Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 121

Cūḷa Suññata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series. Read against the Pali Text Society 2003 edition.

 


[104]

Evaṃ me sutaṃ:|| ||

[1][chlm][pts][nymo][ntbb][than][olds][upal]
{1}
Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Pubbārāme Migāra-mātu pāsāde.|| ||

[2][pts][nymo][ntbb][than][olds]
{2}
Atha kho āyasmā Ānando sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

[3][pts][nymo][ntbb][than][olds]
{3}
"Ekam idaṃ, bhante,||
samayaṃ Bhagavā Sakkesu viharati.|| ||

Nāgarakaṃ nāma Sakkānaṃ nigamo.|| ||

Tattha me, bhante,||
Bhagavato,||
sa-m-mukhā sutaṃ,||
sa-m-mukhā paṭi-g-gahītaṃ:|| ||

'Suññatā-vihāren-āhaṃ, Ānanda,||
etarahi bahulaṃ viharāmī' ti.|| ||

Kacci me taṃ, bhante,||
su-s-sutaṃ,||
su-g-gahītaṃ,||
sumana-sikataṃ||
sūpadhāritan" ti?|| ||

"Taggha te etaṃ, Ānanda,||
su-s-sutaṃ||
su-g-gahītaṃ||
sumana-sikataṃ||
sūpadhāritaṃ.|| ||

Pubbe c'āhaṃ, Ānanda,||
etarahi ca||
suññatā-vihārena||
bahulaṃ viharāmi.|| ||

[4][pts][nymo][ntbb][than][olds]
{4}
Seyyathā pi, Ānanda,||
ayaṃ Migara-mātu pāsādo||
suñño hatthi-gavāssavaḷavena,||
suñño jāta-rūpa-rajatena,||
suññaṃ itthi-purisa-sanni-pātena;||
atthi c'ev'idaṃ asuññataṃ,||
yad idaṃ bhikkhu-saṅghaṃ paṭicca ekattaṃ;||
evam eva kho, Ānanda,||
bhikkhu amana-sikaritvā gāma-saññaṃ,||
amana-sikaritvā manussa-saññaṃ,||
arañña-saññaṃ paṭicca mana-sikaroti ekattaṃ.|| ||

Tassa arañña-saññāya||
cittaṃ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

So evaṃ pajānāti:

'Ye assu darathā gāma-saññaṃ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā manussa-saññaṃ paṭicca||
te'dha na santi.|| ||

Atthi c'evāyaṃ daratha-mattā||
yad idaṃ arañña-saññaṃ paṭicca ekattan' ti.|| ||

So:|| ||

'Suññam idaṃ saññā-gataṃ gāma-saññāyā'||
ti pajānāti.|| ||

'Suññam idaṃ saññā-gataṃ manussa-saññāyā'||
ti pajānāti.|| ||

'Atthi c'ev'idaṃ asuññataṃ||
yad idaṃ arañña-saññaṃ paṭicca ekattan' ti.|| ||

Iti yaṃ hi kho tattha na hoti,||
tena taṃ suññaṃ samanupassati.|| ||

Yaṃ pi tattha [105] avasiṭṭhaṃ hoti,||
'Taṃ santaṃ, idaṃ atthī'||
ti pajānāti.|| ||

Evam pi'ssa esā, Ānanda,||
yathābuccā avipallatthā||
parisuddhā||
suññatā-vakkanti bhavati.|| ||

[5][pts][nymo][ntbb][than][olds]
{5}
Puna ca paraṃ, Ānanda,||
bhikkhu amana-sikaritvā manussa-saññaṃ||
amana-sikaritvā arañña-saññaṃ||
paṭhavi-saññaṃ paṭicca mana-sikaroti ekattaṃ.|| ||

Tassa paṭhavi-saññāya||
cittaṃ pakkhandati||
pasīdati||
santiṭṭhati vimuccati.|| ||

Seyyathā pi, Ānanda,||
usabhacammaṃ saṃkusatena suvihataṃ vigatavasikaṃ;||
evam eva kho, Ānanda, bhikkhu||
yaṃ imissā paṭhaviyā||
ukkūlavikūlaṃ||
nadī-viduggaṃ||
khāṇukaṇṭakādhāraṃ||
pabbata-visamaṃ,||
taṃ sabbaṃ amana-sikaritvā||
paṭhavi-saññaṃ paṭicca mana-sikaroti ekattaṃ.|| ||

Tassa paṭhavi-saññāya||
cittaṃ pakkhandati||
pasīdati||
santiṭṭhati vimuccati.|| ||

So evaṃ pajānāti:|| ||

'Ye assu darathā manussa-saññaṃ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā arañña-saññaṃ paṭicca,||
te'dha na santi.|| ||

Atthi c'evāyaṃ daratha-mattā||
yad idaṃ paṭhavi-saññaṃ paṭicca ekattan' ti.|| ||

So:|| ||

'Suññam idaṃ saññā-gataṃ manussa-saññāyā' ti pajānāti.|| ||

'Suññam idaṃ saññā-gataṃ arañña-saññāyā' ti pajānāti.|| ||

'Atthi c'ev'idaṃ asuññataṃ,||
yad idaṃ paṭhavi-saññaṃ paṭicca ekattan' ti.|| ||

Iti yaṃ hi kho tattha na hoti,||
tena taṃ suññaṃ samanupassati.|| ||

Yaṃ pi tattha avasiṭṭhaṃ hoti,||
'Taṃ santaṃ idaṃ atthī' ti pajānāti.|| ||

Evam pi'ssa esā, Ānanda,||
yathābuccā avipallatthā||
parisuddhā||
suññatā-vakkanti bhavati.|| ||

[6][pts][nymo][ntbb][than][olds]
{6}
Puna ca paraṃ, Ānanda, bhikkhu||
amana-sikaritvā arañña-saññaṃ||
amana-sikaritvā paṭhavi-saññaṃ||
Ākāsanañ-c'āyatana-saññaṃ paṭicca mana-sikaroti ekattaṃ.|| ||

Tassa Ākāsanañ-c'āyatana-saññāya||
cittaṃ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

So evaṃ pajānāti:|| ||

'Ye assu darathā arañña-saññaṃ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā [106] paṭhavi-saññaṃ paṭacca,||
te'dha na santi.|| ||

Atthi c'evāyaṃ daratha-mattā,||
yad idaṃ Ākāsanañ-c'āyatana-saññaṃ paṭicca ekattan' ti.|| ||

So:|| ||

'Suññam idaṃ saññā-gataṃ arañña saññāyā' ti pajānāti.|| ||

'Suññam idaṃ saññā-gataṃ paṭhavi-saññāyā' ti pajānāti.|| ||

'Atthi c'ev'idaṃ asuññataṃ,||
yad idaṃ Ākāsanañ-c'āyatana-saññaṃ paṭicca ekattan' ti.|| ||

Iti yaṃ hi kho tattha na hoti,||
tena taṃ suññaṃ samanupassati.|| ||

Yaṃ pi tattha avasiṭṭhaṃ hoti||
'Taṃ santaṃ, idaṃ atthī' ti pajānāti.|| ||

Evam pi'ssa esā, Ānanda,||
yathābuccā avipallatthā||
parisuddhā||
suññatā-vakkanti bhavati.|| ||

[7][pts][nymo][ntbb][than][olds]
{7}
Puna ca paraṃ, Ānanda, bhikkhu||
amana-sikaritvā paṭhavi-saññaṃ,||
amana-sikaritvā Ākāsanañ-c'āyatana-saññaṃ,||
Viññāṇañ-c'āyatana-saññaṃ paṭicca mana-sikaroti ekattaṃ.|| ||

Tassa Viññāṇañ-c'āyatana-saññāya||
cittaṃ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

So evaṃ pajānāti:|| ||

'Ye assu darathā paṭhavi-saññaṃ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā Ākāsanañ-c'āyatana-saññaṃ paṭicca,||
te'dha na santi.|| ||

Atthi c'evāyaṃ daratha-mattā,||
yad idaṃ Viññāṇañ-c'āyatana-saññaṃ paṭicca ekattan' ti.|| ||

So:|| ||

'Suññam idaṃ saññā-gataṃ paṭhavi-saññāyā' ti pajānāti.|| ||

'Suññam idaṃ saññā-gataṃ Ākāsanañ-c'āyatanasaññāyā' ti pajānāti.|| ||

'Atthi c'ev'idaṃ asuññataṃ,||
yad idaṃ Viññāṇañ-c'āyatana-saññaṃ paṭicca ekattan' ti.|| ||

Iti yaṃ hi kho tattha na hoti,||
tena taṃ suññaṃ samanupassati.|| ||

Yaṃ pi tattha avasiṭṭhaṃ hoti,||
'Taṃ santaṃ idaṃ atthī' ti pajānāti.|| ||

Evam pi'ssa esā, Ānanda,||
yathābuccā avipallatthā||
parisuddhā||
suññatā-vakkanti bhavati.|| ||

[8][pts][nymo][ntbb][than][olds]
{8}
Puna ca paraṃ, Ānanda,||
bhikkhu amana-sikaritvā Ākāsanañ-c'āyatana-saññaṃ,||
amana-sikaritvā Viññāṇañ-c'āyatana-saññaṃ,||
Ākiñ-c'aññāyatana-saññaṃ paṭicca mana-sikaroti ekattaṃ.|| ||

Tassa Ākiñ-c'aññāyatana-saññāya||
cittaṃ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

So evaṃ pajānāti:|| ||

'Ye assu darathā Ākāsanañ-c'āyatana-saññaṃ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā Viññāṇañ-c'āyatana-saññaṃ paṭicca,||
te'dha na santi.|| ||

Atthi c'evāyaṃ daratha-mattā,||
yad idaṃ Ākiñ-c'aññāyatana-saññaṃ paṭicca ekattan' ti.|| ||

So:|| ||

'Suññam idaṃ saññā-gataṃ Ākāsanañ-c'āyatana-saññāyā' ti pajānāti.|| ||

'Suññam [107] idaṃ saññā-gataṃ Viññāṇañ-c'āyatanasaññāyā' ti pajānāti.|| ||

'Atthi c'ev'idaṃ asuññataṃ||
yad idaṃ Ākiñ-c'aññāyatana-saññaṃ paṭicca ekattan' ti.|| ||

Iti yaṃ hi kho tattha na hoti,||
tena taṃ suññaṃ samanupassati.|| ||

Yaṃ pi tattha avasiṭṭhaṃ hoti,||
'Taṃ santaṃ, idaṃ atthī' ti pajānāti.|| ||

Evam pi'ssa esā, Ānanda,||
yathābuccā avipallatthā||
parisuddhā||
suññatā-vakkanti bhavati.|| ||

[9][pts][nymo][ntbb][than][olds]
{9}
Puna ca paraṃ, Ānanda,||
bhikkhu amana-sikaritvā Viññāṇañ-c'āyatana-saññaṃ,||
amana-sikaritvā Ākiñ-c'aññāyatana-saññaṃ,||
N'eva-saññā-nā-saññāyatana-saññaṃ paṭicca mana-sikaroti ekattaṃ.|| ||

Tassa N'eva-saññā-nā-saññāyatana-saññāya||
cittaṃ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

So evaṃ pajānāti:|| ||

'Ye assu darathā Viññāṇañ-c'āyatana-saññaṃ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā Ākiñ-c'aññāyatana-saññaṃ paṭicca,||
te'dha na santi.|| ||

Atthi c'evāyaṃ daratha-mattā,||
yad idaṃ N'eva-saññā-nā-saññāyatana-saññaṃ paṭicca ekattan' ti.|| ||

So:|| ||

'Suññam idaṃ saññā-gataṃ Viññāṇañ-c'āyatana-saññāyā' ti pajānāti.|| ||

'Suññam idaṃ saññā-gataṃ Ākiñ-c'aññāyatana-saññāyā' ti pajānāti.|| ||

'Atthi c'ev'idaṃ asuññataṃ||
yad idaṃ N'eva-saññā-nā-saññāyatana-saññaṃ paṭicca ekattan' ti.|| ||

Iti yaṃ hi kho tattha na hoti,||
tena taṃ suññaṃ samanupassati.|| ||

Yaṃ pi tattha avasiṭṭhaṃ hoti,||
'Taṃ santaṃ, idaṃ atthī' ti pajānāti.|| ||

Evam pi'ssa esā, Ānanda,||
yathābuccā avipallatthā||
parisuddhā||
suññatā-vakkanti bhavati.|| ||

[10][pts][nymo][ntbb][than][olds]
{10}
Puna ca paraṃ, Ānanda,||
bhikkhu amana-sikaritvā Ākiñ-c'aññāyatana-saññaṃ||
amana-sikaritvā N'eva-saññā-nā-saññāyatana-saññaṃ||
animittaṃ ceto-samādhiṃ paṭicca mana-sikaroti ekattaṃ.|| ||

Tassa animitte ceto-samādhimhi||
cittaṃ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

So evaṃ pajānāti:|| ||

'Ye assu darathā Ākiñ-c'akaññāyatana-saññaṃ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā N'eva-saññā-nā-saññāyatana-saññaṃ paṭicca,||
te'dha na santi.|| ||

Atthi c'evāyaṃ daratha-mattā,||
yad idaṃ imam eva kāyaṃ paṭicca saḷāyatanikaṃ [108] jīvita-paccayā' ti.|| ||

So:|| ||

'Suññam idaṃ saññā-gataṃ Ākiñ-c'aññāyatana-saññāyā' ti pajānāti.|| ||

'Suññam idaṃ saññā-gataṃ N'eva-saññā-nā-saññāyatana-saññāyā' ti pajānāti.|| ||

'Atthi c'ev'idaṃ asuññataṃ,||
yad idaṃ imam eva kāyaṃ paṭicca saḷāyatanikaṃ jīvita-paccayā' ti.|| ||

Iti yaṃ hi kho tattha na hoti,||
tena taṃ suññaṃ samanupassati.|| ||

Yaṃ pana tattha avasiṭṭhaṃ hoti||
'Taṃ santaṃ, idaṃ atthī' ti pajānāti.|| ||

Evam pi'ssa esā, Ānanda,||
yathābuccā avipallatthā||
parisuddhā||
suññatā-vakkanti bhavati.|| ||

[11][pts][nymo][ntbb][than][olds]
{11}
Puna ca paraṃ, Ānanda,||
bhikkhu amana-sikaritvā Ākiñ-c'aññāyatana-saññaṃ,||
amana-sikaritvā N'eva-saññā-nā-saññāyatana-saññaṃ,||
a-nimittaṃ ceto-samādhiṃ paṭicca mana-sikaroti ekattaṃ.|| ||

Tassa animitte ceto-samādhimhi||
cittaṃ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

So evaṃ pajānāti:|| ||

'Ayam pi kho animitto ceto-samādhi abhisaṅkhato ābhisañcetayito.|| ||

Yaṃ kho pana kiñci abhisaṅkhataṃ ābhisañcetayitaṃ,||
tad aniccaṃ nirodha-dhamman' ti pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati.|| ||

Bhavāsavā pi cittaṃ vimuccati.|| ||

Avijjāsavā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttam iti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā'||
ti pajānāti.|| ||

[12][pts][nymo][ntbb][than][olds]
{12}
So evaṃ pajānāti:|| ||

'Ye assu darathā kāmāsavaṃ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā bhavāsavaṃ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā avijjāsavaṃ paṭicca,||
te'dha na santi.|| ||

Atthi c'ev'āyaṃ daratha-matthā,||
yad idaṃ imam eva kāyaṃ paṭicca saḷāyatanikaṃ jīvita-paccayā' ti.|| ||

So:|| ||

'Suññam idaṃ saññā-gataṃ kāmāsavenā' ti pajānāti.|| ||

'Suññam idaṃ saññā-gataṃ bhavāsavenā' ti pajānāti.|| ||

'Suññam idaṃ saññā-gataṃ avijjāsavenā' ti pajānāti.|| ||

'Atthi c'ev'idaṃ asuññataṃ,||
yad idaṃ imam eva kāyaṃ paṭicca saḷāyatanikaṃ jīvita-paccayā' ti.|| ||

Iti yaṃ hi kho tattha na hoti,||
tena taṃ suññaṃ samanupassati.|| ||

Yaṃ pi tattha avasiṭṭhaṃ hoti,||
'Taṃ santaṃ idaṃ atthī' ti pajānāti.|| ||

Evam pi'ssa esā, Ānanda,||
yathābuccā [109] avipallatthā||
parisuddhā||
paramānuttarā||
suññatā-vakkanti bhavati.|| ||

[13][pts][nymo][ntbb][than][olds]
{13}
Ye hi keci, Ānanda,||
atītam-addhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ||
paramānuttaraṃ||
suññataṃ||
upasampajja vihariṃsu.|| ||

Sabbe te imaṃ yeva parisuddhaṃ||
paramānuttaraṃ||
suññataṃ||
upasampajja vihariṃsu.|| ||

Ye hi keci, Ānanda,||
anāgatam-addhānaṃ samaṇā vā brāhmaṇā vā||
parisuddhaṃ||
paramānuttaraṃ||
suññataṃ||
upasampajja viharisasanti,||
sabbe te imaṃ yeva||
parisuddhaṃ||
paramānuttaraṃ||
suññataṃ||
upasampajja viharissanti.|| ||

Ye hi keci, Ānanda,||
etarahi samaṇā vā brāhmaṇā vā||
parisuddhaṃ||
paramānuttaraṃ||
suññataṃ||
upasampajajja viharanti,||
sabbe te imaṃ yeva||
parisuddhaṃ||
paramānuttaraṃ||
suññataṃ||
upasampajja viharanti.|| ||

Tasmātiha, Ānanda,||
parisuddhaṃ||
paramānuttaraṃ||
suññataṃ||
upasampajja viharissāmāti.|| ||

Evaṃ hi vo, Ānanda, sikkhitabban" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti.

Cūḷa Suññata Suttaṃ

 


 

More Suññata Resources


 

Contact:
E-mail
Copyright Statement