Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna-Saṃyutta
1. Buddha Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[4. Vipassi] [5. Sikhi] [6. Vessabhu] [7. Kakusandha]
[8. Konāgamaṇa] [9. Kassapa] [10. Mahā Sakyamuni Gotamo Suttaṃ]

 


[5]

Sutta 4

Vipassi Suttaṃ

 

[4.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[4.2][rhyc] Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa pubbeva sambodhā anabhi-sambuddhassa bodhisattassa sato etad ahosi:|| ||

"Kicchaṃ vatāyaṃ loko āpanno jāyati ca||
jīyati ca||
mīyati ca||
cavati ca||
uppajjati ca.|| ||

Atha ca pan'imassa dukkhassa nissaraṇaṃ na-p-pajānāti jarā-maraṇassa.|| ||

Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarā-maraṇassā" ti.|| ||

[4.3][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati jarā-maraṇaṃ hoti?|| ||

Kim paccayā jarā-maraṇan" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho sati jarā-maraṇaṃ hoti,||
jāti-paccayā jarā-maraṇan" ti.|| ||

[4.4][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati jāti hoti?|| ||

Kim paccayā jātī" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho sati jāti hoti,||
bhava-paccayā jātī" ti.|| ||

[4.5][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati bhavo hoti?|| ||

Kim paccayā bhavo" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho sati bhavo hoti,||
upādāna-paccayā bhavo" ti.|| ||

[4.6][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati upādānaṃ hoti?|| ||

Kim paccayā upādānan" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso [6] mana-sikārā ahu paññāya abhisamayo:|| ||

"Taṇhāya kho sati upādānaṃ hoti,||
taṇhā-paccayā upādānan" ti.|| ||

[4.7][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati taṇhā hoti?|| ||

Kim paccayā taṇhā" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Vedanāya kho sati taṇhā hoti,||
vedanā-paccayā taṇhā" ti.|| ||

[4.8][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati vedanā hoti?|| ||

Kim paccayā vedanā" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Phasso kho sati vedanā hoti,||
phassa-paccayā vedanā" ti.|| ||

[4.9][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati phasso hoti?|| ||

Kim paccayā phasso" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho sati phasso hoti,||
saḷāyatana-paccayā phasso" ti.|| ||

[4.10][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati saḷāyatanaṃ hoti?|| ||

Kim paccayā saḷāyatanan" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho sati saḷāyatanaṃ hoti,||
Nāma-rūpa-paccayā saḷāyatanan" ti.|| ||

[4.11][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati nāma-rūpaṃ hoti?|| ||

Kim paccayā nāma-rūpan" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho sati nāma-rūpaṃ hoti,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||

[4.12][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati viññāṇaṃ hoti?|| ||

Kim paccayā viññāṇan" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saṅkhāresu kho sati viññāṇaṃ hoti,||
saṅkhāra-paccayā viññāṇan" ti.|| ||

[4.13][rhyc] Atha kho bhikkhave Vipassissa bodhisattassa etad [7] ahosi:|| ||

"Kim hi nu kho sati saṅkhārā honti?||
Kim paccayā saṅkhārā" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Avijjāya kho sati saṅkhārā honti,||
avijjā-paccayā saṅkhārā" ti.|| ||

[4.14][rhyc] Iti h'idaṃ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

[4.15][rhyc] "Samudayo samudayo" ti kho bhikkhave,||
Vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

 

II

 

[4.16][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati jarā-maraṇaṃ na hoti?|| ||

Kissa nirodhā jarā-maraṇa-nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho asati jarā-maraṇaṃ na hoti,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||

[4.17][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati jāti na hoti?|| ||

Kissa nirodhā jāti-nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho" ti.|| ||

[4.18][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati bhavo na hoti?|| ||

Kissa nirodhā bhava-nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho" ti.|| ||

[4.19][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati upādānaṃ na hoti?|| ||

Kissa nirodhā upādāna-nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Taṇhāya kho asati upādānaṃ na hoti,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||

[8] [4.20][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati taṇhā na hoti?|| ||

Kissa nirodhā taṇhā-nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Vedanāya kho asati taṇhā na hoti,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||

[4.21][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati vedanā na hoti?|| ||

Kissa nirodhā vedanā-nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Phasse kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho" ti.|| ||

[4.22][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati phasso na hoti?|| ||

Kissa nirodhā phassa-nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho asati phasso na hoti,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||

[4.23][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati saḷāyatanaṃ na hoti?|| ||

Kissa nirodhā saḷāyatana-nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho asati saḷāyatanaṃ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||

[4.24][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati nāma-rūpaṃ na hoti?|| ||

Kissa nirodhā nāma-rūpa-nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho asati nāma-rūpaṃ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||

[4.25][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati viññāṇaṃ na hoti?|| ||

Kissa nirodhā viññāṇa-nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saṅkhāresu kho asati viññāṇaṃ na hoti,||
aṅkhāranirodhā viññāṇa-nirodho" ti.|| ||

[9] [4.26][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati saṅkhārā na honti?|| ||

Kissa nirodhā saṅkhāra-nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Avijjāya kho asati saṅkhārā na honti,||
avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||

[4.27][rhyc] Iti h'idaṃ avijjā-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

[4.28][rhyc] "Nirodho, nirodho" ti kho bhikkhave, Vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
Paññā udapādi,||
Vijjā udapādi,||
āloko udapādī'" ti.|| ||

 


 

Sutta 5

Sikī Suttaṃ

 

[5.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[5.2][rhyc] Sikī bhikkhave, Bhagavato arahato Sammā Sambuddhassa pubbeva sambodhā anabhi-sambuddhassa bodhisattassa sato etad ahosi:|| ||

"Kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca.|| ||

Atha ca pan'imassa dukkhassa nissaraṇaṃ na-p-pajānāti jarā-maraṇassa.|| ||

Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarā-maraṇassā" ti.|| ||

[5.3][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati jarā-maraṇaṃ hoti?|| ||

Kim paccayā jarā-maraṇan" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho sati jarā-maraṇaṃ hoti,||
jāti-paccayā jarā-maraṇan" ti.|| ||

[5.4][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati jāti hoti?|| ||

Kim paccayā jātī" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho sati jāti hoti,||
bhava-paccayā jātī" ti.|| ||

[5.5][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati bhavo hoti?|| ||

Kim paccayā bhavo" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho sati bhavo hoti,||
upādāna-paccayā bhavo" ti.|| ||

[5.6][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati upādānaṃ hoti?|| ||

Kim paccayā upādānan" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Taṇhāya kho sati upādānaṃ hoti,||
taṇhā-paccayā upādānan" ti.|| ||

[5.7][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati taṇhā hoti?|| ||

Kim paccayā taṇhā" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Vedanāya kho sati taṇhā hoti,||
vedanā-paccayā taṇhā" ti.|| ||

[5.8][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati vedanā hoti?|| ||

Kim paccayā vedanā" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Phasso kho sati vedanā hoti,||
phassa-paccayā vedanā" ti.|| ||

[5.9][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati phasso hoti?|| ||

Kim paccayā phasso" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho sati phasso hoti,||
saḷāyatana-paccayā phasso" ti.|| ||

[5.10][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati saḷāyatanaṃ hoti?|| ||

Kim paccayā saḷāyatanan" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho sati saḷāyatanaṃ hoti.||
Nāma-rūpa-paccayā saḷāyatanan" ti.|| ||

[5.11][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati nāma-rūpaṃ hoti?|| ||

Kim paccayā nāma-rūpan" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho sati nāma-rūpaṃ hoti,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||

[5.12][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati viññāṇaṃ hoti?|| ||

Kim paccayā viññāṇan" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saṅkhāresu kho sati viññāṇaṃ hoti,||
saṅkhāra-paccayā viññāṇan" ti.|| ||

[5.13][rhyc] Atha kho bhikkhave Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati saṅkhārā honti?||
Kim paccayā saṅkhārā" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Avijjāya kho sati saṅkhārā honti,||
avijjā-paccayā saṅkhārā" ti.|| ||

[5.14][rhyc] Iti h'idaṃ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

[5.15][rhyc] "Samudayo samudayo" ti kho bhikkhave,||
Sikī bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

 

II

 

[5.16][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati jarā-maraṇaṃ na hoti?||
Kissa nirodhā jarā-maraṇa-nirodho" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho asati jarā-maraṇaṃ na hoti,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||

[5.17][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati jāti na hoti?||
Kissa nirodhā jāti-nirodho" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho" ti.|| ||

[5.18][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati bhavo na hoti?||
Kissa nirodhā bhava-nirodho" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho" ti.|| ||

[5.19][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati upādānaṃ na hoti?||
Kissa nirodhā upādāna-nirodho" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Taṇhāya kho asati upādānaṃ na hoti,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||

[5.20][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati taṇhā na hoti?||
Kissa nirodhā taṇhā-nirodho" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Vedanāya kho asati taṇhā na hoti,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||

[5.21][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati vedanā na hoti?||
Kissa nirodhā vedanā-nirodho" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Phasse kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho" ti.|| ||

[5.22][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati phasso na hoti?||
Kissa nirodhā phassa-nirodho" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho asati phasso na hoti,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||

[5.23][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati saḷāyatanaṃ na hoti?||
Kissa nirodhā saḷāyatana-nirodho" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho asati saḷāyatanaṃ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||

[5.24][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati nāma-rūpaṃ na hoti?||
Kissa nirodhā nāma-rūpa-nirodho" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho asati nāma-rūpaṃ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||

[5.25][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati viññāṇaṃ na hoti?||
Kissa nirodhā viññāṇa-nirodho" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saṅkhāresu kho asati viññāṇaṃ na hoti,||
aṅkhāranirodhā viññāṇa-nirodho" ti.|| ||

[5.26][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati saṅkhārā na honti?||
Kissa nirodhā saṅkhāra-nirodho" ti?|| ||

Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Avijjāya kho asati saṅkhārā na honti,||
avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||

[5.27][rhyc] Iti h'idaṃ avijjā-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

[5.28][rhyc] "Nirodho, nirodho" ti kho bhikkhave, Sikī bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
Paññā udapādi,||
Vijjā udapādi,||
āloko udapādī' ti.|| ||

 


 

Sutta 6

Vessabhu Suttaṃ

 

[6.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[6.2][rhyc] Vessabhu bhikkhave, Bhagavato arahato Sammā Sambuddhassa pubbeva sambodhā anabhi-sambuddhassa bodhisattassa sato etad ahosi:|| ||

"Kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca.|| ||

Atha ca pan'imassa dukkhassa nissaraṇaṃ na-p-pajānāti jarā-maraṇassa.|| ||

Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarā-maraṇassā" ti.|| ||

[6.3][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati jarā-maraṇaṃ hoti?|| ||

Kim paccayā jarā-maraṇan" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho sati jarā-maraṇaṃ hoti,||
jāti-paccayā jarā-maraṇan" ti.|| ||

[6.4][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati jāti hoti?|| ||

Kim paccayā jātī" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho sati jāti hoti,||
bhava-paccayā jātī" ti.|| ||

[6.5][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati bhavo hoti?|| ||

Kim paccayā bhavo" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho sati bhavo hoti,||
upādāna-paccayā bhavo" ti.|| ||

[6.6][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati upādānaṃ hoti?|| ||

Kim paccayā upādānan" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Taṇhāya kho sati upādānaṃ hoti,||
taṇhā-paccayā upādānan" ti.|| ||

[6.7][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati taṇhā hoti?|| ||

Kim paccayā taṇhā" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Vedanāya kho sati taṇhā hoti,||
vedanā-paccayā taṇhā" ti.|| ||

[6.8][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati vedanā hoti?|| ||

Kim paccayā vedanā" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Phasso kho sati vedanā hoti,||
phassa-paccayā vedanā" ti.|| ||

[6.9][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati phasso hoti?|| ||

Kim paccayā phasso" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho sati phasso hoti,||
saḷāyatana-paccayā phasso" ti.|| ||

[6.10][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati saḷāyatanaṃ hoti?|| ||

Kim paccayā saḷāyatanan" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho sati saḷāyatanaṃ hoti.||
Nāma-rūpa-paccayā saḷāyatanan" ti.|| ||

[6.11][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati nāma-rūpaṃ hoti?|| ||

Kim paccayā nāma-rūpan" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho sati nāma-rūpaṃ hoti,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||

[6.12][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati viññāṇaṃ hoti?|| ||

Kim paccayā viññāṇan" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saṅkhāresu kho sati viññāṇaṃ hoti,||
saṅkhāra-paccayā viññāṇan" ti.|| ||

[6.13][rhyc] Atha kho bhikkhave Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati saṅkhārā honti?||
Kim paccayā saṅkhārā" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Avijjāya kho sati saṅkhārā honti,||
avijjā-paccayā saṅkhārā" ti.|| ||

[6.14][rhyc] Iti h'idaṃ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

[6.15][rhyc] "Samudayo samudayo" ti kho bhikkhave,||
Vessabhu bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

 

II

 

[6.16][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati jarā-maraṇaṃ na hoti?||
Kissa nirodhā jarā-maraṇa-nirodho" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho asati jarā-maraṇaṃ na hoti,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||

[6.17][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati jāti na hoti?||
Kissa nirodhā jāti-nirodho" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho" ti.|| ||

[6.18][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati bhavo na hoti?||
Kissa nirodhā bhava-nirodho" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho" ti.|| ||

[6.19][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati upādānaṃ na hoti?||
Kissa nirodhā upādāna-nirodho" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Taṇhāya kho asati upādānaṃ na hoti,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||

[6.20][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati taṇhā na hoti?||
Kissa nirodhā taṇhā-nirodho" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Vedanāya kho asati taṇhā na hoti,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||

[6.21][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati vedanā na hoti?||
Kissa nirodhā vedanā-nirodho" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Phasse kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho" ti.|| ||

[6.22][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati phasso na hoti?||
Kissa nirodhā phassa-nirodho" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho asati phasso na hoti,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||

[6.23][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati saḷāyatanaṃ na hoti?||
Kissa nirodhā saḷāyatana-nirodho" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho asati saḷāyatanaṃ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||

[6.24][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati nāma-rūpaṃ na hoti?||
Kissa nirodhā nāma-rūpa-nirodho" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho asati nāma-rūpaṃ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||

[6.25][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati viññāṇaṃ na hoti?||
Kissa nirodhā viññāṇa-nirodho" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saṅkhāresu kho asati viññāṇaṃ na hoti,||
aṅkhāranirodhā viññāṇa-nirodho" ti.|| ||

[6.26][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati saṅkhārā na honti?||
Kissa nirodhā saṅkhāra-nirodho" ti?|| ||

Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Avijjāya kho asati saṅkhārā na honti,||
avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||

[6.27][rhyc] Iti h'idaṃ avijjā-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

[6.28][rhyc] "Nirodho, nirodho" ti kho bhikkhave, Vessabhu bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
Paññā udapādi,||
Vijjā udapādi,||
āloko udapādī' ti.|| ||

 


 

Sutta 7

Kakusandho Suttaṃ

 

[7.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[7.2][rhyc] Kakusandho bhikkhave, Bhagavato arahato Sammā Sambuddhassa pubbeva sambodhā anabhi-sambuddhassa bodhisattassa sato etad ahosi:|| ||

"Kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca.|| ||

Atha ca pan'imassa dukkhassa nissaraṇaṃ na-p-pajānāti jarā-maraṇassa.|| ||

Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarā-maraṇassā" ti.|| ||

[7.3][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati jarā-maraṇaṃ hoti?|| ||

Kim paccayā jarā-maraṇan" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho sati jarā-maraṇaṃ hoti,||
jāti-paccayā jarā-maraṇan" ti.|| ||

[7.4][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati jāti hoti?|| ||

Kim paccayā jātī" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho sati jāti hoti,||
bhava-paccayā jātī" ti.|| ||

[7.5][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati bhavo hoti?|| ||

Kim paccayā bhavo" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho sati bhavo hoti,||
upādāna-paccayā bhavo" ti.|| ||

[7.6][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati upādānaṃ hoti?|| ||

Kim paccayā upādānan" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Taṇhāya kho sati upādānaṃ hoti,||
taṇhā-paccayā upādānan" ti.|| ||

[7.7][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati taṇhā hoti?|| ||

Kim paccayā taṇhā" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Vedanāya kho sati taṇhā hoti,||
vedanā-paccayā taṇhā" ti.|| ||

[7.8][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati vedanā hoti?|| ||

Kim paccayā vedanā" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Phasso kho sati vedanā hoti,||
phassa-paccayā vedanā" ti.|| ||

[7.9][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati phasso hoti?|| ||

Kim paccayā phasso" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho sati phasso hoti,||
saḷāyatana-paccayā phasso" ti.|| ||

[7.10][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati saḷāyatanaṃ hoti?|| ||

Kim paccayā saḷāyatanan" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho sati saḷāyatanaṃ hoti.||
Nāma-rūpa-paccayā saḷāyatanan" ti.|| ||

[7.11][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati nāma-rūpaṃ hoti?|| ||

Kim paccayā nāma-rūpan" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho sati nāma-rūpaṃ hoti,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||

[7.12][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati viññāṇaṃ hoti?|| ||

Kim paccayā viññāṇan" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saṅkhāresu kho sati viññāṇaṃ hoti,||
saṅkhāra-paccayā viññāṇan" ti.|| ||

[7.13][rhyc] Atha kho bhikkhave Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati saṅkhārā honti?||
Kim paccayā saṅkhārā" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Avijjāya kho sati saṅkhārā honti,||
avijjā-paccayā saṅkhārā" ti.|| ||

[7.14][rhyc] Iti h'idaṃ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

[7.15][rhyc] "Samudayo samudayo" ti kho bhikkhave,||
Kakusandho bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

 

II

 

[7.16][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati jarā-maraṇaṃ na hoti?||
Kissa nirodhā jarā-maraṇa-nirodho" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho asati jarā-maraṇaṃ na hoti,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||

[7.17][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati jāti na hoti?||
Kissa nirodhā jāti-nirodho" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho" ti.|| ||

[7.18][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati bhavo na hoti?||
Kissa nirodhā bhava-nirodho" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho" ti.|| ||

[7.19][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati upādānaṃ na hoti?||
Kissa nirodhā upādāna-nirodho" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Taṇhāya kho asati upādānaṃ na hoti,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||

[7.20][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati taṇhā na hoti?||
Kissa nirodhā taṇhā-nirodho" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Vedanāya kho asati taṇhā na hoti,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||

[7.21][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati vedanā na hoti?||
Kissa nirodhā vedanā-nirodho" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Phasse kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho" ti.|| ||

[7.22][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati phasso na hoti?||
Kissa nirodhā phassa-nirodho" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho asati phasso na hoti,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||

[7.23][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati saḷāyatanaṃ na hoti?||
Kissa nirodhā saḷāyatana-nirodho" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho asati saḷāyatanaṃ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||

[7.24][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati nāma-rūpaṃ na hoti?||
Kissa nirodhā nāma-rūpa-nirodho" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho asati nāma-rūpaṃ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||

[7.25][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati viññāṇaṃ na hoti?||
Kissa nirodhā viññāṇa-nirodho" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saṅkhāresu kho asati viññāṇaṃ na hoti,||
aṅkhāranirodhā viññāṇa-nirodho" ti.|| ||

[7.26][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati saṅkhārā na honti?||
Kissa nirodhā saṅkhāra-nirodho" ti?|| ||

Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Avijjāya kho asati saṅkhārā na honti,||
avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||

[7.27][rhyc] Iti h'idaṃ avijjā-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

[7.28][rhyc] "Nirodho, nirodho" ti kho bhikkhave, Kakusandho bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
Paññā udapādi,||
Vijjā udapādi,||
āloko udapādī' ti.|| ||

 


 

Sutta 8

Koṇāgamano Suttaṃ

 

[8.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[8.2][rhyc] Koṇāgamano bhikkhave, Bhagavato arahato Sammā Sambuddhassa pubbeva sambodhā anabhi-sambuddhassa bodhisattassa sato etad ahosi:|| ||

"Kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca.|| ||

Atha ca pan'imassa dukkhassa nissaraṇaṃ na-p-pajānāti jarā-maraṇassa.|| ||

Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarā-maraṇassā" ti.|| ||

[8.3][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati jarā-maraṇaṃ hoti?|| ||

Kim paccayā jarā-maraṇan" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho sati jarā-maraṇaṃ hoti,||
jāti-paccayā jarā-maraṇan" ti.|| ||

[8.4][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati jāti hoti?|| ||

Kim paccayā jātī" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho sati jāti hoti,||
bhava-paccayā jātī" ti.|| ||

[8.5][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati bhavo hoti?|| ||

Kim paccayā bhavo" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho sati bhavo hoti,||
upādāna-paccayā bhavo" ti.|| ||

[8.6][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati upādānaṃ hoti?|| ||

Kim paccayā upādānan" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Taṇhāya kho sati upādānaṃ hoti,||
taṇhā-paccayā upādānan" ti.|| ||

[8.7][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati taṇhā hoti?|| ||

Kim paccayā taṇhā" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Vedanāya kho sati taṇhā hoti,||
vedanā-paccayā taṇhā" ti.|| ||

[8.8][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati vedanā hoti?|| ||

Kim paccayā vedanā" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Phasso kho sati vedanā hoti,||
phassa-paccayā vedanā" ti.|| ||

[8.9][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati phasso hoti?|| ||

Kim paccayā phasso" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho sati phasso hoti,||
saḷāyatana-paccayā phasso" ti.|| ||

[8.10][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati saḷāyatanaṃ hoti?|| ||

Kim paccayā saḷāyatanan" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho sati saḷāyatanaṃ hoti.||
Nāma-rūpa-paccayā saḷāyatanan" ti.|| ||

[8.11][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati nāma-rūpaṃ hoti?|| ||

Kim paccayā nāma-rūpan" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho sati nāma-rūpaṃ hoti,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||

[8.12][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati viññāṇaṃ hoti?|| ||

Kim paccayā viññāṇan" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saṅkhāresu kho sati viññāṇaṃ hoti,||
saṅkhāra-paccayā viññāṇan" ti.|| ||

[8.13][rhyc] Atha kho bhikkhave Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati saṅkhārā honti?||
Kim paccayā saṅkhārā" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Avijjāya kho sati saṅkhārā honti,||
avijjā-paccayā saṅkhārā" ti.|| ||

[8.14][rhyc] Iti h'idaṃ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

[8.15][rhyc] "Samudayo samudayo" ti kho bhikkhave,||
Koṇāgamano bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

 

II

 

[8.16][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati jarā-maraṇaṃ na hoti?||
Kissa nirodhā jarā-maraṇa-nirodho" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho asati jarā-maraṇaṃ na hoti,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||

[8.17][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati jāti na hoti?||
Kissa nirodhā jāti-nirodho" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho" ti.|| ||

[8.18][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati bhavo na hoti?||
Kissa nirodhā bhava-nirodho" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho" ti.|| ||

[8.19][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati upādānaṃ na hoti?||
Kissa nirodhā upādāna-nirodho" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Taṇhāya kho asati upādānaṃ na hoti,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||

[8.20][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati taṇhā na hoti?||
Kissa nirodhā taṇhā-nirodho" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Vedanāya kho asati taṇhā na hoti,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||

[8.21][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati vedanā na hoti?||
Kissa nirodhā vedanā-nirodho" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Phasse kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho" ti.|| ||

[8.22][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati phasso na hoti?||
Kissa nirodhā phassa-nirodho" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho asati phasso na hoti,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||

[8.23][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati saḷāyatanaṃ na hoti?||
Kissa nirodhā saḷāyatana-nirodho" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho asati saḷāyatanaṃ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||

[8.24][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati nāma-rūpaṃ na hoti?||
Kissa nirodhā nāma-rūpa-nirodho" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho asati nāma-rūpaṃ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||

[8.25][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati viññāṇaṃ na hoti?||
Kissa nirodhā viññāṇa-nirodho" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saṅkhāresu kho asati viññāṇaṃ na hoti,||
aṅkhāranirodhā viññāṇa-nirodho" ti.|| ||

[8.26][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati saṅkhārā na honti?||
Kissa nirodhā saṅkhāra-nirodho" ti?|| ||

Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Avijjāya kho asati saṅkhārā na honti,||
avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||

[8.27][rhyc] Iti h'idaṃ avijjā-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

[8.28][rhyc] "Nirodho, nirodho" ti kho bhikkhave, Koṇāgamano bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
Paññā udapādi,||
Vijjā udapādi,||
āloko udapādī' ti.|| ||

 


 

Sutta 9

Kassapo Suttaṃ

 

[9.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[9.2][rhyc] Kassapo bhikkhave, Bhagavato arahato Sammā Sambuddhassa pubbeva sambodhā anabhi-sambuddhassa bodhisattassa sato etad ahosi:|| ||

"Kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca.|| ||

Atha ca pan'imassa dukkhassa nissaraṇaṃ na-p-pajānāti jarā-maraṇassa.|| ||

Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarā-maraṇassā" ti.|| ||

[9.3][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati jarā-maraṇaṃ hoti?|| ||

Kim paccayā jarā-maraṇan" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho sati jarā-maraṇaṃ hoti,||
jāti-paccayā jarā-maraṇan" ti.|| ||

[9.4][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati jāti hoti?|| ||

Kim paccayā jātī" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho sati jāti hoti,||
bhava-paccayā jātī" ti.|| ||

[9.5][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati bhavo hoti?|| ||

Kim paccayā bhavo" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho sati bhavo hoti,||
upādāna-paccayā bhavo" ti.|| ||

[9.6][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati upādānaṃ hoti?|| ||

Kim paccayā upādānan" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Taṇhāya kho sati upādānaṃ hoti,||
taṇhā-paccayā upādānan" ti.|| ||

[9.7][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati taṇhā hoti?|| ||

Kim paccayā taṇhā" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Vedanāya kho sati taṇhā hoti,||
vedanā-paccayā taṇhā" ti.|| ||

[9.8][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati vedanā hoti?|| ||

Kim paccayā vedanā" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Phasso kho sati vedanā hoti,||
phassa-paccayā vedanā" ti.|| ||

[9.9][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati phasso hoti?|| ||

Kim paccayā phasso" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho sati phasso hoti,||
saḷāyatana-paccayā phasso" ti.|| ||

[9.10][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati saḷāyatanaṃ hoti?|| ||

Kim paccayā saḷāyatanan" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho sati saḷāyatanaṃ hoti.||
Nāma-rūpa-paccayā saḷāyatanan" ti.|| ||

[9.11][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati nāma-rūpaṃ hoti?|| ||

Kim paccayā nāma-rūpan" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho sati nāma-rūpaṃ hoti,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||

[9.12][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati viññāṇaṃ hoti?|| ||

Kim paccayā viññāṇan" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saṅkhāresu kho sati viññāṇaṃ hoti,||
saṅkhāra-paccayā viññāṇan" ti.|| ||

[9.13][rhyc] Atha kho bhikkhave Kassapo bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati saṅkhārā honti?||
Kim paccayā saṅkhārā" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Avijjāya kho sati saṅkhārā honti,||
avijjā-paccayā saṅkhārā" ti.|| ||

[9.14][rhyc] Iti h'idaṃ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

[9.15][rhyc] "Samudayo samudayo" ti kho bhikkhave,||
Kassapo bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

 

II

 

[9.16][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati jarā-maraṇaṃ na hoti?||
Kissa nirodhā jarā-maraṇa-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho asati jarā-maraṇaṃ na hoti,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||

[9.17][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati jāti na hoti?||
Kissa nirodhā jāti-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho" ti.|| ||

[9.18][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati bhavo na hoti?||
Kissa nirodhā bhava-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho" ti.|| ||

[9.19][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati upādānaṃ na hoti?||
Kissa nirodhā upādāna-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Taṇhāya kho asati upādānaṃ na hoti,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||

[9.20][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati taṇhā na hoti?||
Kissa nirodhā taṇhā-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Vedanāya kho asati taṇhā na hoti,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||

[9.21][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati vedanā na hoti?||
Kissa nirodhā vedanā-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Phasse kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho" ti.|| ||

[9.22][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati phasso na hoti?||
Kissa nirodhā phassa-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho asati phasso na hoti,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||

[9.23][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati saḷāyatanaṃ na hoti?||
Kissa nirodhā saḷāyatana-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho asati saḷāyatanaṃ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||

[9.24][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati nāma-rūpaṃ na hoti?||
Kissa nirodhā nāma-rūpa-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho asati nāma-rūpaṃ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||

[9.25][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati viññāṇaṃ na hoti?||
Kissa nirodhā viññāṇa-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saṅkhāresu kho asati viññāṇaṃ na hoti,||
aṅkhāranirodhā viññāṇa-nirodho" ti.|| ||

[9.26][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati saṅkhārā na honti?||
Kissa nirodhā saṅkhāra-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Avijjāya kho asati saṅkhārā na honti,||
avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||

[9.27][rhyc] Iti h'idaṃ avijjā-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

[9.28][rhyc] "Nirodho, nirodho" ti kho bhikkhave, Kassapo bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
Paññā udapādi,||
Vijjā udapādi,||
āloko udapādī' ti.|| ||

 


[10]

Sutta 10

Mahā Sakyamuni Gotamo Suttaṃ

 

[10.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[10.2][rhyc] Pubbe va me bhikkhave sambodhā anabbisambuddhassa bodhisattassa sato etad ahosi:|| ||

"Kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca.|| ||

Atha ca pan'imassa dukkhassa nissaraṇaṃ na-p-pajānāti jarā-maraṇassa.|| ||

Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarā-maraṇassā" ti.|| ||

[10.3][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati jarā-maraṇaṃ hoti?|| ||

Kim paccayā jarā-maraṇan" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho sati jarā-maraṇaṃ hoti,||
jāti-paccayā jarā-maraṇan" ti.|| ||

[10.4][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati jāti hoti?|| ||

Kim paccayā jātī" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho sati jāti hoti,||
bhava-paccayā jātī" ti.|| ||

[10.5][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati bhavo hoti?|| ||

Kim paccayā bhavo" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho sati bhavo hoti,||
upādāna-paccayā bhavo" ti.|| ||

[10.6][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati upādānaṃ hoti?|| ||

Kim paccayā upādānan" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Taṇhāya kho sati upādānaṃ hoti,||
taṇhā-paccayā upādānan" ti.|| ||

[10.7][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati taṇhā hoti?|| ||

Kim paccayā taṇhā" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Vedanāya kho sati taṇhā hoti,||
vedanā-paccayā taṇhā" ti.|| ||

[10.8][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati vedanā hoti?|| ||

Kim paccayā vedanā" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Phasso kho sati vedanā hoti,||
phassa-paccayā vedanā" ti.|| ||

[10.9][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati phasso hoti?|| ||

Kim paccayā phasso" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho sati phasso hoti,||
saḷāyatana-paccayā phasso" ti.|| ||

[10.10][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati saḷāyatanaṃ hoti?|| ||

Kim paccayā saḷāyatanan" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho sati saḷāyatanaṃ hoti.||
Nāma-rūpa-paccayā saḷāyatanan" ti.|| ||

[10.11][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati nāma-rūpaṃ hoti?|| ||

Kim paccayā nāma-rūpan" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho sati nāma-rūpaṃ hoti,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||

[10.12][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho sati viññāṇaṃ hoti?|| ||

Kim paccayā viññāṇan" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saṅkhāresu kho sati viññāṇaṃ hoti,||
saṅkhāra-paccayā viññāṇan" ti.|| ||

[10.13][rhyc] Atha kho bhikkhave Kassapo bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati saṅkhārā honti?||
Kim paccayā saṅkhārā" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Avijjāya kho sati saṅkhārā honti,||
avijjā-paccayā saṅkhārā" ti.|| ||

[10.14][rhyc] Iti h'idaṃ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

[10.15][rhyc] "Samudayo samudayo" ti kho me bhikkhave,||
pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

 

II

 

[10.16][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati jarā-maraṇaṃ na hoti?||
Kissa nirodhā jarā-maraṇa-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho asati jarā-maraṇaṃ na hoti,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||

[10.17][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu [11] kho asati jāti na hoti?||
Kissa nirodhā jāti-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho" ti.|| ||

[10.18][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati bhavo na hoti?||
Kissa nirodhā bhava-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho" ti.|| ||

[10.19][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati upādānaṃ na hoti?||
Kissa nirodhā upādāna-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Taṇhāya kho asati upādānaṃ na hoti,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||

[10.20][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati taṇhā na hoti?||
Kissa nirodhā taṇhā-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Vedanāya kho asati taṇhā na hoti,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||

[10.21][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati vedanā na hoti?||
Kissa nirodhā vedanā-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Phasse kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho" ti.|| ||

[10.22][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati phasso na hoti?||
Kissa nirodhā phassa-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho asati phasso na hoti,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||

[10.23][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati saḷāyatanaṃ na hoti?||
Kissa nirodhā saḷāyatana-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho asati saḷāyatanaṃ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||

[10.24][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati nāma-rūpaṃ na hoti?||
Kissa nirodhā nāma-rūpa-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho asati nāma-rūpaṃ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||

[10.25][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati viññāṇaṃ na hoti?||
Kissa nirodhā viññāṇa-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Saṅkhāresu kho asati viññāṇaṃ na hoti,||
aṅkhāranirodhā viññāṇa-nirodho" ti.|| ||

[10.26][rhyc] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

"Kim hi nu kho asati saṅkhārā na honti?||
Kissa nirodhā saṅkhāra-nirodho" ti?|| ||

Tassa mayhaṃ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Avijjāya kho asati saṅkhārā na honti,||
avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||

[10.27][rhyc] Iti h'idaṃ avijjā-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

[10.28][rhyc] "Nirodho, nirodho" ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
Paññā udapādi,||
Vijjā udapādi,||
āloko udapādī' ti.|| ||


Contact:
E-mail
Copyright Statement