Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
I. Sagātha Vagga
1. Devatā-Saṃyutta
I. Naḷa Vagga

Suttas 1-10

Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.

 

Namo tassa Bhagavato arahato Sammā Sambuddhassa

 


[1]

Sutta 1

Ogha Suttaṃ

[1.1][pts][bodh][than][upal][olds][alvr] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam-antaṃ aṭṭhāsi.

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavantaṃ etad avoca:|| ||

"Kathaṃ nu tvaṃ mārisa, ogham atarī" ti?|| ||

"Appatiṭṭhaṃ khv'āhaṃ āvuso anāyūhaṃ ogham atarin" ti.|| ||

Yathā kathaṃ pana tvaṃ mārisa appatiṭṭhaṃ anāyūhaṃ ogham atarī ti?|| ||

Yadā svāhaṃ āvuso santiṭṭhāmi,||
tadāssu saṅsīdāmi.||
Yadā svāhaṃ āvuso āyūhāmi||
tadāssu nibbuyhāmi.||
Evaṃ khv'āhaṃ āvuso appatiṭṭhaṃ anāyūhaṃ ogham atarin tī.|| ||

Cirassaṃ vata passāmi||
brāhmaṇaṃ parinibbutaṃ,||
Appatiṭṭhaṃ anāyūhaṃ||
tiṇṇaṃ loke visattikaṃ ti|| ||

Idam avoca sā devatā.||
Samanuñño Satthā ahosi.|| ||

Atha kho sā devatā samanuñño me Satthā' ti Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyī ti.|| ||

 


[2]

Sutta 2

Nimokkha Suttaṃ

[2.1][pts][bodh][upal][than] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam-antaṃ aṭṭhāsi.

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavantaṃ etad avoca:|| ||

Jānāsi no tvaṃ mārisa,||
sattāṇaṃ nimokkhaṃ pamokkhaṃ vivekan ti?|| ||

(Bhagavā:)||
Jānāmi khv'āhaṃ āvuso sattāṇaṃ nimokkhaṃ pamokkhaṃ vivekan ti.|| ||

(Devatā:)||
Yathā katham pana tvaṃ mārisa jānāsi sattāṇaṃ nimokkhaṃ pamokkhaṃ vivekan ti?|| ||

(Bhagavā:)||
Nandī-bhava pari-k-khayā saññā-viññāṇa-saṅkhayā,||
Vedanānaṃ nirodhā upasamā evaṃ khv'āhaṃ āvuso jānāmi.||
Sattāṇaṃ nimokkhaṃ pamokkhaṃ vivekan ti.

 


 

Sutta 3

Upanīyati Suttaṃ

[3.1][pts][bodh][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam-antaṃ aṭṭhāsi.

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gātham abhāsi:|| ||

Upanīyati jīvitam appam āyu||
jarūpanītassa na santi tāṇā,||
Etaṃ bhayaṃ maraṇe pekkhamāno||
puññāni kayirātha sukhāvahānī ti.|| ||

(Bhagavā:)||
Upanīyati jīvitam appam āyu||
jarūpanītassa na santi tāṇā||
Etaṃ bhayaṃ maraṇe pekkhamāno||
lokāmisaṃ pajahe santipekkho ti.|| ||

 


[3]

Sutta 4

Accenti Suttaṃ

[4.1][pts][bodh][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam-antaṃ aṭṭhāsi.

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gātham abhāsi:|| ||

Accenti kālā tarayanti rattiyo||
vayoguṇā anupubbaṃ jahanti.||
Etaṃ bhayaṃ maraṇe pekkhamāno||
puññāni kayirātha sukhāvahānī ti.|| ||

(Bhagavā:)||
Accenti kālā tarayanti rattiyo||
vayoguṇā anupubbaṃ jahanti,||
Etaṃ bhayaṃ maraṇe pekkhamāno||
lokāmisaṃ pajahe santipekkhoti.|| ||

 


 

Sutta 5

Kati Chinda Suttaṃ

[5.1][pts][bodh][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam-antaṃ aṭṭhāsi.

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

Kati chinde kati jahe kati cuttari bhāvaye,||
Kati saṅgātigo 'bhikkhu oghatiṇṇo' ti vuccatī ti:|| ||

(Bhagavā:)||
Pañca chinde pañca jahe pañca vuttari bhāvaye,||
Pañca saṅgātigo 'bhikkhu oghatiṇṇo' ti vuccatī ti.|| ||

 


 

Sutta 6

Jāgara Suttaṃ

[6.1][pts][bodh][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam-antaṃ aṭṭhāsi.

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

Kati jāgarataṃ suttā kati suttesu jāgarā,||
Katīhi rajam ādeti katīhi parisujjhatī ti.|| ||

(Bhagavā:)||
Pañca jāgarataṃ suttā pañca suttesu jāgarā,||
Pañcahi rajam ādeti pañcahi parisujjhatī ti.|| ||

 


[4]

Sutta 7

Appaṭividita Suttaṃ

[7.1][pts][bodh][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam-antaṃ aṭṭhāsi.

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

Yesaṃ dhammā appaṭividitā paravādesu nīyare,||
Suttā te na ppabujjhanti kālo tesaṃ pabujjhitun ti.|| ||

(Bhagavā:)||
Yesaṃ dhammā suppaṭi-viditā paravādesu na nīyare, Te sambuddhā samma'd'aññāya caranti visame saman ti.|| ||

 


 

Sutta 8

Susammuṭṭha Suttaṃ

[8.1][pts][bodh][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam-antaṃ aṭṭhāsi.

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

Yesaṃ dhammā susammuṭṭhā paravādesu nīyare,||
Suttā te na ppabujjhanti kālo tesaṃ pabujjhitun ti.|| ||

(Bhagavā:)||
Yesaṃ dhammā asammuṭṭhā paravādesu na nīyare,||
Te sambuddhā samma'd'aññāya caranti visame samaṃ ti.

 


 

Sutta 9

Namānakāma Suttaṃ

[9.1][pts][bodh][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam-antaṃ aṭṭhāsi.

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

Na mānakāmassa damo idh'atthi||
na monam atthi asamāhitassa,||
Eko araññe viharaṃ pamatto||
na maccudheyyassa tareyya pāran ti.|| ||

(Bhagavā:)||
Mānaṃ pahāya susamāhitatto||
sucetaso sabbadhi vippamutto,||
Eko araññe viharaṃ appamatto||
sa maccudheyyassa tareyya pāran ti.|| ||

 


[5]

Sutta 10

Arañña Suttaṃ

[10.1][pts][than][bodh][upal][alvr] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam-antaṃ aṭṭhāsi.

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

Araññe viharantānaṃ santānaṃ brahma-cārinaṃ,||
Ekabhattaṃ bhuñjamānānaṃ kena vaṇṇo pasīdatī ti.|| ||

(Bhagavā:)||
Atītaṃ nānusocanti na ppajappanti'nāgataṃ,||
Paccuppannena yāpenti tena vaṇṇo pasīdati.||
Anāgatappajappāya atītassānusocanā,||
Etena bālā sussanti naḷo va harito luto ti.|| ||

Na'avaggo paṭhamo

 


Contact:
E-mail
Copyright Statement