Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
13. Abhisamaya Saṃyutta

Sutta 9

Paṭhama Pabbat'Ūpama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[137]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, puriso Himavato pabba-tarājassa satta sāsapa-mattiyo pāsāṇa-sakkharā upanikkhipeyya.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Katamannukho bahutaraṃ yā vā satta sāsapa-mattiyo pāsāṇa-sakkharā upanikkhittā,||
yo vā himavā pabba-tarājā" ti.|| ||

"Etad eva bhante, bahutaraṃ yad idaṃ himavā pabba-tarājā.|| ||

Appamattikā satta sāsapa-mattiyo pāsāṇa-sakkharā [138] upanikkhittā.|| ||

N'eva satimaṃ kalaṃ upenti,||
na sahassimaṃ kalaṃ upenti,||
na sata-sahassimaṃ kalaṃ upenti,||
himavantaṃ pabba-tarājaṃ upanidhāya satta sāsapa-mattiyo pāsāṇa-sakkharā upanikkhittā" ti.|| ||

"Evam eva kho bhikkhave,||
ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraṃ dukkhaṃ||
yad idaṃ parikkhīṇaṃ pariyādinnaṃ,||
appa-mattakaṃ avasiṭṭhaṃ.|| ||

N'eva satimaṃ kalaṃ upeti,||
na sahassimaṃ kalaṃ upeti,||
na sata-sahassimaṃ kalaṃ upeti,||
purimaṃ dukkha-k-khandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya||
yad idaṃ satta-k-khattūṃ paramatā.|| ||

Evaṃ mahatthiyo kho bhikkhave dhammābhisamayo,||
evaṃ mahatthiyo Dhamma-cakkhu paṭilābho" ti.|| ||


Contact:
E-mail
Copyright Statement