Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
2. Āhāra Vagga

Sutta 19

Bāla-Paṇḍita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[23]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

2. "Avijjā-nīvaraṇassa bhikkhave,||
bālassa taṇhāya sampa- [24] yuttassa||
evam ayaṃ kāyo samudāgato.|| ||

Iti ayaṃ c'eva kāyo bahiddhā ca nāma-rūpaṃ||
itth'etaṃ dvayaṃ dvayaṃ paṭicca phasso saḷevāyatanāni||
yehi puṭṭho bālo sukha-dukkhaṃ paṭisaṃvediyati||
etesaṃ vā aññatarena.|| ||

3. Avijjā-nīvaraṇassa bhikkhave,||
paṇḍitassa taṇhāya sampayuttassa||
evam ayaṃ kāyo samudāgato.|| ||

Iti ayaṃ c'eva kāyo bahiddhā ca nāma-rūpaṃ||
itth'etaṃ dvayaṃ dvayaṃ paṭicca phasso saḷevāyatanāni||
yehi puṭṭho paṇḍito sukha-dukkhaṃ paṭisaṃvediyati||
etesaṃ vā aññatarena.|| ||

4. Tatra bhikkhave, ko viseso||
ko adhippāyo||
kiṃ nānā-karaṇaṃ paṇḍitassa bālenā" ti?|| ||

5. "Bhagavaṃ-mūlakā no bhante, dhammā,||
Bhagavaṃ-nettikā||
Bhagavaṃ-paṭisaraṇā.|| ||

Sādhu vata bhante,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho.|| ||

Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

6. "Tena hi bhikkhave,||
suṇātha||
sādhukaṃ manasi-karotha||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti
kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

7. "Yāya ca bhikkhave, avijjāya nivutassa bālassa||
yāya ca taṇhāya sampayuttassa||
ayaṃ kāyo samudāgato,||
sā c'eva avijjā bālassa a-p-pahīnā||
sā ca taṇhā apari-k-khīṇā.|| ||

Taṃ kissa hetu?|| ||

Na bhikkhave, bālo acari Brahma-cariyaṃ,||
sammā-dukkha-kkhayāya.|| ||

Tasmā bālo kāyassa bhedā kāyūpago hoti.|| ||

So kāyūpago samāno na parimuccati jātiyā||
jarāya maraṇena||
sokehi||
paridevehi||
dukkhehi||
domanassehi||
upāyāsehi.|| ||

Na parimuccati dukkhasmā ti vadāmi.|| ||

8. Yāya ca bhikkhave, avijjāya nivutassa paṇḍitassa||
yāya ca taṇhāya sampayuttassa||
ayaṃ kāyo samudāgato,||
sā c'eva avijjā paṇḍitassa pahīnā||
sā ca taṇhā parikkhīṇā.|| ||

Taṃ kissa hetu?|| ||

Acari bhikkhave, paṇḍito Brahma-cariyaṃ||
[25] sammā-dukkha-kkhayāya.|| ||

Tasmā paṇḍito kāyassa bhedā na kāyūpago hoti.|| ||

So akāyūpago samāno parimuccati jātiyā||
jarāya maraṇena||
sokehi||
paridevehi||
dukkhehi||
domanassehi||
upāyāsehi.|| ||

Parimuccati dukkhasmā ti vadāmi.|| ||

Ayaṃ kho bhikkhave,||
viseso ayaṃ adhippāyo,||
idaṃ nānā-karaṇaṃ paṇḍitassa bālena,||
yad idaṃ brahma-cariy-a-vāso" ti.|| ||


Contact:
E-mail
Copyright Statement