Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 111

Anupada Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[25]

[1][chlm][pts][ntbb][than][upal][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:||
Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca: —|| ||

[2][pts][ntbb][than][olds] Paṇḍito bhikkhave, Sāriputto,||
mahā-pañño bhikkhave, Sāriputto||
puthupañño bhikkhave, Sāriputto,||
hāsupañño bhikkhave, Sāriputto,||
javanapañño bhikkhave, Sāriputto,||
tikkhapañño bhikkhave, Sāriputto,||
nibbedhika-pañño bhikkhave, Sāriputto.|| ||

Sāriputto, bhikkhave, aḍḍhamāsaṃ anupadadhamma-vipassanaṃ vipassati.|| ||

Tatr'idaṃ bhikkhave, Sāriputtassa anupadadhamma-vipassanāya hoti.|| ||

[3][pts][ntbb][than][olds] Idha, bhikkhave, Sāriputto vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasammajja viharati.|| ||

[4][pts][ntbb][than][olds] Ye ca paṭhamajjhāne dhammā vitakko ca vicāro ca pīti ca sukhañ ca cittek'aggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.|| ||

So evaṃ pajānāti:||
'Evaṃ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṃ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t'ev'assa hoti.|| ||

[5][pts][ntbb][than][olds] Puna ca paraṃ bhikkhave,||
Sāriputto vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ [26] avitakkaṃ avicāraṃ samādhi-jaṃ pitisukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

[6][pts][ntbb][than][olds] Ye ca dutiyajjhāne dhammā ajjhattaṃ sampasādo ca pīti ca sukhañ ca cittek'aggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.|| ||

So evaṃ pajānāti:||
'Evaṃ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṃ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t'ev'assa hoti.|| ||

[7][pts][ntbb][than][olds] Puna ca paraṃ bhikkhave, Sāriputto pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā ācikkhanti:||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

[8][pts][ntbb][than][olds] Ye ca tatiyajjhāne dhammā sukhañ ca sati ca sampajaññañ ca cittek'aggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.|| ||

So evaṃ pajānāti:||
'Evaṃ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṃ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t'ev'assa hoti.|| ||

[9][pts][ntbb][than][olds] Puna ca paraṃ bhikkhave, Sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

[10][pts][ntbb][than][olds] Ye ca catutthajjhāne dhammā upekkhā adukkha-m-asukhā vedanā [passi vedanā][1] cetaso anābhogo sati pārisuddhi cittek'aggatā||
ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā mana-sikāro||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
[27] viditā abbhatthaṃ gacchanti.|| ||

So evaṃ pajānāti:||
'Evaṃ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṃ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t'ev'assa hoti.|| ||

[11][pts][ntbb][than][olds] Puna ca paraṃ bhikkhave, Sāriputto||
sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

[12][pts][ntbb][than][olds] Ye ca Ākāsānañ-c'āyatane dhammā Ākāsanañ-c'āyatanasaññā ca cittek'aggatā ca||
phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.|| ||

So evaṃ pajānāti:||
'Evaṃ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṃ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t'ev'assa hoti.|| ||

[13][pts][ntbb][than][olds] Puna ca paraṃ bhikkhave, Sāriputto||
sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma:||
'Anantaṃ viññāṇaṃ ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

[14][pts][ntbb][than][olds] Ye ca Viññāṇañ-c'āyatane dhammā Viññāṇañ-c'āyatanasaññā ca cittek'aggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.|| ||

So evaṃ pajānāti:||
'Evaṃ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṃ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t'ev'assa hoti.|| ||

[28] [15][pts][ntbb][than][olds] Puna ca paraṃ bhikkhave, Sāriputto sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma:||
'Na'tthi kiñcī' ti||
Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

[16][pts][ntbb][than][olds] Ye ca Ākiñ caññ'āyatane dhammā Ākiñ caññ'āyatanasaññā ca cittek'aggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkhaṃ viriyaṃ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.|| ||

So evaṃ pajānāti:||
'Evaṃ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṃ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t'ev'assa hoti.|| ||

[17][pts][ntbb][than][olds] Puna ca paraṃ bhikkhave, Sāriputto sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

[18][pts][ntbb][than][olds] So tāya samāpattiyā sato vuṭṭhahati.|| ||

So tāya samāpattiyā sato vuṭṭha-hitvā||
ye dhammā atītā niruddhā vipariṇatā||
te dhamme samanupassati:||
'Evaṃ kira me dhammā ahutvā sambhonti,||
Hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṃ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t'ev'assa hoti.|| ||

[19][pts][ntbb][than][olds] Puna ca paraṃ bhikkhave,||
Sāriputto sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

[20][pts][ntbb][than][olds] Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||

So tāya samāpattiyā sato vuṭṭha-hitvā ye te dhammā atītā niruddhā vipariṇatā,||
te dhamme samanupassati:||
'Evaṃ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati so n'atthi uttariṃ nissaraṇanti pajānāti.|| ||

Tabbahulī-kārā n'atthitv'evassa hoti.|| ||

[21][pts][ntbb][than][olds] Yaṃ kho taṃ bhikkhave, sammā vadamāno vadeyya:||
Vasippatto pāramippatto ariyasmiṃ sīlasmiṃ,||
vasi-p-patto [29] pāramippatto ariyasmiṃ samādhismiṃ,||
vasi-p-patto pāramippatto ariyāya paññāya,||
vasi-p-patto pāramippatto ariyāya vimuttiyā ti.||
Sāriputtam eva taṃ sammā vadamāno vadeyya:||
Vasippatto pāramippatto ariyasmiṃ sīlasmiṃ,||
vasi-p-patto [29] pāramippatto ariyasmiṃ samādhismiṃ,||
vasi-p-patto pāramippatto ariyāya paññāya,||
vasi-p-patto pāramippatto ariyāya vimuttiyā ti.|| ||

[22][pts][ntbb][than][olds] Yaṃ kho taṃ bhikkhave, sammā vadamāno vadeyya:||
'Bhagavato putto oraso mukhato jāto dhammajo ||
dhammanimmito dhamma-dāyādo no āmisa-dāyādo' ti||
Sāriputtam eva taṃ sammā vadamāno vadeyya:||
'Bhagavato putto oraso mukhato jāto dhammajo||
dhammanimmito dhamma-dāyādo no āmisa-dāyādo' ti|| ||

[23][pts][ntbb][than][olds] Sāriputto bhikkhave, Tathāgatena anuttaraṃ Dhamma-cakkaṃ pavattikaṃ samma-d-eva anuppavattetīti|| ||

Idam avoca Bhagavā,||
atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Anupada Suttaṃ

 


[1] This reading from PTS edition. See Bhk. Thanissaro's notes at mn.111 n3


 

Contact:
E-mail
Copyright Statement