Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
I. Sagātha Vagga
1. Devatā-Saṃyutta
VI. Jarā Vagga

Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 51

Jarā Suttaṃ

[51.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṃ su yāva jarā sādhu?||
Kiṃ su sādhu pati-ṭ-ṭhitaṃ?,||
Kiṃ su narānaṃ ratanaṃ?||
Kiṃ su corehi dūharan" ti?|| ||

(Bhagavā:)|| ||

"Sīlaṃ yāva jarā sādhu saddhā sādhu pati-ṭ-ṭhitā.||
Paññā narānaṃ ratanaṃ puññaṃ corehi dūharan" ti?|| ||

 


 

Sutta 52

Ajarasā Suttaṃ

[52.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṃ su ajarasā sādhu?||
Kiṃ su sādhu adhiṭṭhitaṃ?||
Kiṃ su narānaṃ ratanaṃ?||
Kiṃ su corehi'hāriyan" ti?|| ||

(Bhagavā:)|| ||

"Sīlaṃ ajarasā sādhu saddhā sādhu adhiṭṭhitā,||
Paññā narānaṃ ratanaṃ puññaṃ corehi'hāriyan" ti.|| ||

 


 

Sutta 53

Mitta Suttaṃ

[53.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṃ su pavasato mittaṃ?||
Kiṃ su mittaṃ sake ghare?||
Kiṃ mittaṃ atthajātassa?||
Kiṃ mittaṃ samparāyikan" ti?|| ||

(Bhagavā:)|| ||

"Sattho pavasato mittaṃ mātā mittaṃ sake ghare,||
Sahāyo atthajātassa hoti mittaṃ puna-p-punaṃ,||
Sayaṃ katāni puññāni taṃ mittaṃ samparāyikan" ti.|| ||

 


 

Sutta 54

Vatthu Suttaṃ

[54.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṃ su vatthu manussānaṃ?||
Kiṃ sū'dha paramā sakhā?||
Kiṃ su bhūtā ūpajīvanti ye pāṇā paṭhaviṃ sitā" ti?|| ||

(Bhagavā:)|| ||

"Puttā vatthu manussānaṃ bhariyā ca paramā sakhā,||
Vuṭṭhiṃ bhūtā ūpajīvanti ye pāṇā paṭhaviṃ sitā" ti.|| ||

 


 

Sutta 55

Paṭhama Janeti Suttaṃ

[55.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṃ su janeti purisaṃ?||
Kiṃ su tassa vidhāvati?||
Kiṃ su saṃsāram āpādi?||
Kiṃ su tassa mahabbhayan" ti?|| ||

(Bhagavā:)|| ||

"Taṇhā janeti purisaṃ cittam assa vidhāvati,||
Satto saṃsāram āpādi dukkham assa mahabbhayan" ti.|| ||

 


 

Sutta 56

Dutiya Janeti Suttaṃ

[56.1][rhyc][bodh][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṃ su janeti purisaṃ?||
Kiṃ su tassa vidhāvati?||
Kiṃ su saṃsāram āpādi?||
Kismā na parimuccatī" ti?|| ||

(Bhagavā:)|| ||

"Taṇhā janeti purisaṃ cittam assa vidhāvati,||
Satto saṃsāram āpādi dukkhā na parimuccatī" ti.|| ||

 


 

Sutta 57

Tatiya Janeti Suttaṃ

[57.1][rhyc][bodh][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṃ su janeti purisaṃ?||
Kiṃ su tassa vidhāvati?||
Kiṃ su saṃsāram āpādi?||
Kiṃ su tassa parāyaṇan" ti?|| ||

(Bhagavā:)|| ||

"Taṇhā janeti purisaṃ cittam assa vidhāvati,||
Satto saṃsāram āpādi kammaṃ tassa parāyaṇan" ti.|| ||

 


 

Sutta 58

Uppatha Suttaṃ

[58.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṃ su uppatho akkhāto?||
Kiṃ su rattin-divakkhayo?||
Kiṃ malaṃ Brahma-cariyassa?||
Kiṃ sinānam anodakan" ti?|| ||

(Bhagavā:)|| ||

"Rāgo uppatho akkhāti vayo rattin-divakkhayo,||
Itthi malaṃ Brahma-cariyassa etthāyaṃ sajjate pajā,||
Tapo ca Brahma-cariyañ ca taṃ sinānam anodakan" ti.|| ||

 


 

Sutta 59

Dutiyā Suttaṃ

[59.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṃ su dutiyā purisassa hoti?||
Kiṃ su c'enaṃ pasāsati?||
Kissa cābhirato macco sabba-dukkhā pamuccatī" ti?|| ||

(Bhagavā:)|| ||

"Saddhā dutiyā purisassa hoti paññā c'enaṃ pasāsati,||
Nibbāṇābhirato macco sabba-dukkhā pamuccatī" ti.|| ||

 


 

Sutta 60

Kavi Suttaṃ

[60.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṃ su nidānaṃ gāthānaṃ?||
Kiṃ su tāsaṃ viyañjanaṃ?||
Kiṃ su sannissitā gāthā?||
Kiṃ su gāthānam āsayo" ti?|| ||

(Bhagavā:)|| ||

"Chando nidānaṃ gāthānaṃ akkharā tāsaṃ viyañjanaṃ,||
Nāmasannissitā gāthā kavi gāthānam āsayo" ti.|| ||

 


Contact:
E-mail
Copyright Statement