Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
4. Kaḷara-Khattiya Vagga

Sutta 37

Na Tumha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[64]

[35.1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca|| ||

"Nāyaṃ bhikkhave, kāyo tumhākaṃ,||
nā pi aññesaṃ.|| ||

[65] Purāṇam idaṃ bhikkhave kammaṃ abhisaṅkhataṃ||
abhisañcetayitaṃ||
vedayitaṃ||
daṭṭhabbaṃ.|| ||

Tatra kho bhikkhave sutavā ariya-sāvako paṭicca-samuppādaṃ yeva sādhukaṃ yoniso mana-sikaroti:|| ||

Iti imasmiṃ sati idaṃ hoti,||
imass'uppādā idaṃ uppajjati,||
imasmiṃ asati idaṃ na hoti,||
imassa-nirodhā idaṃ nirujjhati.|| ||

Yad idaṃ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
Phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hotī.|| ||

Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho||
saṅkhāra-nirodhā viññāṇa-nirodho||
viññāṇa-nirodhā nāma-rūpa -nirodho||
nāma-rūpa -nirodhā saḷāyatana-nirodho||
saḷāyatana-nirodhā phassa-nirodho||
phassa-nirodhā vedanā-nirodho||
vedanā-nirodhā taṇhā-nirodho||
taṇhā-nirodhā upādāna-nirodho||
upādāna-nirodhā bhava-nirodho||
bhava-nirodhā jāti-nirodho||
jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanāssupāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti|| ||


Contact:
E-mail
Copyright Statement