Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
3. Dasa-Balā Vagga

Sutta 25

Bhūmija Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ-|| ||

2. Atha kho āyasmā Bhumijo sāyaṇha-samayaṃ patisallānā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

[38] Upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Bhumijo āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

3. Santāvuso Sāriputta,||
eke samaṇa-brāhmaṇā kamma-vādā sayaṃ-kataṃ sukha-dukkhaṃ paññāpenti.|| ||

Santi pan'āvuso Sāriputta,||
eke samaṇa-brāhmaṇā kamma-vādā paraṃ-kataṃ sukha-dukkhaṃ paññāpenti.|| ||

Santi pan'āvuso Sāriputta,||
eke samaṇa-brāhmaṇā kamma-vādā sayaṃ-katañ ca paraṃ-katañ ca sukha-dukkhaṃ paññāpenti.|| ||

Santi pan'āvuso Sāriputta,||
eke samaṇa-brāhmaṇā kamma-vādā asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ sukha-dukkhaṃ paññāpenti.|| ||

4. Idha pan'āvuso Sāriputta, Samaṇo Gotamo kiṃ vādī,||
kim akkhāyī?|| ||

Kathaṃ vyākaramānā ca mayaṃ vutta-vādino c'eva Samaṇassa Gotamassa assāma||
na ca Samaṇaṃ Gotamaṃ abhūtena abbh'ācikkheyyāma?|| ||

Dhammassa c'ānudhammaṃ vyākareyyāma||
na ca koci saha-dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āgaccheyyā" ti?|| ||

Paṭicca-samuppannaṃ kho āvuso dukkhaṃ vuttaṃ Bhagavatā.

Kim paṭicca?|| ||

Phassaṅ paṭicca.|| ||

Iti vadaṃ vuttavādī c'eva Bhagavato assa||
na ca Bhagavantaṃ abhūtena abbh'ācikkheyya||
dhammassa c'ānudhammaṃ vyākareyya||
na ca koci saha-dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āgaccheyya.|| ||

8. Tatra āvuso ye te samaṇa-brāhmaṇā kamma-vādā sayaṃ-kataṃ dukkhaṃ paññāpenti,||
tad api phassapacacayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṃ-kataṃ dukkhaṃ paññāpenti||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṃ-katañ ca paraṃ-katañ ca dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

9. Tatra āvuso ye te samaṇa-brāhmaṇā kamma-vādā sayaṃ-kataṃ dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṃ-kataṃ dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te [39] samaṇa-brāhmaṇā kamma-vādā sayaṃ-katañ ca paraṃ-katañ ca dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjatī' ti.|| ||

 


 

Assosi kho āyasmā Ānando āyasmato Sāriputtassa āyasmatā bhūmijena saddhiṃ imaṃ kathā-sallāpaṃ.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā emantaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando yāvatako āyasmato Sāriputtassa āyasmatā bhūmijena saddhiṃ ahosi kathā-sallāpo,||
taṃ sabbaṃ Bhagavato ārocesi.|| ||

 


 

Sādhu sādhu Ānanda,||
yathā taṃ Sāriputto ca sammā vyākaramāno vyākareyya,||
paṭicca-samuppannaṃ kho Ānanda dukkhaṃ vuttaṃ mayā.|| ||

Kiṃ paṭicca?|| ||

Phassaṅ paṭicca.|| ||

Iti vadaṃ vuttavādī c'eva me assa||
na ca maṃ abhūtena abbh'ācikkheyya,||
dhammassa c'ānudhammaṃ vyākareyya,||
na ca ko ci saha-dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āgaccheyya.|| ||

13. Tatr'Ānanda, ye te samaṇa-brāhmaṇā kamma-vādā sayaṃ-kataṃ dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṃ-kataṃ dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṃ-katañ ca paraṃ-katañ ca dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

14. Tatr'Ānanda ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṃ-kataṃ dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṃ-kataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṃ-katañ ca paraṃ-katañ ca dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

 


 

13. Kāye vā h'Ānanda sati kāya-sañcetanā-hetu uppajjati [40] ajjhattaṃ sukha-dukkhaṃ,||
vācāya vā h'Ānanda sati vacī-sañcetanā-hetu uppajjati ajjhattaṃ sukha-dukkhaṃ,||
mane vā h'Ānanda sati mano-sañcetanā-hetu uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Avijjā-paccayā va sāmaṃ vā taṃ Ānanda kāya-saṅkhāraṃ abhisaṅkhāroti||
yam paccayāssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ,||
pare vāssa taṃ Ānanda kāya-saṅkhāraṃ abhisaṅkhāronti||
yam paccayāssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Sampajāno vā taṃ Ānanda kāya-saṅkhāraṃ abhisaṅkhāroti||
yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ,||
asampajāno vā taṃ Ānanda kāya-saṅkhāraṃ abhisaṅkhāroti||
yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Avijjā-paccayā va sāmaṃ vā taṃ Ānanda vacī-saṅkhāraṃ abhisaṅkhāroti||
yam paccayāssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ,||
pare vāssa taṃ Ānanda vacī-saṅkhāraṃ abhisaṅkhāronti||
yam paccayāssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Sampajāno vā taṃ Ānanda vacī-saṅkhāraṃ abhisaṅkhāroti||
yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ,||
asampajāno vā taṃ Ānanda vacī-saṅkhāraṃ abhisaṅkhāroti||
yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Avijjā-paccayā va sāmaṃ vā taṃ Ānanda mano-saṅkhāraṃ abhisaṅkhāroti||
yam paccayāssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ,||
pare vāssa taṃ Ānanda mano-saṅkhāraṃ abhisaṅkhāronti||
yam paccayāssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Sampajāno vā taṃ Ānanda mano-saṅkhāraṃ abhisaṅkhāroti||
yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ,||
asampajāno vā taṃ Ānanda mano-saṅkhāraṃ abhisaṅkhāroti||
yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Imesu Ānanda dhammesu avijjā anupatitā.|| ||

Avijjāya tv'eva Ānanda asesa-virāga-nirodhā||
so kāyo na hoti||
yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Sā vācā na hoti||
yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

So mano na hoti||
yaṃ paccayāssa taṃ [41] uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Khettaṃ taṃ na hoti||
vatthu taṃ na hoti||
āyatanaṃ taṃ na hoti||
adhikaraṇaṃ taṃ na hoti||
yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukha-dukkhan" ti.|| ||


Contact:
E-mail
Copyright Statement