Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
I. Sagātha Vagga
1. Devatā-Saṃyutta
IV. Satulla-Pakāyika Vagga

Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.

 


[16]

Sutta 31

Sabbhi Suttaṃ

[31.1][rhyc][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇnā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkamiṃsu,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

[17] 3. Eka-m-antaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Sabbhi-r-eva samāsetha sabbhi kubbetha santhavaṃ,||
Sataṃ Sad'Dhammam aññāya seyyo hoti na pāpiyo" ti.|| ||

4. Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Sabhi-r-eva samāsetha sabbhi kubbetha santhavaṃ,||
Sataṃ Sad'Dhammam aññāya paññā labbhati1 nāññato" ti.|| ||

5. Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Sabbhi-r-eva samāsetha sabbhi kubbetha santhavaṃ,||
Sataṃ Sad'Dhammam aññāya sokamajjhe na socatī" ti.|| ||

6. Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Sabbhi-r-eva samāsetha sabbhi kubbetha santhavaṃ,||
Sataṃ Sad'Dhammam aññāya ñātimajjhe virocatī" ti.|| ||

7. Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Sabbhi-r-eva samāsetha sabbhi kubbetha santhavaṃ,||
Sataṃ Sad'Dhammam aññāya sattā gacchanti suggatin" ti.|| ||

8. Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Sabhi-r-eva samāsetha sabhi kubbetha santhavaṃ,||
Sataṃ Sad'Dhammam aññāya sattā tiṭṭhanti sātatan" ti.|| ||

9. Atha kho aparā devatā Bhagavantaṃ etad avoca: kassa nu kho Bhagavā su-bhāsitanti.|| ||

"Sabbāsaṃ vo su-bhāsitaṃ pariyāyena.||
Api ca mamāṃ pi suṇātha:|| ||

[18] Sabhi-r-eva samāsetha sabhi kubbetha santhavaṃ,||
Sataṃ Sad'Dhammam aññāya sabba-dukkhā pamuccatī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā tā devatāyo Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'evantara-dhāyiṃsūti.|| ||

 


 

Sutta 32

Maccharī Suttaṃ

[32.1][rhyc][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

3. Eka-m-antaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Maccherā ca pamādā ca evaṃ dānaṃ na diyyati,||
Puññam ākaṅkha-mānena deyyaṃ hoti vijānatā" ti.|| ||

4. Atha kho aparā devatā Bhagavato santike imā gāthāyo abhāsi:|| ||

"Yass'eva bhīto na dadāti maccharī tadevādadato bhayaṃ,||
Jighacchā ca pipāsā ca yassa bhāyati maccharī,||
Tam eva bālaṃ phusati asmiṃ loke paramhi ca.|| ||

Tasmā vineyya maccheraṃ dajjā dāna malābhibhu,||
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinan" ti.|| ||

5. Atha kho aparā devatā Bhagavato santike imā gāthāyo abhāsi:|| ||

"Te matesu na mīyanti addhānaṃ va sahabbajaṃ,||
Appasmiṃ ye pavecchanti esa dhammo sanantano.|| ||

Appasmeke pavecchanti bahuneke nadicchare,||
Appasmā dakkhiṇā dinnā sahassena samaṃ mitā" ti.|| ||

[19] 6. Atha kho aparā devatā Bhagavato santike imā gāthāyo abhāsi:|| ||

"Duddadaṃ dadamānānaṃ dukkaraṃ kamma kubbataṃ,||
Asanto nānukubbanti sataṃ dhammo durannayo.|| ||

Tasmā satañ ca asatañ ca nānā hoti ito gati,||
Asanto Nirayaṃ yanti santo saggaparāyaṇā" ti|| ||

7. Atha kho aparā devatā Bhagavantaṃ etad avoca:|| ||

"Kassa nu kho Bhagavā su-bhāsitan" ti?|| ||

"Sabbāsaṃ vo su-bhāsitaṃ pariyāyena.|| ||

Api ca mamāṃ pi suṇātha:|| ||

Dhammaṃ care yopi samuñchakaṃ caraṃ dārañca posaṃ dadamappakasmiṃ,||
Sataṃ sahassānaṃ sahassayāginaṃ kalampi nāgghanti tathāvidhassa te" ti.|| ||

8. Atha kho aparā devatā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

"Ken'esaṃ yañño vipulo mahaggato Samena dinnassa na agghameti,||
Kathaṃ sataṃ sahassānaṃ sahassayāginaṃ||
Kalam pi nāgghanti tathāvidhassa te" ti.|| ||

9. Atha kho Bhagavā taṃ devataṃ gāthāya ajjhabhāsi:|| ||

"Dadanti heke visame niviṭṭhā||
Chetvā vadhitvā atha socayitvā,||
Sā dakkhiṇā assumukhā sadaṇḍā||
Samena dinnassa na aggham eti.||
Evaṃ sataṃ sahassānaṃ sahassayāginaṃ||
Kalam pi nāgghanti tathāvidhassa te" ti.|| ||

 


[20]

Sutta 33

Sādhu Suttaṃ

[33.1][rhyc][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

3. Eka-m-antaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ udānaṃ udānesi:|| ||

"Sādhu kho mārisa dānaṃ.||
Maccherā ca pamādā ca evaṃ dānaṃ na diyyati.||
Puññam ākaṅkha-mānena deyyaṃ hoti vijānatā" ti.|| ||

4. Atha kho aparā devatā Bhagavato santike imaṃ udānaṃ udānesi:|| ||

"Sādhu kho mārisa dānaṃ.||
Api ca appasmimpi sādhu dānaṃ.||
Appasmeke pavecchanti bahuneke na dicchare,||
Appasmā dakkhiṇā dinnā sahassena samaṃ mitā" ti.|| ||

5. Atha kho aparā devatā Bhagavato santike imaṃ udānaṃ udānesi:|| ||

"Sādhu kho mārisa dānaṃ.||
Appasmim pi sādhu dānaṃ.||
Api ca saddhāya pi sādhu dānaṃ||
Dānañ ca yuddhañ ca samānamāhu appā pi santā bahuke jinanti,||
Appam pi ce saddahāno dadāti ten'eva so hoti sukhī paratthā" ti.|| ||

6. Atha kho aparā devatā Bhagavato santike imaṃ udānaṃ udānesi:|| ||

"Sādhu kho mārisa dānaṃ.||
Appasmim pi sādhu dānaṃ.||
[21] Saddhāya pi sādhu dānaṃ.||
Api ca dhamma-laddhassa pi sādhu1 dānaṃ.||
Yo dhamma-laddhassa dadāti dānaṃ||
uṭṭhāna-viriyā-dhiga-tassa jantu,||
Atikkamma so Vetaraṇiṃ Yamassa||
dibbāni ṭhānāni upeti macco" ti.|| ||

7. Atha kho aparā devatā Bhagavato santike imaṃ udānaṃ udānesi:|| ||

"Sādhu kho mārisa dānaṃ.||
Appasmim pi sādhu dānaṃ.||
Saddhāya pi sādhu dānaṃ.||
Dhamma-laddhassa pi sādhu dānaṃ.||
Api ca viceyya dānam pi sādhu.||
Viceyya dānaṃ Sugatappasatthaṃ||
Ye dakkhiṇeyyā idha jīvaloke,||
Etesu dinnāni maha-p-phalāni||
Bījāni vuttāni yathā sukhette" ti.|| ||

8. Atha kho aparā devatā Bhagavato santike imaṃ udānaṃ udānesi:|| ||

"Sādhu kho mārisa dānaṃ.||
Appasmim pi sādhu dānaṃ.||
Saddhāya pi sādhu dānaṃ.||
Dhamma-laddhassa pi sādhu dānaṃ.||
Viceyya dānam pi sādhu.||
Api ca pāṇesu pi sādhu saṃyamo.||
Yo pāṇabhūtesu aheṭhayaṃ caraṃ||
parūpavādā na karoti pāpaṃ,||
Bhīruṃ pasaṃ-santi na hi tattha sūraṃ||
bhayā hi santo na karonti pāpan" ti.|| ||

9. Atha kho aparā devatā Bhagavantaṃ etad avoca:|| ||

[22] "Kassa nu kho Bhagavā su-bhāsitan" ti?|| ||

"Sabbāsaṃ vo su-bhāsitaṃ pariyāyena.|| ||

Api ca mamaṃ pi suṇātha:|| ||

Saddhāhi dānaṃ bahudhā pasatthaṃ||
Dānā ca kho dhamma-padaṃva seyyo.||
Pubbe ca hi pubbatare va santo||
Nibbāṇamevajjhagamuṃ sapaññā" ti.|| ||

 


 

Sutta 34

Nasanti Suttaṃ

[34.1][rhyc][bodh] Evam me sutaṃ.

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho ekā devatā Bhagavato santike imā gāthāyo abhāsi:|| ||

"Na santi kāmā manujesu niccā santīdha kamanīyāni yesu baddho,||
Yesu pamatto apunāgamanaṃ||
anāgantā puriso maccudheyyā" ti.|| ||

"Chandajaṃ aghaṃ chandajaṃ dukkhaṃ||
chanda-vinayā agha-vinayo, agha-vinayā dukkha vinayo" ti.|| ||

"Na te kāmā yāni citrāni loke||
saṅkappa-rāgo purisassa kāmo,||
Tiṭṭhanti citrāni tath'eva loke||
ath'ettha dhīrā vinayanti chandaṃ.|| ||

[23] Kodhaṃ jahe vippajaheyya mānaṃ||
saṃyojanaṃ sabbam ati-k-kameyya,||
Taṃ nāma-rūpasmim asajja-mānaṃ||
akiñ canaṃ nānupatanti dukkhā.|| ||

Pahāsi saṅkhaṃ na ca vimānam ajjhagā||
acchecchi taṇhaṃ idha nāma-rūpe,||
Taṃ chinna-ganthaṃ anīghaṃ nirāsaṃ||
pariyesamānā na ca ajjhagamuṃ||
Devā manussā idha vā huraṃ vā||
saggesu vā sabba-nivesanesū ti.|| ||

Taṃ ce hi nāddakkhuṃ tathā vimuttaṃ||
  (icc āyasmā Mogharājā:)||
Devā manussā idha vā huraṃ vā.||
Naruttamaṃ atthavaraṃ narānaṃ||
ye taṃ namassanti pasaṃsiyā te" ti?|| ||

Pasaṃsiyā te pi bhavanti bhikkhū||
  (Mogharājā ti Bhagavā:)|| ||

"Ye taṃ namassanti tathā vimuttaṃ,||
Aññāya dhammaṃ vici-kicchaṃ pahāya||
saṅgātigā te pi bhavanti bhikkhū" ti.|| ||

 


 

Sutta 35

Ujjhāna-saññi Suttaṃ

[35.1][rhyc][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2.Atha kho sambahulā Ujjhāna-saññikā devatāyo abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā vehāsaṃ aṭṭhaṃsu.|| ||

[24] 3. Vehāsaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Aññathā santamattāṇaṃ aññathā yo pavedaye,||
Nikacca kitavass'eva bhūttaṃ theyyena tassa taṃ.||
Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade,||
Akarontaṃ bhāsa-mānānaṃ paṭijānanti paṇḍitā" ti.|| ||

"Na-y-idaṃ bhāsita-mattena ekanta-savaṇena vā,||
Anukkamitave sakkā yā'yaṃ paṭipadā daḷhā,||
Yāya dhīrā pamuccanti jhāyino Māra bandhanā.|| ||

Na ve dhīrā pakubbanti viditvā loka-pariyāyaṃ,||
Aññāya nibbutā dhīrā tiṇṇā loke visattikan" ti.|| ||

4. Atha kho tā devatāyo paṭhaviyaṃ patiṭṭhahitvā Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avocuṃ.|| ||

"Accayo no bhante accagamā.|| ||

Yathā-bāla||
yathā mūḷhaṃ||
yathā akusala||
yā mayaṃ||
Bhagavantaṃ āsādetabbaṃ amaññimhā.|| ||

Tāsaṃ no bhante Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā" ti.|| ||

5. Atha kho Bhagavā sitaṃ pātvākāsi.|| ||

6. Atha kho tā devatāyo bhiyyoso-mattāya ujjhāyantiyo vehāsaṃ abbhuggañchuṃ.|| ||

7. Ekā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Accayaṃ desayantīnaṃ yo ve na paṭigaṇhati,||
Kopantaro dosagaru sa veraṃ paṭimuccati" ti.|| ||

"Accayo ce na vijjetha no cidhāpagataṃ siyā,||
Verāni ca sammeyyuṃ tenīdha kusalo siyā.|| ||

Kass'accayā na vijjanti kassa n'atthi apāgataṃ||
Ko sammoham āpādi ko ca dhīro sadā sato" ti.|| ||

[25] "Tathāgatassa Buddhassa sabba-bhūtānukampino,||
Tass'accayā na vijjanti tassa n'atthi apāgataṃ,||
So na sammoham āpādi so ca dhīro sadā sato" ti.|| ||

"Accayaṃ desayantīnaṃ yo ce na paṭigaṇhati,||
Kopantaro dosagaru yaṃ veraṃ paṭimuccati,||
Taṃ veraṃ nābhinandāmi patigaṇhāmi vo'ccayan" ti.|| ||

 


 

Sutta 36

Saddhā Suttaṃ

[36.1][rhyc][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā Satulla-pakāyikā devatāyo abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantam abhivādetvā abhivādetvā aṭṭhaṃsu.|| ||

3. Eka-m-antaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Saddhā dutiyā purisassa hoti||
no ce assaddhiyaṃ avatiṭṭhati||
Yaso ca kittī ca tatv assa hoti||
Saggañ ca so gacchati sarīraṃ pahāyā" ti.|| ||

"Kodhaṃ jahe vippajaheyya mānaṃ||
saṃyojanaṃ sabba-mati-k-kameyya,||
Taṃ nāma-rūpasmim asajja-mānaṃ||
akiñ canaṃ nānupatanti saṅgā" ti.|| ||

"Pamādam anuyuñjanti bālā dummedhino janā||
Appamādañ ca medhāvī dhanaṃ seṭṭhaṃ va rakkhati.||
Mā pamādam anuyuñjetha mā kāma-rati-santhavaṃ||
Appamatto hi jhāyanto pappoti paramaṃ sukhan" ti.|| ||

 


[26]

Sutta 37

Samaya Suttaṃ

[37.1][rhyc][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Mahāvane mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi sabbeh'eva Arahantehi.|| ||

Dasahi ca lokadhātūhi devatā yebhuyyena sanni-patitā honti Bhagavantaṃ dassanāya bhikkhu-saṅghañ ca.|| ||

2. Atha kho catunnaṃ Suddhāvāsa-kāyikānaṃ devānaṃ etad ahosi.|| ||

Ayaṃ kho Bhagavā Sakkesu viharati Kapilavatthusmiṃ Mahāvane mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi sabbeh'eva Arahantehi.|| ||

Dasahi ca loka dhātūhi devatāyo yebhuyyena sanni-patitā honti Bhagavantaṃ dassanāya bhikkhu-saṅghañ ca.|| ||

Yaṃ nūna mayam pi yena Bhagavā ten'upasaṅkameyyāma.|| ||

Upasaṅkamitvā Bhagavato santike pacceka-gāthaṃ bhāseyyāmā ti.|| ||

3. Atha kho tā devatā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ Suddhāvāsesu devesu antara-hitā Bhagavato purato pātu-r-ahesuṃ.|| ||

4. Atha kho tā devatā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Mahā-samayo pavanasmiṃ deva-kāyā samāgatā,||
Āgat'amha imaṃ dhamma-samayaṃ||
dakkhitāye aparājita-Saṅghan" ti.|| ||

5. Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Tatra bhikkhavo samādahaṃsu||
cittaṃ attano ujukam akaṃsu,||
Sārathī va nettāni gahetvā||
indriyāni rakkhanti paṇḍitā" ti.|| ||

[27] 6. Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Chetvā khilaṃ chetvā palighaṃ||
Inda-khīlaṃ ohacca-m-anejā,||
Te caranti suddhā vimalā||
cakkhu-matā sudantā susunāgā" ti.|| ||

7. Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Ye keci Buddhaṃ saraṇaṃ gatāse||
na te gamissanti apāya-bhūmiṃ,||
Pahāya mānusaṃ dehaṃ||
deva-kāyaṃ paripūressantī" ti.|| ||

 


 

Sutta 38

Sakalika Suttaṃ

[38.1][rhyc][than][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Maddakucchismiṃ Migadāye.|| ||

2. Tena kho pana samayena Bhagavato pādo sakalikāya khato hoti.|| ||

Bhusā sudaṃ Bhagavato vedanā vattanti sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā.|| ||

Tā sudaṃ Bhagavā sato sampajāno adhivāseti avihañña-māno.|| ||

3. Atha kho Bhagavā catugguṇaṃ saṅghāṭiṃ paññā-petvā dakkhiṇena passena sīha-seyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno.|| ||

4. Atha kho satta-satā Satullapakāyikā devatāyo abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Maddakucchiṃ obhāsetvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

5. Eka-m-antaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ udānaṃ udānesi:|| ||

[28] "Nāgo vata bho Samaṇo Gotamo.|| ||

Nāga vatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihañña-māno" ti.|| ||

6. Atha kho aparā devatā Bhagavato santike imaṃ udānaṃ udānesi:|| ||

"Sīho vata bho Samaṇo Gotamo.|| ||

Sīha-vatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihañña-māno" ti.|| ||

7. Atha kho aparā devatā Bhagavato santike imaṃ udānaṃ udānesi:|| ||

"Ājānīyo vata bho Samaṇo Gotamo.|| ||

Ājānīya-vatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihañña-māno" ti.|| ||

8. Atha kho aparā devatā Bhagavato santike imaṃ udānaṃ udānesi:|| ||

"Nisabho vata bho Samaṇo Gotamo.|| ||

Nisabha-vatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihañña-māno" ti.|| ||

9. Atha kho aparā devatā Bhagavato santike imaṃ udānaṃ udānesi:|| ||

"Dhorayho vata bho Samaṇo Gotamo.|| ||

Dhorayha-vatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihañña-māno" ti.|| ||

10. Atha kho aparā devatā Bhagavato santike imaṃ udānaṃ udānesi:|| ||

"Danto vata bho Samaṇo Gotamo.|| ||

Danta-vatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihañña-māno" ti.|| ||

11. Atha kho aparā devatā Bhagavato santike imaṃ udānaṃ udānesi:|| ||

"Passa samādhi-subhāvitaṃ cittañ ca vimuttaṃ na cābhinataṃ na vāpanataṃ na ca sa-saṅkhāraniggayha cārita-vataṃ.|| ||

Yo eva-rūpaṃ purisa-nāgaṃ purisa-sīhaṃ purisājānīyaṃ [29] purisani-sabhaṃ purisa-dhorayhaṃ purisa-dantaṃ ati-k-kamitabbaṃ maññeyya,||
kim aññatra adassanā" ti.|| ||

"Pañca vedā sataṃ samaṃ||
Tapassī brāhmaṇā caraṃ,||
Cittañ ca n'esaṃ na sammā vimuttaṃ||
Hīnatta-rūpā na pāraṃgamā te.||
Taṇhādhi-pannā vata sīla-baddhā||
Lūkhaṃ tapaṃ vassa-sataṃ carantā,||
Cittañ ca n'esaṃ na sammā vimuttaṃ||
Hīnatta-rūpā na pāraṅgamā te.||
Na mānakāmassa damo idh'atthi||
Na monam atthi asamāhitassa,||
Eko araññe viharaṃ pamatto||
Na maccudheyyassa tareyya pāraṃ.||
Mānaṃ pahāya susamāhitatto||
Sucetaso sabbadhi vippamutto,||
Eko araññe viharaṃ appamatto||
Sa maccudheyyassa tareyya pāran" ti.|| ||

 


 

Sutta 39

Pajjunna Dhītu Suttaṃ

[39.1][rhyc][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

2. Atha kho Kokanadā Pajjunnassa dhītā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Mahāvanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

3. Eka-m-antaṃ ṭhitā kho sa devatā Kokanadā Pajjunnassa dhītā Bhagavato santike imā gāthāyo abhāsi.|| ||

"Vesāliyaṃ vane viharantaṃ||
Aggaṃ sattassa sambuddhaṃ,||
[30] Kokanadā'ham'asmiṃ abhivande||
Kokanadā Pajjunnassa dhītā.|| ||

Sutam eva me pure āsi||
Dhammo cakkhu-matānubuddho,||
Sā'haṃ dāni sakkhī jānāmi||
Munino desayato Sugatassa.|| ||

Ye hi keci ariya-Dhammaṃ||
VigArahantā caranti dummedhā,||
Upenti Roruvaṃ ghoraṃ||
Cirarattaṃ dukkham anubhavanti|| ||

Ye ca kho ariya-Dhamme||
Khantiyā upasamena upetā,||
Pahāya mānusaṃ dehaṃ||
Devakāyaṃ paripūressantī" ti.|| ||

 


 

Sutta 40

Culla Pajjunna Dhītu Suttaṃ

[40.1][rhyc][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

2. Atha kho Culla Kokanadā Pajjunnassa dhītā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Mahāvanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā kho Culla Kokanadā Pajjunnassa dhītā Bhagavato santike imā gāthāyo abhāsi:|| ||

"Idh'āgamā vijjupabhāsavaṇṇā||
Kokanadā Pajjunnassa dhītā,||
Buddhañca Dhammañ ca namassamānā||
Gāthā cimā atthavatī abhāsi.|| ||

[31] Bahunā pi kho naṃ vibhajeyyaṃ||
Pariyāyena tādiso dhammo,||
Saṃkhittamattaṃ lapayissāmi||
Yāvatā me manasā pariyattaṃ.|| ||

Pāpaṃ na kayirā vacasā manasā||
Kāyena vā kiñ cana sabba-loke,||
Kāme pahāya satimā sampajāno||
Dukkhaṃ na sevetha anattha-saṃhitan" ti.|| ||

Satullapakāyika Vagga Catuttha

 


Contact:
E-mail
Copyright Statement