Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
3. Dasa-Balā Vagga

Sutta 30

Dutiya Samaṇa-Brāhmaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[46]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
jarā-māraṇaṃ na parijānanti,||
jarā-māraṇa samudayaṃ na parijānanti,||
jarā-māraṇanirodhaṃ na parijānanti,||
jarā-māraṇanirodha-gāminiṃ paṭipadaṃ na parijānanti.|| ||

Te vata jarā-māraṇaṃ samati-k-kamma ṭhassantīti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Jātiṃ na parijānanti,||
jāti samudayaṃ na parijānanti,||
jāti-nirodhaṃ na parijānanti,||
jāti-nirodha-gāminiṃ paṭipadaṃ na parijānanti.|| ||

Te vata jātiṃ samati-k-kamma ṭhassantīti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Bhavaṃ na parijānanti,||
bhavasamudayaṃ na parijānanti,||
bhava-nirodhaṃ na parijānanti,||
bhava-nirodha-gāminiṃ paṭipadaṃ na parijānanti.|| ||

Te vata bhavaṃ samati-k-kamma ṭhassantīti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Upādānaṃ na parijānanti,||
upādānasamudayaṃ na parijānanti,||
upādāna-nirodhaṃ na parijānanti,||
upādāna-nirodha-gāminiṃ paṭipadaṃ na parijānanti.|| ||

Te vata upādānaṃ samati-k-kamma ṭhassantīti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Taṇhaṃ na parijānanti,||
taṇhāsamudayaṃ na parijānanti,||
taṇhā-nirodhaṃ na parijānanti,||
taṇhā-nirodha-gāminiṃ paṭipadaṃ na parijānanti.|| ||

Te vata taṇhaṃ samati-k-kamma ṭhassantīti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Vedanaṃ na parijānanti,||
vedanā-samudayaṃ na parijānanti,||
vedanā-nirodhaṃ na parijānanti,||
vedanā-nirodha-gāminiṃ paṭipadaṃ na parijānanti.|| ||

Te vata vedanaṃ samati-k-kamma ṭhassantīti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Phassaṅ na parijānanti,||
phassa-samudayaṃ na parijānanti,||
phassa-nirodhaṃ na parijānanti,||
phassa-nirodha-gāminiṃ paṭipadaṃ na parijānanti.|| ||

Te vata phassaṅ samati-k-kamma ṭhassantīti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Saḷāyatanaṃ na parijānanti,||
saḷāyatanasamudayaṃ na parijānanti,||
saḷāyatana-nirodhaṃ na parijānanti,||
saḷāyatana-nirodha-gāminiṃ paṭipadaṃ na parijānanti.|| ||

Te vata saḷāyatanaṃ samati-k-kamma ṭhassantīti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Nāma-rūpaṃ na parijānanti,||
nāma-rūpa-samudayaṃ na parijānanti,||
nāma-rūpa-nirodhaṃ na parijānanti,||
nāma-rūpa-nirodha-gāminiṃ paṭipadaṃ na parijānanti.|| ||

Te vata nāma-rūpaṃ samati-k-kamma ṭhassantīti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Viññāṇaṃ na parijānanti,||
viññāṇa-samudayaṃ na parijānanti,||
viññāṇa-nirodhaṃ na parijānanti,||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ na parijānanti.|| ||

Te vata viññāṇaṃ samati-k-kamma ṭhassantīti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Saṅkhāre na parijānanti,||
saṅkhārasamudayaṃ na parijānanti,||
saṅkhāra-nirodhaṃ na parijānanti,||
saṅkhāra-nirodha-gāminiṃ paṭipadaṃ na parijānanti.|| ||

Te vata saṅkhāre samati-k-kamma ṭhassantīti||
n'etaṃ ṭhānaṃ vijjati.|| ||

 


 

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
jarā-māraṇaṃ parijānanti,||
jarā-māraṇa samudayaṃ parijānanti,||
jarā-māraṇanirodhaṃ parijānanti,||
jarā-māraṇanirodha-gāminiṃ paṭipadaṃ parijānanti.|| ||

Te vata jarā-māraṇaṃ samati-k-kamma ṭhassantīti ṭhāname taṃ vijjati.|| ||

Jātiṃ parijānanti,||
jāti samudayaṃ parijānanti,||
jāti-nirodhaṃ parijānanti,||
jāti-nirodha-gāminiṃ paṭipadaṃ parijānanti.|| ||

Te vata jātiṃ samati-k-kamma ṭhassantīti ṭhāname taṃ vijjati.|| ||

Bhavaṃ parijānanti,||
bhavasamudayaṃ parijānanti,||
bhava-nirodhaṃ parijānanti,||
bhava-nirodha-gāminiṃ paṭipadaṃ parijānanti.|| ||

Te vata bhavaṃ samati-k-kamma ṭhassantīti ṭhāname taṃ vijjati.|| ||

Upādānaṃ parijānanti,||
upādānasamudayaṃ parijānanti,||
upādāna-nirodhaṃ parijānanti,||
upādāna-nirodha-gāminiṃ paṭipadaṃ parijānanti.|| ||

Te vata upādānaṃ samati-k-kamma ṭhassantīti ṭhāname taṃ vijjati.|| ||

Taṇhaṃ parijānanti,||
taṇhāsamudayaṃ parijānanti,||
taṇhā-nirodhaṃ parijānanti,||
taṇhā-nirodha-gāminiṃ paṭipadaṃ parijānanti.|| ||

Te vata taṇhaṃ samati-k-kamma ṭhassantīti ṭhāname taṃ vijjati.|| ||

Vedanaṃ parijānanti,||
vedanā-samudayaṃ parijānanti,||
vedanā-nirodhaṃ parijānanti,||
vedanā-nirodha-gāminiṃ paṭipadaṃ parijānanti.|| ||

Te vata vedanaṃ samati-k-kamma ṭhassantīti ṭhāname taṃ vijjati.|| ||

Phassaṅ parijānanti,||
phassa-samudayaṃ parijānanti,||
phassa-nirodhaṃ parijānanti,||
phassa-nirodha-gāminiṃ paṭipadaṃ parijānanti.|| ||

Te vata phassaṅ samati-k-kamma ṭhassantīti ṭhāname taṃ vijjati.|| ||

Saḷāyatanaṃ parijānanti,||
saḷāyatanasamudayaṃ parijānanti,||
saḷāyatana-nirodhaṃ parijānanti,||
saḷāyatana-nirodha-gāminiṃ paṭipadaṃ parijānanti.|| ||

Te vata saḷāyatanaṃ samati-k-kamma ṭhassantīti ṭhāname taṃ vijjati.|| ||

Nāma-rūpaṃ parijānanti,||
nāma-rūpa-samudayaṃ parijānanti,||
nāma-rūpa-nirodhaṃ parijānanti,||
nāma-rūpa-nirodha-gāminiṃ paṭipadaṃ parijānanti.|| ||

Te vata nāma-rūpaṃ samati-k-kamma ṭhassantīti ṭhāname taṃ vijjati.|| ||

Viññāṇaṃ parijānanti,||
viññāṇa-samudayaṃ parijānanti,||
viññāṇa-nirodhaṃ parijānanti,||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ parijānanti.|| ||

Te vata viññāṇaṃ samati-k-kamma ṭhassantīti ṭhāname taṃ vijjati.|| ||

Saṅkhāre parijānanti,||
saṅkhārasamudayaṃ parijānanti,||
saṅkhāra-nirodhaṃ parijānanti,||
saṅkhāra-nirodha-gāminiṃ paṭipadaṃ parijānanti.|| ||

Te vata saṅkhāre samati-k-kamma ṭhassantīti ṭhāname taṃ vijjati" ti.|| ||

Dasa-Bala Vagga Tatiya


Contact:
E-mail
Copyright Statement