Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
2. Āhāra Vagga

Sutta 12

Moḷiya-Phagguna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[12]

[1][pts][than][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ-|| ||

[13] 2. "Cattāro me bhikkhave,||
āhārā bhūtānaṃ vā sattāṇaṃ ṭhitiyā,||
sambhavesīnaṃ vā anuggahāya.|| ||

Katame cattāro?|| ||

Kabalinkāro āhāro||
oḷāriko vā sukhumo vā,||
phasso dutiyo,||
mano-sañcetanā tatiyā,||
viññāṇaṃ catutthaṃ.|| ||

Ime kho bhikkhave,||
cattāro āhārā bhūtānaṃ vā sattāṇaṃ ṭhitiyā,||
sambhavesīnaṃ vā anuggahāyā" ti.|| ||

 


 

3. Evaṃ vutte āyasmā Moḷiya-Phagguno Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante viññāṇahāraṃ āhāretī" ti?|| ||

"No kallo pañho" ti Bhagavā avoca.|| ||

"'Āhāretī' ti ahaṃ na vadāmi.|| ||

'Āhāretī' ti c'āhaṃ vadeyya,||
tatr'assa kallo pañho:|| ||

'Ko nu kho bhante, āhāretī' ti?|| ||

Evañ c'āhaṃ na vadāmi,||
evaṃ maṃ avadantaṃ yo evaṃ puccheyya:|| ||

'Kissa nu kho bhante Viññāṇ'āhāro' ti?|| ||

esa kallo pañho.|| ||

Tatra kallaṃ veyyākaraṇaṃ,|| ||

Viññāṇ'āhāro āyatiṃ puna-b-bhav-ā-bhinibbattiyā paccayo.|| ||

Tasmiṃ bhūte sati saḷāyatanaṃ,||
saḷāyatana-paccayā phasso" ti.|| ||

"Ko nu kho bhante, phusatī" ti?|| ||

"No kallo pañho" ti Bhagavā avoca.|| ||

"'Phusatī' ti ahaṃ na vadāmi.|| ||

'Phusatī' ti c'āhaṃ vadeyyaṃ,||
tatr'assa kallo pañho|| ||

'Ko nu kho bhante, phusatī' ti.|| ||

Evaṃ c'āhaṃ na vadāmi,||
evaṃ maṃ avadantaṃ yo evaṃ puccheyya:|| ||

'Kim paccayā nu kho bhante, phasso' ti?|| ||

esa kallo pañho.|| ||

Tatra kallaṃ veyyākaraṇaṃ|| ||

Saḷāyatana-paccayā phasso||
phassa-paccayā vedanā" ti.|| ||

"Ko nu kho bhante, vediyatī" ti?|| ||

"No kallo pañho" ti Bhagavā avoca.|| ||

"'Vediyatī' ti ahaṃ na vadāmi.|| ||

'Vediyatī' ti c'āhaṃ vadeyyaṃ,||
tatr'assa kallo pañho|| ||

'Ko nu kho bhante, vediyatī" ti?|| ||

evaṃ c'āhaṃ na vadāmi||
evaṃ maṃ avadantaṃ yo evaṃ puccheyya|| ||

'Kim paccayā nu kho bhante vedanā' ti?|| ||

esa kallo pañho.|| ||

Tatra kallaṃ veyyākaraṇaṃ|| ||

Phassa-paccayā vedanā,||
vedanā-paccayā taṇhā" ti.|| ||

"Ko nu kho bhante, taṇhīyatī" ti?|| ||

"No kallo pañho" ti Bhagavā avoca.|| ||

"'Taṇhīyatī' ti ahaṃ na vadāmi.|| ||

[14] 'Taṇhīyatī' ti c'āhaṃ vadeyyaṃ,||
tatr'assa kallo pañho|| ||

'ko nu kho bhante, taṇhīyatī' ti?|| ||

evaṃ c'āhaṃ na vadāmi||
evaṃ maṃ avadantaṃ yo evaṃ puccheyya|| ||

'Kim paccayā nu kho bhante, taṇhā' ti?|| ||

esa kallo pañho.|| ||

Tatra kallaṃ veyyākaraṇaṃ|| ||

Vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānan" ti.|| ||

Ko nu kho bhante, upādiyatī' ti?|| ||

"No kallo pañho" ti Bhagavā avoca.|| ||

"'Upādiyatī' ti ahaṃ na vadāmi.|| ||

'Upādiyatī' ti c'āhaṃ vadeyyaṃ,||
tatr'assa kallo pañho|| ||

"Ko nu kho bhante, upādiyatī" ti?|| ||

evaṃ c'āhaṃ na vadāmi,||
evaṃ maṃ avadantaṃ yo evaṃ puccheyya|| ||

'Kim paccayā nu kho bhante, upādānan" ti?|| ||

esa kallo pañho.|| ||

Tatra kallaṃ veyyākaraṇaṃ|| ||

Taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
Jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Channaṃ tv'eva Phagguna,||
phass'āyatanānaṃ asesa-virāga-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'ūpāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||


Contact:
E-mail
Copyright Statement