Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 134

Lomasakaṅgiya Bhadd'Eka-Ratta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][chlm][pts][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā lomasakaṅgiyo Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||

Atha kho candano deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ nigrodhārāmaṃ obhāsetvā yen'āyasmā lomasakaṅgiyo ten'upasaṅkami.|| ||

Upasaṅkamitvā eka-m-antaṃ aṭṭhāsi. Eka-m-antaṃ ṭhito kho candano deva-putto āyasmantaṃ lomasakaṅgiyaṃ etad avoca:|| ||

Dhāresi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañcāti.|| ||

[200] Na kho ahaṃ āvuso,||
dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Tvaṃ pan'āvuso,||
dhāresi bhaddekarattassa uddesañca vibhaṅgañcāti.|| ||

Aham pi kho bhikkhu,||
na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Dhāresi pana tvaṃ bhikkhu,||
bhaddekarattiyo gāthāti.|| ||

Na kho ahaṃ āvuso,||
dhāremi bhaddekarattiyo gāthā.|| ||

Tvaṃ pan'āvuso,||
dhāresi bhaddekarattiyo gāthāti.|| ||

Dhāremi khohaṃ bhikkhu,||
bhaddekarattiyo gāthāti.|| ||

Yathā kathaṃ pana tvaṃ āvuso,||
dhāresi bhaddekarattiyo gāthāti.|| ||

Ekam'idāhaṃ bhikkhu samayaṃ Bhagavā devesu Tāvatiṃsesu viharati pāricchattakamūle paṇḍukambalasilāyaṃ.|| ||

Tatra Bhagavā devānaṃ Tāvatiṃsānaṃ bhaddekarattassa uddesañ ca vibhaṅgañ ca ābhāsi:|| ||

Atītaṃ nānvāgameyya||
nappaṭikaṅkhe anāgataṃ|| ||

Yadatītaṃ pahīnaṃ taṃ||
appattañ ca anāgataṃ|| ||

Paccuppannañca yo dhammaṃ||
tattha tattha vipassatī|| ||

Asaṃhīraṃ asaṅkuppaṃ||
taṃ viditvā manubrūhaye|| ||

Ajj'eva kiccaṃ ātappaṃ||
ko jaññā maraṇaṃ suve?|| ||

Na hi no saṅgāraṃ tena||
mahāsenena maccunā|| ||

Evaṃ vihāriṃ ātāpiṃ||
ahorattam atanditaṃ|| ||

Taṃ ve bhaddekaratto ti||
santo ācikkhate munī ti|| ||

Evaṃ kho ahaṃ bhikkhu,||
dhāremi bhaddekarattiyo gāthā.|| ||

Uggaṇhāhi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Pariyāpuṇāhi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Dhārehi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Attha-saṃhito bhikkhu,||
bhaddekarattassa uddeso ca vibhaṅgo ca ādiBrahma-cariyakoti.|| ||

Idam avoca candano deva-putto.|| ||

Idaṃ vatvā tatth'evantara-dhāyi.|| ||

Atha kho āyasmā lomasakaṅgiyo tassā rattiyā accayena sen'āsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Sāvatthī [201] tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Sāvatthī Jetavanaṃ Anāthapiṇḍikassa ārāmo,||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā lomasakaṅgiyo Bhagavantaṃ etad avoca:|| ||

'Ekam idāhaṃ bhante,||
samayaṃ Sakkesu viharāmi Kapilavatthusmiṃ Nigrodhārāme.|| ||

Atha kho bhante,||
aññataro deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ nigrodhārāmaṃ obhāsetvā yenāhaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho bhante,||
so deva-putto maṃ etad avoca: 'dhāresi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañcā' ti.|| ||

Evaṃ vutte ahaṃ bhante taṃ deva-puttaṃ etad avocaṃ: 'na kho ahaṃ āvuso,||
dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Tvaṃ pan'āvuso dhāresi bhaddekarattassa uddesañca vibhaṅgañcā'ti aham pi kho bhikkhu,||
na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Dhāresi pana tvaṃ bhikkhu,||
bhaddekarattiyo gāthā' ti.|| ||

Na kho ahaṃ āvuso,||
dhāremi bhaddekarattiyo gāthāti.|| ||

Tvaṃ pan'āvuso dhāresi bhaddekarattiyo gāthāti.|| ||

Dhāremi kho ahaṃ bhikkhu,||
bhaddekarattiyo gāthāti.|| ||

Yathā kathaṃ pana tvaṃ āvuso,||
dhāresi bhaddekarattiyo gāthāti.|| ||

Ekam idāhaṃ bhikkhu,||
samayaṃ Bhagavā devesu Tāvatiṃsesu viharati pāricchattakamūle paṇḍukambalasilāyaṃ.|| ||

Tatra Bhagavā devānaṃ Tāvatiṃsānaṃ bhaddekarattassa uddesañca vibhaṅgañca abhāsi:|| ||

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.||
Yadatītaṃ pahīnaṃ taṃ appattañ ca anāgataṃ.|| ||

Paccuppannañca yo dhammaṃ tattha tattha vipassati,||
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.|| ||

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,||
Na hi no saṅgāraṃ tena mahāsenena maccunā.|| ||

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,||
Taṃ ve bhaddekarattoti santo ācikkhate munīti.|| ||

'Evaṃ kho ahaṃ bhikkhu,||
dhāremi bhaddekarattiyo gāthā.|| ||

Uggaṇhāhi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca,||
pariyāpuṇāhi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Dhārehi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Attha-saṃhito bhikkhu,||
bhaddekarattassa uddeso ca vibhaṅgo ca ādiBrahma-cariyakoti.|| ||

Idam avoca so bhante,||
deva-putto,||
idaṃ vatvā tatth'evantara-dhāyi.|| ||

Sādhu me bhante,||
Bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetu' ti.|| ||

Jānāsi pana tvaṃ bhikkhu,||
taṃ deva-puttan' ti.|| ||

Na kho ahaṃ bhante,||
jānāmi taṃ deva-puttanti.|| ||

Candano nāma so bhikkhu,||
deva-putto.|| ||

Candano bhikkhu,||
deva-putto atthikatvā manasi-katvā sabba-cetaso1 samannā-haritvā ohita-soto dhammaṃ suṇāti.|| ||

Tena hi bhikkhu,||
suṇāhi.|| ||

Sādhukaṃ mana-sikarohi.|| ||

Bhāsissāmīti.|| ||

Evaṃ bhante' ti kho āyasmā lomasakaṅgiyo Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.||
Yadatītaṃ pahīnaṃ taṃ appattañ ca anāgataṃ.|| ||

Paccuppannañca yo dhammaṃ tattha tattha vipassati,||
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.|| ||

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,||
Na hi no saṅgāraṃ tena mahāsenena maccunā.|| ||

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,||
Taṃ ve bhaddekarattoti santo ācikkhate munīti.|| ||

Kathañ ca bhikkhu,||
atītaṃ anvāgameti: evaṃ-rūpo ahosiṃ atītam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃvedano ahosiṃ atītam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃ sañño ahosiṃ atītam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃ saṅkhāro ahosiṃ atītam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃviññāṇo ahosiṃ atītam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃ kho bhikkhu atītaṃ anvāgameti.|| ||

[202] Kathañ ca bhikkhu,||
atītaṃ nānvāgameti: evaṃ-rūpo ahosiṃ atītam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃvedano ahosiṃ atītam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃ sañño ahosiṃ atītam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃ saṅkhāro ahosiṃ atītam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃviññāṇo ahosiṃ atītam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃ kho bhikkhu atītaṃ nānvāgameti.|| ||

Kathañ ca bhikkhu,||
anāgataṃ paṭikaṅkhati: evaṃ-rūpo siyaṃ anāgatam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃvedano siyaṃ anāgatam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃsañño siyaṃ anāgatmaddhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃsaṅkhāro siyaṃ anāgatam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃviññāṇo siyaṃ anāgatam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃ kho bhikkhu,||
anāgataṃ paṭikaṅkhati.|| ||

Kathañ ca bhikkhu,||
anāgataṃ na paṭikaṅkhati: evaṃ-rūpo siyaṃ anāgatam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃvedano siyaṃ anāgatam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃsañño siyaṃ anāgatmaddhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃsaṅkhāro siyaṃ anāgatam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃviññāṇo siyaṃ anāgatam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃ kho bhikkhu,||
anāgataṃ na paṭikaṅkhati.|| ||

Kathañ ca bhikkhu,||
pacc'uppannesu dhammesu saṃhīrati: idha bhikkhu,||
a-s-sutavā puthujjano ariyānaṃ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto sappurisānaṃ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto rūpaṃ attato samanupassati,||
rūpa-vantaṃ vā attāṇaṃ,||
attani vā rūpaṃ,||
rūpasmiṃ vā attāṇaṃ.|| ||

Vedanaṃ attato samanupassati,||
vedanā-vantaṃ vā attāṇaṃ,||
attani vā vedanaṃ,||
vedanāya vā attāṇaṃ.|| ||

Saññaṃ attato samanupassati,||
saññā-vantaṃ vā attāṇaṃ.|| ||

Attani vā saññaṃ,||
saññāya vā attāṇaṃ.|| ||

Saṅkhāre attato samanupassati,||
saṅkhāra-vantaṃ vā attāṇaṃ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṃ.|| ||

Viññāṇaṃ attato samanupassati,||
viññāṇa-vantaṃ vā attāṇaṃ,||
attani vā viññāṇaṃ,||
viññāṇasmiṃ vā attāṇaṃ.|| ||

Evaṃ kho bhikkhu,||
pacc'uppannesu dhammesu saṃhīrati.|| ||

Kathañ ca bhikkhu,||
pacc'uppannesu dhammesu na saṃhīrati: idha bhikkhu,||
sutavā ariya-sāvako.|| ||

Ariyānaṃ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto sappurisānaṃ dassāvī sappurisa-Dhammassa kovido sappurisa-Dhamme suvinīto.|| ||

Na rūpaṃ attato samanupassati,||
na rūpa-vantaṃ vā attāṇaṃ,||
na attani vā rūpaṃ,||
na rūpasmiṃ vā attāṇaṃ.|| ||

Na vedanaṃ attato samanupassati,||
na vedanā-vantaṃ vā attāṇaṃ,||
na attani vā vedanaṃ,||
na vedanāya vā attāṇaṃ.|| ||

Na saññaṃ attato samanupassati,||
na saññā-vantaṃ vā attāṇaṃ.|| ||

Na attani vā saññaṃ,||
na saññāya vā attāṇaṃ.|| ||

Na saṅkhāre attato samanupassati,||
na saṅkhāra-vantaṃ vā attāṇaṃ,||
na attani vā saṅkhāre,||
na saṅkhāresu vā attāṇaṃ.|| ||

Na viññāṇaṃ attato samanupassati,||
na viññāṇa-vantaṃ vā attāṇaṃ,||
na attani vā viññāṇaṃ,||
na viññāṇasmiṃ vā attāṇaṃ.|| ||

Evaṃ kho bhikkhu,||
pacc'uppannesu dhammesu na saṃhīrati.|| ||

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.||
Yadatītaṃ pahīnaṃ taṃ appattañ ca anāgataṃ.|| ||

Paccuppannañca yo dhammaṃ tattha tattha vipassati,||
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.|| ||

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,||
Na hi no saṅgāraṃ tena mahāsenena maccunā.|| ||

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,||
Taṃ ve bhaddekarattoti santo ācikkhate munīti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā lomasakaṅgiyo Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

Lomasakaṅgiya Bhadd'Eka-Ratta Suttaṃ


 

Contact:
E-mail
Copyright Statement