Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
§ III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 152

Indriya-Bhāvanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[298]

[1][chlm][pts][than][ntbb][upal][olds] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Kajaṅgalāyaṃ viharati Mūkheluvane.|| ||

2. Atha kho Uttaro māṇavo Pārāsariyantevāsī yena Bhagavā, ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Uttaraṃ māṇavaṃ Pārāsariyantevāsiṃ Bhagavā etad avoca:|| ||

"Deseti Uttara, Pārāsariyo brāhmaṇo sāvakānaṃ indriya-bhāvanan" ti?|| ||

"Deseti bho Gotama, Pārāsariyo brāhmaṇo sāvakānaṃ indriya-bhāvanan" ti.|| ||

"Yathā kathaṃ pana Uttara, deseti Pārāsariyo brāhmaṇo sāvakānaṃ indriya-bhāvanan" ti?|| ||

"Idha bho Gotama,||
cakkhunā rūpaṃ na passati,||
sotena saddaṃ na suṇāti.|| ||

Evaṃ bho Gotama, deseti Pārāsariyo brāhmaṇo sāvakānaṃ indriya-bhāvanan" ti.|| ||

"Evaṃ sante kho Uttara,||
andho bhāvit'indriyo bhavissati,||
badhiro bhāvit'indriyo bhavissati||
yathā Pārāsariyassa brāhmaṇassa vacanaṃ.|| ||

Andho hi Uttara,||
cakkhunā rūpaṃ na passati||
badhiro sotena saddaṃ na suṇātī" ti.|| ||

Evaṃ vutte Uttaro māṇavo Pārāsariyantevāsī||
tuṇhī-bhūto||
maṅku-bhūto||
patta-k-khandho||
adho-mukho||
pajjhāyanto appaṭibhāno nisīdi.|| ||

3. Atha kho Bhagavā Uttaraṃ māṇavaṃ Pārāsariyantevāsiṃ||
tuṇhī-bhūtaṃ||
maṅku-bhūtaṃ||
patta-k-khandhaṃ||
adho-mukhaṃ||
pajjhāyan taṃ appaṭibhānaṃ viditvā||
āyasmantaṃ Ānandaṃ āmantesi:|| ||

"Aññathā kho Ānanda,||
deseti Pārāsariyo brāhmaṇo||
sāvakānaṃ indriya-bhāvanaṃ,||
aññathā ca pan'Ānanda ariyassa vinaye||
anuttarā indriya-bhāvanā hotī" ti.|| ||

"Etassa Bhagavā kālo,||
etassa Sugata kālo,||
yaṃ Bhagavā [299] ariyassa vinaye||
anuttaraṃ indriya-bhāvanaṃ deseyya,||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tena h'Ānanda, suṇāhi||
sādhukaṃ mana-sikarohi||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

4. "Kathañ c'Ānanda, ariyassa vinaye||
anuttarā indriya-bhāvanā hoti?|| ||

Idh'Ānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So evaṃ pajānāti:|| ||

'Uppannaṃ kho me idaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ.|| ||

Tañ ca kho saṅkhataṃ oḷārikaṃ paṭicca-samuppannaṃ,||
etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ upekkhā' ti.|| ||

Tassa taṃ uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Seyyathā pi Ānanda,||
cakkhumā puriso ummīletvā vā||
nimīleyya nimīletvā vā ummīleyya.|| ||

Evam eva kho Ānanda,||
yassa kassaci||
evaṃ sīghaṃ||
evaṃ tuvaṭaṃ||
evaṃ appakasirena uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkho saṇṭhāti.|| ||

Ayaṃ vuccat-Ānanda,||
ariyassa vinaye anuttarā indriya-bhāvanā cakkhu-viññeyyesu rūpesu.|| ||

5. Puna ca paraṃ Ānanda,||
bhikkhuno sotena saddaṃ sutvā||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So evaṃ pajānāti:|| ||

'Uppannaṃ kho me idaṃ manāpaṃ,||
uppannaṃ amanāpaṃ,||
uppannaṃ manāpāmanāpaṃ.|| ||

Tañ ca kho saṅkhataṃ oḷārikaṃ paṭicca-samuppannaṃ.|| ||

Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ upekkhā' ti.|| ||

Tassa taṃ uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Seyyathā pi Ānanda,||
balavā puriso appakasiren'eva accharaṃ pahareyya.|| ||

Evam eva kho Ānanda,||
yassa kassaci||
evaṃ sīghaṃ||
evaṃ tuvaṭaṃ||
evaṃ appakasirena||
uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Ayaṃ vuccat-Ānanda,||
ariyassa vinaye anuttarā indriya-bhāvanā sota-viññeyyesu saddesu.|| ||

6. Puna ca paraṃ Ānanda,||
bhikkhuno ghānena gandhaṃ ghāyitvā||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So evaṃ pajānāti:|| ||

'Uppannaṃ kho me idaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ.|| ||

Tañ ca kho saṅkhataṃ oḷārikaṃ paṭicca-samuppannaṃ.|| ||

Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ upekkhā' ti.|| ||

Tassa taṃ uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Seyyathā pi [300] Ānanda, īsakapoṇe,||
paduminīpatte udaka-phusitāni pavattanti,||
na saṇṭhahan ti.|| ||

Evam eva kho Ānanda,||
yassa kassaci evaṃ sīghaṃ||
evaṃ tuvaṭaṃ||
evaṃ appakasirena||
uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Ayaṃ vuccat-Ānanda,||
ariyassa vinaye anuttarā indriya-bhāvanā ghāna-viññeyyesu gandhesu.|| ||

7. Puna ca paraṃ Ānanda,||
bhikkhuno jivhāya rasaṃ sāyitvā||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So evaṃ pajānāti:|| ||

'Uppannaṃ kho me idaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ.|| ||

Tañ ca kho saṅkhataṃ oḷārikaṃ paṭicca-samuppannaṃ.|| ||

Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ upekkhā' ti.|| ||

Tassa taṃ uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Seyyathā pi Ānanda, balavā puriso jivhagge kheḷapiṇḍaṃ saṃyuhitvā appakasirena vameyya.|| ||

Evam eva kho Ānanda,||
yassa kassaci||
evaṃ sīghaṃ||
evaṃ tuvaṭaṃ||
evaṃ appakasirena||
uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Ayaṃ vuccat-Ānanda,||
ariyassa vinaye anuttarā indriya-bhāvanā jivhā-viññeyyesu rasesu.|| ||

8. Puna ca paraṃ Ānanda,||
bhikkhuno kāyena phoṭṭhabbaṃ phusitvā||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So evaṃ pajānāti:|| ||

'Uppannaṃ kho me idaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ.|| ||

Tañ ca kho saṅkhataṃ oḷārikaṃ paṭicca-samuppannaṃ.|| ||

Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ upekkhā' ti.|| ||

Tassa taṃ uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Seyyathā pi Ānanda,||
balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya.|| ||

Evam eva kho Ānanda, yassa kassaci||
evaṃ sīghaṃ||
evaṃ tuvaṭaṃ||
evaṃ appakasirena||
uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Ayaṃ vuccat-Ānanda, ariyassa vinaye anuttarā indriya-bhāvanā kāya-viññeyyesu phoṭṭhabbesu.|| ||

9. Puna ca paraṃ Ānanda,||
bhikkhuno manasā dhammaṃ viññāya uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So evaṃ pajānāti:|| ||

'Uppannaṃ kho me idaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ.|| ||

Tañ ca kho saṅkhataṃ oḷārikaṃ paṭicca-samūppannaṃ.|| ||

Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ upekkhā' ti.|| ||

Tassa taṃ uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Seyyathā pi Ānanda,||
balavā puriso divasasantatte ayokaṭāhe dve vā||
tīṇī vā udakaphusitāni nipāteyya.|| ||

Dandho Ānanda, udakaphusitānaṃ nipāto,||
atha kho naṃ khippam'eva parikkhayaṃ pariyādānaṃ gaccheyya.|| ||

Evam eva kho Ānanda,||
yassa kassaci||
evaṃ sīghaṃ||
evaṃ tuvaṭaṃ||
evaṃ appakasirena||
uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Ayaṃ vuccat-Ānanda, ariyassa vinaye anuttarā indriya-bhāvanā mano-viññeyyesu dhammesu.|| ||

Evaṃ kho Ānanda,||
ariyassa vinaye anuttarā indriya-bhāvanā hoti.|| ||

 

§

 

10. Kathañ c'Ānanda, sekho hoti pāṭipado?|| ||

Idh'Ānanda, bhikkhuno cakkhunā rūpaṃ disvā||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jīgucchati.|| ||

Sotena [301] saddaṃ sutvā||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jīgucchati.|| ||

Ghānena gandhaṃ ghāyitvā||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jīgucchati.|| ||

Jivhāya rasaṃ sāyitvā uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jīgucchati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jīgucchati.|| ||

Manasā dhammaṃ viññāya||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jigucchati.|| ||

Evaṃ kho Ānanda, sekho hoti pāṭipado.|| ||

 

§

 

11. Kathañ c'Ānanda, ariyo hoti bhāvit'indriyo?|| ||

Idh'Ānanda, bhikkhuno cakkhunā rūpaṃ disvā||
uppajjati manāpaṃ||
uppajjati amanāpaṃ||
uppajjati manāpāmanāpaṃ.|| ||

So sace ākaṅkhati:|| ||

'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'A-p-paṭikkule paṭikkula-saññī vihareyyan' ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'Paṭikkūlaṃ ca a-p-paṭikkūlaṃ ca tadūbhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno' ti.|| ||

Upekkhako tattha viharati sato sampajāno.|| ||

12. Puna ca paraṃ Ānanda,||
bhikkhuno sotena saddaṃ sutvā||
uppajjati manāpaṃ||
uppajjati amanāpaṃ||
uppajjati manāpāmanāpaṃ.|| ||

So sace ākaṅkhati:|| ||

'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'A-p-paṭikkule paṭikkula-saññī vihareyyan' ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'Paṭikkūlaṃ ca a-p-paṭikkūlaṃ ca tadūbhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno' ti.|| ||

Upekkhako tattha viharati sato sampajāno.|| ||

13. Puna ca paraṃ Ānanda, bhikkhuno ghānena gandhaṃ ghāyitvā||
uppajjati manāpaṃ||
uppajjati amanāpaṃ||
uppajjati manāpāmanāpaṃ.|| ||

So sace ākaṅkhati:|| ||

'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'A-p-paṭikkule paṭikkula-saññī vihareyyan'ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'Paṭikkūlaṃ ca a-p-paṭikkūlaṃ ca tadūbhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno' ti.|| ||

Upekkhako tattha viharati sato sampajāno.|| ||

14. Puna ca paraṃ Ānanda, bhikkhuno jivhāya rasaṃ sāyitvā||
uppajjati manāpaṃ||
uppajjati amanāpaṃ||
uppajjati manāpāmanāpaṃ.|| ||

So sace ākaṅkhati:|| ||

'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'A-p-paṭikkule paṭikkula-saññī vihareyyan' ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||

A-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'Paṭikkūlaṃ ca a-p-paṭikkūlaṃ ca tadūbhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno' ti.|| ||

Upekkhako tattha viharati sato sampajāno.|| ||

15. Puna ca paraṃ Ānanda, bhikkhuno kāyena phoṭṭhabbaṃ phusitvā||
uppajjati manāpaṃ||
uppajjati amanāpaṃ||
uppajjati manāpāmanāpaṃ.|| ||

So sace ākaṅkhati:|| ||

'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||

A-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'A-p-paṭikkule paṭikkula-saññī vihareyyan' ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'Paṭikkūlaṃ ca a-p-paṭikkūlaṃ ca tadūbhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno' ti.|| ||

Upekkhako tattha viharati sato sampajāno.|| ||

16. Puna ca paraṃ Ānanda, bhikkhuno manasā dhammaṃ viññāya||
uppajjati manāpaṃ||
uppajjati amanāpaṃ||
uppajjati manāpāmanāpaṃ.|| ||

So sace ākaṅkhati:|| ||

'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'A-p-paṭikkule paṭikkula-saññī vihareyyan' ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

'Paṭikkūlaṃ ca a-p-paṭikkūlaṃ ca tad [302] ūbhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno' ti.|| ||

Upekkhako tattha viharati sato sampajāno.|| ||

Evaṃ kho Ānanda, ariyo hoti bhāvit'indriyo.|| ||

 

§

 

17. Iti kho Ānanda, desitā mayā ariyassa vinaye anuttarā indriya-bhāvanā.|| ||

Desitā sekho paṭipado.|| ||

Desito ariyo bhāvit'indriyo.|| ||

18. Yaṃ kho Ānanda, Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni Ānanda, rukkha-mūlāni, etāni suññ-ā-gārāni, jhāyathĀnanda, mā pamādattha.|| ||

Mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ vo amhākaṃ anusāsanī" ti.|| ||

Idam avoca Bhagavā,||
atta-mano āyasmā Ānando Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

Indriya-bhāvanā Suttaṃ Dasamaṃ


 

Contact:
E-mail
Copyright Statement