Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
3. Dasa-Balā Vagga

Sutta 26

Upavāṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[41]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ-|| ||

2. Atha kho āyasmā Upavāṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Upavāṇo Bhagavantaṃ etad avoca:|| ||

3. Santi hi bhante,||
eke samaṇa-brāhmaṇā kamma-vādā sayaṃ-kataṃ sukha-dukkhaṃ paññāpenti.|| ||

Santi hi pana bhante,||
eke samaṇa-brāhmaṇā kamma-vādā paraṃ-kataṃ sukha-dukkhaṃ paññāpenti.|| ||

Santi hi pana bhante,||
eke samaṇa-brāhmaṇā kamma-vādā sayaṃ-katañ ca paraṃ-katañ ca sukha-dukkhaṃ paññāpenti.|| ||

Santi hi pana bhante,||
eke samaṇa-brāhmaṇā kamma-vādā asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ sukha-dukkhaṃ paññāpenti.|| ||

4. Idha no bhante Bhagavā kiṃ vādī,||
kim akkhāyī?|| ||

Kathaṃ vyākaramānā ca mayaṃ vutta-vādino c'eva Bhagavato assāma||
na ca Bhagavato abhūtena abbh'ācikkheyyāma?|| ||

Dhammassa c'ānudhammaṃ vyākareyyāma||
na ca koci saha-dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āgaccheyyā" ti?|| ||

5. Paṭicca-samuppannaṃ kho Upavāṇa dukkhaṃ vuttaṃ mayā.

Kim paṭicca?|| ||

Phassaṅ paṭicca.|| ||

Iti vadaṃ vuttavādī c'eva me assa||
na ca maṃ abhūtena abbh'ācikkheyya||
Dhammassa c'ānudhammaṃ vyākareyya||
na ca koci saha-dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āgaccheyya.|| ||

6. Tatra Upavāṇa ye te samaṇa-brāhmaṇā kamma-vādā sayaṃ-kataṃ dukkhaṃ paññāpenti,||
tad api phassapacacayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṃ-kataṃ dukkhaṃ paññāpenti||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṃ-katañ ca paraṃ-katañ ca dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

[42] 7. Tatra Upavāṇa ye te samaṇa-brāhmaṇā kamma-vādā sayaṃ-kataṃ dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṃ-kataṃ dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṃ-katañ ca paraṃ-katañ ca dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjatī" ti.|| ||


Contact:
E-mail
Copyright Statement