Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 131

Bhadd'Eka-Ratta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[187]

[1][chlm][pts][nana][ntbb][than][olds][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.||
Tatra kho Bhagavā bhikkhū āmantesi:||
'Bhikkhavo' ti.||
'Bhadante' ti te bhikkhū Bhagavato paccassosuṃ.||
Bhagavā etad avoca:|| ||

[2][pts][nana][ntbb][than] Bhaddekarattassa vo, bhikkhave, uddesañ ca vibhaṅgañ ca desissāmi. Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmīti.|| ||

'Evaṃ bhante' ti kho bhikkhū Bhagavato paccassosuṃ.

[3][pts][nana][ntbb][than] Bhagavā etad avoca:|| ||

Atītaṃ nānvāgameyya||
nappaṭikaṅkhe anāgataṃ|| ||

Yadatītaṃ pahīnaṃ taṃ||
appattañ ca anāgataṃ|| ||

Paccuppannañca yo dhammaṃ||
tattha tattha vipassatī|| ||

Asaṃhīraṃ asaṅkuppaṃ||
taṃ viditvā manubrūhaye|| ||

Ajj'eva kiccaṃ ātappaṃ||
ko jaññā maraṇaṃ suve?|| ||

Na hi no saṅgāraṃ tena||
mahāsenena maccunā|| ||

Evaṃ vihāriṃ ātāpiṃ||
ahorattam atanditaṃ|| ||

Taṃ ve bhaddekaratto ti||
santo ācikkhate munī ti|| ||

[188] [4][pts][nana][ntbb][than] Kathañ ca bhikkhave, atītaṃ anvāgameti?|| ||

'Evaṃ rūpo ahosiṃ atītam addhānan' ti tattha nandiṃ samanvāneti;||
'evaṃ vedano ahosiṃ atītam addhānan' ti tattha nandiṃ samanvāneti;||
'evaṃ sañño ahosiṃ atītam addhānan' ti tattha nandiṃ samanvāneti;||
'evaṃ saṅkhāro ahosiṃ atītam addhānan' ti tattha nandiṃ samanvāneti;||
'evaṃ viññāṇo ahosiṃ atītam addhānan' ti tattha nandiṃ samanvāneti.|| ||

Evaṃ kho bhikkhave, atitaṃ anvāgameti.|| ||

[5][pts][nana][ntbb][than] Kathañ ca bhikkhave, atītaṃ nānvāgameti?|| ||

'Evaṃ rūpo ahosiṃ atītam addhānan' ti tattha nandiṃ na samanvāneti;||
'evaṃ vedano ahosiṃ atītam addhānan' ti tattha nandiṃ na samanvāneti;||
'evaṃ sañño ahosiṃ atītam addhānan' ti tattha nandiṃ na samanvāneti;||
'evaṃ saṅkhāro ahosiṃ atītam addhānan' ti tattha nandiṃ na samanvāneti;||
'evaṃ viññāṇo ahosiṃ atītam addhānan' ti tattha nandiṃ na samanvāneti.|| ||

Evaṃ kho bhikkhave, atītaṃ nānvāgameti.|| ||

[6][pts][nana][ntbb][than] Kathañ ca bhikkhave, anāgataṃ paṭikaṅkhati?|| ||

'Evaṃ rūpo siyaṃ anāgatam addhānan' ti tattha nandiṃ samanvāneti;||
'evaṃ vedano siyaṃ anāgatam addhānan' ti tattha nandiṃ samanvāneti;||
'evaṃ sañño siyaṃ anāgatam addhānan' ti tattha nandiṃ samanvāneti;||
'evaṃ saṅkhāro siyaṃ anāgatam addhānan' ti tattha nandiṃ samanvāneti;||
'evaṃ viññāṇo siyaṃ anāgatam addhānan' ti tattha nandiṃ samanvāneti.|| ||

Evaṃ kho bhikkhave, anāgataṃ paṭikaṅkhati.|| ||

[7][pts][nana][ntbb][than] Kathañ ca bhikkhave, anāgataṃ nappaṭikaṅkhati?|| ||

'Evaṃ rūpo siyaṃ anāgatam addhānan' ti tattha nandiṃ na samanvāneti;||
'evaṃ vedano siyaṃ anāgatam addhānan' ti tattha nandiṃ na samanvāneti;||
'evaṃ sañño siyaṃ anāgatam addhānan' ti tattha nandiṃ na samanvāneti;||
'evaṃ saṅkhāro siyaṃ anāgatam addhānan' ti tattha nandiṃ na samanvāneti;||
'evaṃ viññāṇo siyaṃ anāgatam addhānan' ti tattha nandiṃ na samanvāneti.|| ||

Evaṃ kho bhikkhave, anāgataṃ nappaṭikaṅkhati.|| ||

[8][pts][nana][ntbb][than] Kathañ ca bhikkhave, pacc'uppannesu dhammesu Saṅhīrati?|| ||

Idha, bhikkhave, a-s-sutavā puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto||
rūpaṃ attato samanupassati,||
rūpa-vantaṃ vā attāṇaṃ,||
attani vā rūpaṃ,||
rūpasmiṃ vā attāṇaṃ;||
Vedanaṃ attato samanupassati,||
vedanā-vantaṃ vā attāṇaṃ,||
attani vā vedanaṃ,||
vedanāya vā attāṇaṃ;||
saññaṃ attato samanupassati,||
saññā-vantaṃ vā attāṇaṃ,||
attani vā saññaṃ,||
saññāya vā attāṇaṃ;||
saṅkhāre attato samanupassati,||
[189] saṅkhāra-vantaṃ vā attāṇaṃ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṃ;||
viññāṇaṃ attato samanupassati||
viññāṇa-vantaṃ vā attāṇaṃ,||
attani vā viññāṇaṃ,||
viññāṇasmiṃ vā attāṇaṃ.

Evaṃ kho bhikkhave, pacc'uppannesu dhammesu Saṅhīrati.|| ||

[9][pts][nana][ntbb][than] Kathañ ca bhikkhave, pacc'uppannesu dhammesu na Saṅhīrati?

Idha, bhikkhave, sutavā ariya-sāvako ariyānaṃ dassāvi||
ariya-Dhammassa kovido||
ariya-Dhamme suvinīto||
sappurisānaṃ dassāvī||
sappurisa-Dhammassa||
kovido sappurisa-Dhamme suvinīto||
na rūpaṃ attato samanupassati,||
na rūpa-vantaṃ vā attāṇaṃ,||
na attani vā rūpaṃ,||
na rūpasmiṃ vā attāṇaṃ;||
na vedanaṃ attato samanupassati,||
vedanā-vantaṃ vā attāṇaṃ,||
na attani vā vedanaṃ,||
na vedanāya vā attāṇaṃ;||
na saññaṃ attato samanupassati,||
na saññā-vantaṃ vā attāṇaṃ,||
na attani vā saññaṃ,||
na saññāya vā attāṇaṃ;||
na saṅkhāre attato samanupassati,||
na saṅkhāra-vantaṃ vā attāṇaṃ,||
na attani vā saṅkhāre,||
na saṅkhāresu vā attāṇaṃ;||
na viññāṇaṃ attato samanupassati,||
na viññāṇa-vantaṃ vā attāṇaṃ,||
na attati vā na viññāṇaṃ,||
na viññāṇasmiṃ vā attāṇaṃ.|| ||

Evaṃ kho bhikkhave, pacc'uppannesu dhammesu na Saṅhīrati.|| ||

[10][pts][nana][ntbb][than] Atītaṃ nānvāgameyya||
nappaṭikaṅkhe anāgataṃ|| ||

Yadatītaṃ pahīnaṃ taṃ||
appattañ ca anāgataṃ|| ||

Paccuppannañca yo dhammaṃ||
tattha tattha vipassatī|| ||

Asaṃhīraṃ asaṅkuppaṃ||
taṃ viditvā manubrūhaye|| ||

Ajj'eva kiccaṃ ātappaṃ||
ko jaññā maraṇaṃ suve?|| ||

Na hi no saṅgāraṃ tena||
mahāsenena maccunā|| ||

Evaṃ vihāriṃ ātāpiṃ||
ahorattam atanditaṃ|| ||

'Taṃ ve bhaddekaratto' ti||
santo ācikkhate munīti|| ||

[11][pts][nana][ntbb][than] Bhaddekarattassa vo bhikkhave, uddesañ ca vibhaṅgañ ca desissā miti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttan" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Bhadd'Eka-Ratta Suttaṃ


Contact:
E-mail
Copyright Statement