Bhāradvāja,'vaccaṃ vā muttaṃ vā karissāmī'ti tatth'eva avakujjo papatāmi tāy'ev'appāhāratāya.

So kho ahaṃ Bhāradvāja,||
imam eva kāyaṃ assāsento pāṇīnā gattāni anumajjāmi.

Tassa mayhaṃ Bhāradvāja,||
pāṇinā gattāni anumajjato pūtimūlāni lo-māni kāyasmā papatanti tāy'ev'appāhāratāya.

Api'ssu maṃ Bhāradvāja,||
manussā disvā evam āhaṃsu: "kāḷo Samaṇo Gotamo" ti.

Ekacce manussā evam āhaṃsu: " na kāḷo Samaṇo Gotamo,||
sāmo Samaṇo Gotamo" ti.ekacce manussā evam āhaṃsu: " na kāḷo Samaṇo Gotamo ,na'pi sāmo,||
maṅguracchavi Samaṇo Gotamo" ti.

Yāva'ssu me Bhāradvāja,||
tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāy'ev'appāhāratāya.|| ||

Tassa mayhaṃ bhārādvāja,||
etad ahosi: " ye kho keci atītam addhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyiṃsu, etāva paramaṃ na-y-ito bhiyyo.

Ye pi hi keci anāgatam addhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyissanti, etāva paramaṃ na-y-ito bhiyyo.

Ye pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti,4 etāva paramaṃ na-y-ito bhiyyo.

Na kho panāhaṃ imāya kaṭukāya dukkarakāriyāya adhigacchāmi uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ.

Siyā nu kho añño Maggo bodhāyā" ti?|| ||

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " abhijānāmi kho panāhaṃ pituSakkassa kammante sītāya jambucchāyāya nisinno vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharitā.

Siyā nukho eso Maggo bodhāyā" ti.

Tassa mayhaṃ Bhāradvāja,||
satānusārī viññāṇaṃ ahosi: " eso'va5 Maggo bodhāyā" ti.

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " kiṃ nukho ahaṃ tassa sukhassa bhāyāmi,||
yaṃ taṃ sukhaṃ aññatr'eva kāmehi aññatra akusalehi dhammehī" ti.

Tassa mayhaṃ Bhāradvāja,||
etad ahosi: " na kho ahaṃ tassa sukhassa bhāyāmi,||
yaṃ taṃ sukhaṃ aññatr'eva kāmehi aññatra akusalehi dhammehī" ti.|| ||

Tassa mayhaṃ Bhāradvāja,||
etad ahosi:" na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasīmānaṃ pattakāyena,||
yan nūn-ā-haṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanakummāsan" ti.

So kho ahaṃ Bhāradvāja,||
oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ.

Tena kho pana maṃ Bhāradvāja,||
samayena pañca-vaggiyā bhikkhū pacc'upaṭṭhitā honti,||
" yaṃ kho Samaṇo Gotamo dhammaṃ adhigamissati,||
taṃ no ārocessatī" ti.yato kho ahaṃ Bhāradvāja oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ.

Atha me te pañca-vaggiyā bhikkhū nibbijja pakkamiṃsu " bāhuliko Samaṇo Gotamo padhāna-vibbhanto āvatto bāhullāyā" ti.|| ||

So kho ahaṃ Bhāradvāja,||
oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja vihāsiṃ.

Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja vihāsiṃ.

Pītiyā ca virāgā upekkhako ca vihāsiṃ.

Sato ca sampajāno sukhañca kāyena paṭisaṃvediṃ.

Yantaṃ ariyā ācikkhanti: 'Upekkhako satimā sukha-vihārī' ti taṃ tatiyaṃ-jhānaṃ upasampajja vihāsiṃ.

Sukhassa ca pahānā dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte4 pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhininnāmesiṃ.

So aneka-vihitaṃ pubbe-nivāsaṃ anussarāmi,||
seyyath'īdaṃ: ekam pi jātiṃ dve pi jātiyo,||
Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṃvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṃvaṭṭa-vivaṭṭa-kappe amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.

So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.

So tato cuto idh'ūpapanno' ti.

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarāmi.

Ayaṃ kho me Bhāradvāja,||
rattiyā paṭhame yāme paṭhamā vijjā adhigatā,||
avijjā vihatā vijjā uppannā tamo vihato aloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte4 sattāṇaṃ cut'ūpapātañāṇāya cittaṃ abhininnāmesiṃ.

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāmi.

Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā,||
ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upannā' ti.

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yatākamm'ūpage satte pajānāmi,||
ayaṃ kho me Bhāradvāja,||
rattiyā majjhime yāme dutiyā vijjā adhigatā,||
avijjā vihatā vijjā uppannā,||
tamo vihato āloko uppanno,||
yathā taṃ appamattassa ātāpino pahītattassa viharato.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmesiṃ.

So idaṃ dukkhan ti yathā-bhūtaṃ abbhaññāsiṃ.

Ayaṃ dukkha-samudayo ti yathā-bhūtaṃ abbhaññāsiṃ.

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ abbhāññāsiṃ.

Ayaṃ dukkha-nirodha-gāmiṇīpaṭipadā ti yathā-bhūtaṃ abbhāññāsiṃ.

Ime āsavāti yathā-bhūtaṃ abbhāññāsiṃ.

Ayaṃ āsava-samudayoti yathā-bhūtaṃ abbhāññāsiṃ.

Ayaṃ āsava-nirodhoti yathā-bhūtaṃ abbhāññāsiṃ ayaṃ āsava-nirodha-gāminī-paṭipadā ti yathā-bhūtaṃ abbhāññāsiṃ.

Tassa me evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccittha.

Bhavāsavāpi cittaṃ vimuccittha.

Avijjāsavā pi cittaṃ vimuccittha.

Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi.

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti abbhaññāsiṃ.

Ayaṃ kho me Bhāradvāja,||
rattiyā pacchime yāme tatiyā vijjā adhigatā,||
avijjā vihatā vijjā uppannā,||
tamo vihato ,āloko uppanno,||
yathā taṃ appamattassa ātāpino pahītattassa viharatoti.|| ||

Evaṃ vutte saṅgāravo māṇavo Bhagavantaṃ etad avoca: atthikavataṃ bhoto Gotamassa padhānaṃ ahosi.

Sappurisavataṃ bhoto Gotamassa padhānaṃ ahosi,||
yathā taṃ arahato Sammā Sambuddhassa.|| ||

Kin nu kho bho Gotama,||
atthi devā ti.

Ṭhānaso me taṃ Bhāradvāja,||
viditaṃ yad idaṃ atthi devā ti.|| ||

Kin nu kho bho Gotama,||
atthi devā ti puṭṭho samāno,||
ṭhānaso me taṃ Bhāradvāja,||
viditaṃ yad idaṃ atthi devā ti vadesi? Na nu kho bho Gotama,||
evaṃ sante tucchā musā hotī' ti.|| ||

Atthi devā'ti Bhāradvāja,||
puṭṭho samāno,||
atthi devā'ti [213] yo vadeyya.

Ṭhānaso me viditāti yo vadeyya,||
atha khevattha viññūnā purisena ekaṃ-sena niṭṭhaṃ gantabbaṃ4 yad idaṃ atthi devā ti.|| ||

Kissa pana me bhavaṃ Gotamo,||
ādiken'eva na vyākāsīti|| ||

Uccena sammataṃ kho etaṃ Bhāradvāja,||
lokasmiṃ yad idaṃ atthi devā' ti.|| ||

Evaṃ vutte saṅgāravo māṇavo Bhagavantaṃ etad avoca: abhikkantaṃ bho Gotama abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya' andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī'ti,||
evam evaṃ Gotamena aneka-pariyāyena dhammo pakāsito.

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

Saṅgārava Suttaṃ


 

Contact:
E-mail
Copyright Statement