Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
3. Dasa-Balā Vagga

Sutta 27

Paccaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[42]

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ-|| ||

2. "Avijjā-paccayā bhikkhave saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-māraṇaṃ,||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

 

§

 

Katamañ ca bhikkhave jarā-māraṇaṃ?|| ||

Yā tesaṅ tesaṅ sattāṇaṃ tamhi tamhi satta-nikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṅhāni indriyānaṃ paripāko,||
ayaṃ vuccati jarā.|| ||

Yā tesaṅ tesaṅ sattāṇaṃ tamhā tamhā satta-nikāyā cuti cavanatā bhedo antara-dhānaṃ maccu-māraṇaṃ kāla-kiriyā khandhānaṃ bhedo kaḷebarassa nikkhepo jīvit'indriyassa upacchedo,||
idaṃ vuccati māraṇaṃ.|| ||

Iti ayañ ca jarā idaṃ ca māraṇaṃ idaṃ vuccati bhikkhave jarā-māraṇaṃ.|| ||

Jāti-samudayā jarā-māraṇa-samudayo,||
jāti-nirodhā jarā-māraṇa-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo jarā-māraṇa-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Katamā ca bhikkhave jāti?|| ||

Yā tesaṅ tesaṅ sattāṇaṃ tamhi tamhi satta-nikāye jāti sañjāti okkanti nibbatti abhinibbatti,||
khandhānaṃ pātu-bhāvo āyatanānaṃ paṭilābho,||
ayaṃ vuccati bhikkhave jāti.|| ||

Bhava-samudayā jāti-samudayo.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo jāti-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Katamo ca bhikkhave, bhavo?|| ||

Tayo me bhikkhave, bhavā:|| ||

Kāma-bhavo,||
rūpa-bhavo,||
arūpa-bhavo.|| ||

Ayaṃ vuccati bhikkhave, bhavo.|| ||

Upādāna-samudayā bhava-samudayo.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo bhava-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Katamañ ca bhikkhave upādānaṃ?|| ||

Cattār'imāni bhikkhave, upādānāni:|| ||

Kām'ūpadānaṃ,||
diṭṭh'ūpadānaṃ,||
sīla-b-bat'ūpadānaṃ,||
att'avād'ūpādānaṃ.|| ||

Idaṃ vuccati bhikkhave upādānaṃ.|| ||

Taṇhā-samudayā upādāna-samudayo.|| ||

Taṇhā-nirodhā upādāna-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo upādāna-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

[43] Katamā ca bhikkhave taṇhā?|| ||

Chayime bhikkhave, taṇhā-kāyā:|| ||

Rūpa-taṇhā,||
sadda-taṇhā,||
gandha-taṇhā,||
rasa-taṇhā,||
phoṭṭhabba-taṇhā,||
dhamma-taṇhā.|| ||

Ayaṃ vuccati bhikkhave taṇhā.|| ||

Vedanā-samudayā taṇhā-samudayo.|| ||

Vedanā-nirodhā taṇhā-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo taṇhā-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Katamā ca bhikkhave vedanā?|| ||

Chayime bhikkhave, vedanākāyā:|| ||

Cakkhu-samphassajā vedanā,||
sota-samphassajā vedanā,||
ghāṇa-samphassajā vedanā,||
jivhā-samphassajā vedanā,||
kāya-samphassajā vedanā,||
mano-samphassajā vedanā.|| ||

Ayaṃ vuccati bhikkhave vedanā.|| ||

Phassa-samudayā vedanā-samudayo.|| ||

Phassa-nirodhā vedanā-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo vedanā-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Katamo ca bhikkhave phasso?|| ||

Chayime bhikkhave, phassa-kāyā:|| ||

Cakkhu-samphasso,||
sota-samphasso,||
ghāṇa-samphasso,||
jivhā-samphasso,||
kāya-samphasso,||
mano-samphasso.|| ||

Ayaṃ vuccati bhikkhave, phasso.|| ||

Saḷāyatana-samudayā phassa-samudayo.|| ||

Saḷāyatana-nirodhā phassa-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo phassa-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Katamaṃ ca bhikkhave saḷāyatanaṃ?|| ||

Cakkhāyatanaṃ,||
sot'āyatanaṃ,||
ghāṇāyatanaṃ,||
jivh-ā-yatanaṃ,||
kāy'āyatanaṃ,||
man'āyatanaṃ.|| ||

Idaṃ vuccati bhikkhave, saḷāyatanaṃ.|| ||

Nāma-rūpa-samudayā saḷāyatana-samudayo.|| ||

Nāma-rūpa-nirodhā saḷāyatana-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo saḷāyatana-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Katamaṃ ca bhikkhave nāma-rūpaṃ?|| ||

Vedanā,||
saññā,||
cetanā,||
phasso,||
mana-sikāro,||
idaṃ vuccati nāmaṃ.|| ||

Cattāro ca mahā-bhūtā,||
catunnaṃ ca mahā-bhūtānaṃ upādāyarūpaṃ,||
idaṃ vuccati rūpaṃ.|| ||

Iti idañ ca nāmaṃ,||
idañ ca rūpaṃ,||
idaṃ vuccati bhikkhave, nāma-rūpaṃ.|| ||

Viññāṇa-samudayā nāma-rūpa-samudayo.|| ||

Viññāṇa-nirodhā nāma-rūpa-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo nāma-rūpa-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Katamaṃ ca bhikkhave viññāṇaṃ?|| ||

Chayime bhikkhave, viññāṇa-kāyā:|| ||

Cakkhu-viññāṇaṃ,||
sota-viññāṇaṃ,||
ghāṇa-viññāṇaṃ,||
jivhā-viññāṇaṃ,||
kāya-viññāṇaṃ,||
mano-viññāṇaṃ.|| ||

Idaṃ vuccati bhikkhave, viññāṇaṃ.|| ||

Saṅkhāra-samudayā viññāṇa-samudayo.|| ||

Saṅkhāra-nirodhā viññāṇa-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo viññāṇa-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Katame ca bhikkhave saṅkhārā?|| ||

Tayo me bhikkhave, saṅkhārā:|| ||

Kāya-saṅkhāro,||
vacī-saṅkhāro,||
citta-saṅkhāro,||
ime vuccanti bhikkhave, saṅkhārā.|| ||

Avijjā-samudayā saṅkhāra-samudayo.|| ||

Avijjā-nirodhā saṅkhāra-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo saṅkhāra-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho bhikkhave, ariya-sāvako evaṃ paccayaṃ pajānāti,||
evaṃ paccaya-samudayaṃ pajānāti,||
evaṃ paccaya-nirodhaṃ pajānāti,||
evaṃ paccaya-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
ayaṃ vuccati bhikkhave,||
ariya-sāvako diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṃ Sad'Dhammaṃ iti pi,||
passati imaṃ Sad'Dhammaṃ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhayā vijjāya samannāgato iti pi,||
dhamma-sotaṃ samāpanto iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṃ āhacca tiṭṭhati iti pī" ti.|| ||


Contact:
E-mail
Copyright Statement