Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 106

Āneñja-Sappāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[261]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kurūsu viharati||
Kammāsadammaṃ nāma Kurūnaṃ nigamo.|| ||

Tatra kho Bhagavā bhikkhu āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhu Bhagavato paccassosuṃ
Bhagavā etad avoca:|| ||

Aniccā bhikkhave,||
kāmā tucchā mosadhammā.|| ||

Māyākatame taṃ bhikkhave,||
bālalāpanaṃ.|| ||

Ye ca diṭṭha-dhammikā kāmā,||
ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā [262] kāma-saññā,||
yā ca samparāyikā kāma-saññā,||
ubhayam etaṃ māradheyyaṃ,||
mārassesavisayo,||
marassesanivāpo,||
mārassesagocaro.|| ||

Etth'ete pāpakā akusalā mānasā abhijjhāpi vyāpādāpi sārambhāpi saṃvaṭṭanti.|| ||

Teva ariya-sāvakassa idhamanusikkhato antarāyāya sambhavanti.|| ||

Tatra, bhikkhave, ariya-sāvako iti paṭisañcikkhati: ye ca diṭṭha-dhammikā kāmā ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā yā ca samparāyikā kāma-saññā,||
ubhayam etaṃ māradheyyaṃ.|| ||

Mārassesavisayo,||
mārassesanivāpo,||
mārassesagocaro.|| ||

Etth'ete pāpakā akusalā mānasā abhijjhāpi vyāpādāpi sārambhāpi saṃvaṭṭanti.|| ||

Teva ariya-sāvakassa idhamanusikkhato antarāyāya sambhavanti.|| ||

Yan'nūn-ā-haṃ vipulena mahaggatena cetasā vihareyyaṃ abhibhuyya lokaṃ adhiṭṭhāya manasā.|| ||

Vipulena hi me mahaggatena cetasā viharato abhibhuyya lokaṃ adhiṭṭhāya manasā.|| ||

Ye pāpakā akusalā manasā abhijjhāpi sārambhāpi,||
te na bhavissanti.|| ||

Tesaṃ pahānā aparittañ ca me cittaṃ bhavissati,||
appamāṇaṃ subhāvitan' ti.|| ||

Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.

Sampasāde sati etarahi vā āneñjaṃ1 samāpajjati,||
paññāya vā adhimuccati.|| ||

Kāyassa bhedā param maraṇā ṭhāname taṃ vijjati: yaṃ taṃ saṃvaṭṭa-nikaṃ viññāṇaṃ assa āneñjupagaṃ.|| ||

Ayaṃ bhikkhave, paṭhamā āneñjasappāyā paṭipadā akkhāyati.|| ||

Puna ca paraṃ bhikkhave,||
ariya-sāvako iti paṭisañcikkhati,||
ye ca diṭṭha-dhammikā kāmā ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā yā ca samparāyikā kāma-saññā,||
yaṃ kiñci rūpaṃ1 cattāri ca mahā-bhūtāni catunnañca mahā-bhūtānaṃ rūpa'nti.|| ||

Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.|| ||

Sampasāde sati etarahi vā āneñjaṃ samāpajjati,||
paññāya vā adhimuccati.|| ||

Kāyassa bhedā param maraṇā ṭhāname taṃ vijjati: yaṃ taṃ saṃvaṭṭa-nikaṃ viññāṇaṃ assa āneñjupagaṃ.|| ||

Ayaṃ bhikkhave, dutiyā āneñjasappāyā paṭipadā akkhāyati.|| ||

[263] Puna ca paraṃ bhikkhave,||
ariya-sāvako iti paṭisañcikkhati,||
ye ca diṭṭha-dhammikā kāmā ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā yā ca samparāyikā kāma-saññā,||
yeca diṭṭha-dhammikā rūpā,||
ye ca samparāyikā rūpā,||
yā ca diṭṭha-dhammikā rūpa-saññā yā ca samparāyikā rūpa-saññā ubhayam etaṃ aniccaṃ yad aniccaṃ taṃ nālaṃ abhinandituṃ,||
nālaṃ abhivadituṃ,||
nālaṃ ajjhositu'nti.|| ||

Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.|| ||

Sampasāde sati etarahi vā āneñjaṃ samāpajjati,||
paññāya vā adhimuccati.|| ||

Kāyassa bhedā param maraṇā ṭhāname taṃ vijjati: yaṃ taṃ saṃvaṭṭa-nikaṃ viññāṇaṃ assa āneñjupagaṃ.|| ||

Ayaṃ bhikkhave, tatiyā āneñjasappāyā paṭipadā akkhāyati.|| ||

Puna ca paraṃ bhikkhave,||
ariya-sāvako iti paṭisañcikkhati.|| ||

Ye ca diṭṭha-dhammikā kāmā ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā yā ca samparāyikā kāma-saññā,||
ye ca diṭṭha-dhammikā rūpā ye ca samparāyikā rūpā,||
yā ca diṭṭha-dhammikā rūpa-saññā yā ca samparāyikā rūpa-saññā yā ca āneñjasaññā,||
sabbā saññā yatthetā aparisesā nirujjhanti.|| ||

Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ Ākiñ caññ'āyatana'nti.|| ||

Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.|| ||

Sampasāde sati etarahi vā Ākiñcaññ'āyatanaṃ samāpajjati.|| ||

Paññāya vā adhimuccati.|| ||

Kāyassa bhedā param maraṇā ṭhāname taṃ vijjati: yaṃ taṃ saṃvaṭṭa-nikaṃ viññāṇaṃ assa Ākiñ caññ'āyatanūpagaṃ.|| ||

Ayaṃ bhikkhave, paṭhamā Ākiñ caññ'āyatanasappāyā paṭipadā akkhāyati.|| ||

Puna ca paraṃ bhikkhave,||
ariya-sāvako arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā iti paṭisañcikkhati: suññamidaṃ attena vā attaniyena vā' ti.|| ||

Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.|| ||

Sampasāde sati etarahi vā Ākiñcaññ'āyatanaṃ samāpajjati.|| ||

Paññāya vā adhimuccati.|| ||

Kāyassa bhedā param maraṇā ṭhāname taṃ vijjati: yaṃ taṃ saṃvaṭṭa-nikaṃ viññāṇaṃ assa Ākiñ caññ'āyatanūpagaṃ.|| ||

Ayaṃ bhikkhave, dutiyā Ākiñ caññ'āyatanasappāyā paṭipadā akkhāyati.|| ||

Puna ca paraṃ bhikkhave,||
ariya-sāvako iti paṭisañcikkhati:||
n-ā-haṃ kvacani kassacī kiñ canattasmiṃ,||
na ca [264] mama kvacani kismici kiñ canatatthi' ti||
tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.|| ||

Sampasāde sati etarahi vā Ākiñcaññ'āyatanaṃ samāpajjati.|| ||

Paññāya vā adhimuccati.|| ||

Kāyassa bhedā param maraṇā ṭhāname taṃ vijjati: yaṃ taṃ saṃvaṭṭa-nikaṃ viññāṇaṃ assa Ākiñ caññ'āyatanūpagaṃ.|| ||

Ayaṃ bhikkhave, tatiyā Ākiñ caññ'āyatanasappāyā paṭipadā akkhāyati.|| ||

Puna ca paraṃ bhikkhave,||
ariya-sāvako iti paṭisañcikkhati:||
ye ca diṭṭha-dhammikā kāmā ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā yā ca samparāyikā kāma-saññā,||
ye ca diṭṭha-dhammikā rūpā ye ca samparāyikā rūpā,||
yā ca diṭṭha-dhammikā rūpa-saññā yā ca samparāyikā rūpa-saññā,||
yā ca āneñjasaññā,||
yā ca Ākiñ caññ'āyatanasaññā,||
sabbā saññā yatthetā aparisesā nirujjhanti.|| ||

Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ N'eva-saññā-nā-saññ'āyatana'nti.|| ||

Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.|| ||

Sampasāde sati etarahi vā N'eva-saññā-nā-saññ'āyatanaṃ samāpajjati,||
paññāya vā adhimuccati.|| ||

Kāyassa bhedā param maraṇā ṭhāname taṃ vijjati: yaṃ taṃ saṃvaṭṭa-nikaṃ viññāṇaṃ assa N'eva-saññā-nāsaññāyatanūpagaṃ,||
ayaṃ bhikkhave,||
N'eva-saññā-nā-saññ'āyatanasappāyā paṭipadā akkhāyatī ti.|| ||

Evaṃ vutte āyasmā Ānando bhavantaṃ etad avoca: 'idha bhante.|| ||

Bhikkhu evaṃ paṭipanno hoti,||
no c'assa,||
no ca me siyā na bhavissati,||
na me bhavissati.|| ||

Yadatthi yaṃ bhūtaṃ taṃ pajāhāmī'ti evaṃ upekkhaṃ paṭilabhati.|| ||

Parinibbāyeyya nu kho so bhante.|| ||

Bhikkhu na vā parinibbāyeyyā' ti.|| ||

Apetthekacco Ānanda, bhikkhu parinibbāyeyya,||
apetthekacco bhikkhu na parinibbāyeyyā' ti.|| ||

Ko nu kho bhante, hetu,||
ko paccayo,||
yenapetthekacco bhikkhu parinibbāyeyya,||
apetthekacco bhikkhu na parinibbāyeyyāti.|| ||

Idh'Ānanda bhikkhu evaṃ paṭipanno hoti:|| ||

'No c'assa,||
no ca me siyā.|| ||

Na bhavissati.|| ||

Yadatthi [265] yaṃ bhūtaṃ taṃ pajāhāmī' ti||
evaṃ upekkhaṃ paṭilabhati.|| ||

So taṃ upekkhaṃ abhinandati,||
abhivadati,||
ajjhosāya tiṭṭhati.|| ||

Tassa taṃ upekkhaṃ abhinandato abhivadato ajjhosāya tiṭṭhato taṃ nissitaṃ hoti viññāṇaṃ,||
tad'upādānaṃ saupādāno Ānanda,||
bhikkhu na parinibbāyatī' ti.|| ||

'Kahampana so bhante,||
bhikkhu upādiyamāno upādiyatī' ti.|| ||

N'eva-saññā-nā-saññ'āyatanaṃ ānandāti.|| ||

Upādānaseṭṭhaṃ kira so bhante,||
bhikkhu upādiyamāno upādiyatī ti.|| ||

Upādānaseṭṭhaṃ hi so Ānanda,||
bhikkhu upādiyamāno upādiyati.|| ||

Upādānaseṭṭhaṃ h'etaṃ Ānanda,||
yad idaṃ N'eva-saññā-nā-saññ'āyatanaṃ.|| ||

Idh'Ānanda bhikkhu evaṃ paṭipanno hoti: no c'assa,||
no ca me siyā.|| ||

Na bhavissati.|| ||

Na me bhavissati.|| ||

Yadatthi yaṃ bhūtaṃ taṃ pajahāmī' ti.|| ||

Evaṃ upekkhaṃ paṭilabhati.|| ||

So taṃ upekkhaṃ n'ābhinandati,||
n'ābhivadati,||
nājjhosāya tiṭṭhati.|| ||

Tassa taṃ upekkhaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na taṃ nissitaṃ hoti viññāṇaṃ,||
na tad'upādānaṃ anupādāno Ānanda,||
bhikkhu parinibbāyatī ti.|| ||

Acchariyaṃ bhante! Abbhutaṃ bhante! Nissāya nissāya kira no bhante,||
Bhagavatā oghassa nittharaṇā akkhātā.|| ||

Katamo pana bhante,||
ariyo vimokkhoti|| ||

Idh'Ānanda, ariya-sāvako bhikkhu itipaṭisañcikkhati:||
ye ca diṭṭha-dhammikā kāmā,||
ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā,||
yā ca samparāyikā kāma-saññā,||
ye ca diṭṭha-dhammikā rūpā,||
ye ca samparāyikā rūpā,||
yā ca diṭṭha-dhammikā rūpa-saññā,||
yā ca samparāyikā rūpa-saññā,||
yā ca āneñjasaññā,||
yā ca Ākiñ caññ'āyatanasaññā,||
yā ca N'eva-saññā-nā-saññ'āyatanasaññā,||
esa sakkāyo,||
yāvatā sakkāyo,||
etaṃ amataṃ yad idaṃ anupādā cittassa vimokkho.|| ||

Iti kho Ānanda,||
desitā mayā aneñjasappayā paṭipadā,||
desitā Ākiñ caññ'āyatanasappāyā paṭipadā,||
desitā N'eva-saññā-nā-saññ'āyatanasappāyā paṭipadā,||
desitā nissāya nissāya oghassa nittharaṇā,||
desito ariyo vimokkho.|| ||

Yaṃ kho Ānanda, Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya.|| ||

[266] Kataṃ vo taṃ mayā.|| ||

Etāni Ānanda,||
rukkha-mūlāni,||
etāni suññ-ā-gārāni,||
jhāyatha Ānanda,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ vo amhākaṃ anusāsanīti.|| ||

Idam avoca Bhagavā,||
atta-mano āyasmā Ānando Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

Āneñja-Sappāya Suttaṃ


 

Contact:
E-mail
Copyright Statement