Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
2. Āhāra Vagga

Sutta 16

Dhamma-Kathiko Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[18]

[1][pts][olds][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ -|| ||

2. Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

3. Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Dhamma-kathiko Dhamma-kathiko' ti bhante vuccati.|| ||

Kittāvatā nu kho bhante,||
Dhamma-kathiko hotī" ti?|| ||

4. "Jarā-māraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

5. Jarā-māraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

6. Jarā-māraṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṃ vacanāya.|| ||

Jātiyā ce bhikkhu||
nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Bhavassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Upādānassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Taṇhāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Phassassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Saḷāyatanassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacakāya.|| ||

Nāma-rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Saṅkhārānaṃ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Jātiyā ce bhikkhu nibbidāya virāgāya nirodhāya paḍipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Bhavassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Upādānassa ce bhikkhu nibbidāya virāgāya nirodāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Taṇhāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Phassassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Saḷāyatanassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Nāma-rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Saṅkhārānaṃ ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Jātiyā ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṃ vacanāya.|| ||

Bhavassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṃ vacanāya.|| ||

Upādānassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṃ vacanāya.|| ||

Taṇhāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṃ vacanāya.|| ||

Vedanāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṃ vacanāya.|| ||

Phassassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṃ vacanāya.|| ||

Saḷāyatanassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṃ vacanāya.|| ||

Nāma-rūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṃ vacanāya.|| ||

Viññāṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
daṭiṭhadhamma-nibbāṇa-p-patto bhikkhūti alaṃ vacanāya.|| ||

Saṅkhārānaṃ ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṃ vacanāya.|| ||

Avijjāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṃ vacanāyā' ti.|| ||


Contact:
E-mail
Copyright Statement