Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna-Saṃyutta
1. Buddha Vagga

Sutta 2

Vibhaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[2]

[1][rhyc][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2][rhyc][than] Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Paṭiccasamuppādaṃ vo bhikkhave, desissāmi vibhajissāmi||
taṃ suṇātha||
sādhukaṃ manasi-karotha||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

[3][rhyc][than] Bhagavā etad avoca:|| ||

"Katamo ca bhikkhave, paṭicca-samuppādo?|| ||

Avijjā-paccayā bhikkhave saṅkhārā||
saṅkhāra-paccayā viññāṇaṃ||
viññāṇa-paccayā nāma-rūpaṃ ||
nāma-rūpa-paccayā saḷāyatanaṃ||
saḷāyatana-paccayā phasso||
phassa-paccayā vedanā||
vedanā-paccayā taṇhā||
taṇhā-paccayā upādānaṃ||
upādāna-paccayā bhavo||
bhava-paccayā jāti||
jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkha-domanassupāyasā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Ayaṃ vuccati bhikkhave samuppādo.|| ||

[4][rhyc][than] Katamañ ca bhikkhave, jarā-maraṇaṃ?|| ||

Yā tesaṃ tesaṃ sattāṇaṃ tamhi tamhi satta-nikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko.|| ||

Ayaṃ vuccati jarā.|| ||

Katamañ ca bhikkhave, maraṇaṃ?|| ||

Yāṃ [3] tesaṃ tesaṃ sattāṇaṃ tamhā tamhā satta-nikāyā cuticavanatā bhedo antara-dhānaṃ maccumaraṇaṃ kāla-kiriyā khandhānaṃ bhedo kalebarassa nikkhepo||
jīvit'indriyassa upacchedo.|| ||

Idaṃ vuccati maraṇaṃ.|| ||

Iti ayañ ca jarā idañ ca maraṇaṃ.|| ||

Idaṃ vuccati bhikkhave, jarā-maraṇaṃ.|| ||

[5][rhyc][than] Katamā ca bhikkhave, jāti?|| ||

Yā tesaṃ tesaṃ sattāṇaṃ tamhi tamhi satta-nikāye jāti sañjāti okkanti nibbatti abhinibbatti,||
khandhānaṃ pātu-bhāvo āyatanānaṃ paṭilābho.|| ||

Ayaṃ vuccati bhikkhave, jāti.|| ||

[6][rhyc][than] Katamo ca bhikkhave, bhavo?|| ||

Tayo'me bhikkhave, bhavā:||
kāma-bhavo,||
rūpa-bhavo,||
arūpa-bhavo.|| ||

Ayaṃ vuccati bhikkhave, bhavo.|| ||

[7][rhyc][than] Katamañ ca bhikkhave upādānaṃ?|| ||

Cattār'imāni bhikkhave, upādānāni:||
kām'ūpadānaṃ,||
diṭṭh'ūpādānaṃ,||
sīla-b-bat'ūpādānaṃ,||
att'avād'ūpādānaṃ.|| ||

Idaṃ vuccati bhikkhave upādānaṃ.|| ||

[8][rhyc][than] Katamā ca bhikkhave taṇhā?|| ||

Chayime bhikkhave, taṇhā-kāyā:||
rūpa-taṇhā||
sadda-taṇhā||
gandha-taṇhā||
rasa-taṇhā||
phoṭṭhabba-taṇhā||
dhamma-taṇhā.|| ||

Ayaṃ vuccati bhikkhave taṇhā.|| ||

[9][rhyc][than] Katamā ca bhikkhave vedanā?|| ||

Chayime bhikkhave, vedanā-kāyā:||
cakkhu-samphassajā vedanā,||
sota-samphassajā vedanā,||
ghāṇa-samphassajā vedanā,||
jivhā-samphassajā vedanā,||
kāya-samphassajā vedanā,||
mano-samphassajā vedanā.|| ||

Ayaṃ vuccati bhikkhave vedanā.|| ||

[10][rhyc][than] Katamo ca bhikkhave phasso?|| ||

Chayime bhikkhave, phassa-kāyā:||
cakkhu-samphasso,||
sota-samphasso,||
ghāṇa-samphasso,||
jivhā-samphasso,||
kāya-samphasso,||
mano-samphasso.|| ||

Ayaṃ vuccati bhikkhave, phasso.|| ||

[11][rhyc][than] Katamañ ca bhikkhave saḷāyatanaṃ?|| ||

Cakkh-ā-yatanaṃ,||
sot-ā-yatanaṃ,||
ghāṇ-ā-yatanaṃ,||
jivh-ā-yatanaṃ,||
kāy-ā-yatanaṃ,||
man-ā-yatanaṃ.|| ||

Idaṃ vuccati bhikkhave, saḷāyatanaṃ.|| ||

[12][rhyc][than] Katamañ ca bhikkhave nāma-rūpaṃ?|| ||

Vedanā,||
saññā,||
cetanā,||
phasso,||
mana-sikāro.|| ||

Idaṃ vuccati nāmaṃ.|| ||

Cattāro [4] ca mahā-bhūtā,||
catunnaṃ ca mahā-bhūtānaṃ upādāya-rūpaṃ.|| ||

Idaṃ vuccati rūpaṃ.|| ||

Iti idañ ca nāmaṃ,||
idañ ca rūpaṃ.|| ||

Idaṃ vuccati bhikkhave, nāma-rūpaṃ.|| ||

[13][rhyc][than] Katamañ ca bhikkhave viññāṇaṃ?|| ||

Chayime bhikkhave, viññāṇa-kāyā:||
cakkhu-viññāṇaṃ||
sota-viññāṇaṃ||
ghāṇa-viññāṇaṃ||
jivhā-viññāṇaṃ||
kāya-viññāṇaṃ||
mano-viññāṇaṃ.|| ||

Idaṃ vuccati bhikkhave, viññāṇaṃ.|| ||

[14][rhyc][than] Katame ca bhikkhave saṅkhārā?|| ||

Tayo'me bhikkhave, saṅkhārā:||
kāya-saṅkhāro||
vacī-saṅkhāro||
citta-saṅkhāro.|| ||

Ime vuccanti bhikkhave, saṅkhārā.|| ||

[15][rhyc][than] Katamā ca bhikkhave avijjā?|| ||

Yaṃ kho bhikkhave dukkhe aññāṇaṃ,||
dukkha-samudaye aññāṇaṃ,||
dukkha-nirodhe aññāṇaṃ,||
dukkha-nirodha-gāminiyā paṭipadāya aññāṇaṃ.|| ||

Ayaṃ vuccati bhikkhave, avijjā.|| ||

 

§

 

[16][rhyc][than] Iti kho bhikkhave avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

[17][rhyc][than] Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho||
saṅkhāra-nirodhā viññāṇa-nirodho||
viññāṇa-nirodhā nāma-rūpa-nirodho||
nāma-rūpa-nirodhā saḷāyatana-nirodho||
saḷāyatana-nirodhā phassa-nirodho||
phassa-nirodhā vedanā-nirodho||
vedanā-nirodhā taṇhā-nirodho||
taṇhā-nirodhā upādāna-nirodho||
upādāna-nirodhā bhava-nirodho||
bhava-nirodhā jāti-nirodho||
jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanāssupāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti|| ||


Contact:
E-mail
Copyright Statement