Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
I. Nānatta Vagga Paṭhama
1. Ajjhatta-Pañcakaṃ

Sutta 2

Samphassa [Phassa-Nānatta] Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[140]

[pts][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. "Dhātu-nānattaṃ bhikkhave paṭicca uppajjati phassa-nānattaṃ.|| ||

3. Katamañ ca bhikkhave, dhātu-nānattaṃ?|| ||

4. Cakkhu-dhātu||
sota-dhātu||
ghāṇa-dhātu||
jivhā-dhātu||
kāya-dhātu||
mano-dhātu.|| ||

Idaṃ vuccati bhikkhave dhātu-nānattaṃ.|| ||

5. Katamañ ca bhikkhave, dhātu-nānattaṃ paṭicca uppajjati phassa-nānattaṃ?|| ||

6. Cakkhu-dhātuṃ bhikkhave, paṭicca uppajjati cakkhu-samphasso,||
sota-dhātuṃ paṭicca uppajjati sota-samphasso,||
ghāṇa-dhātuṃ [141] paṭicca uppajjati ghāṇa-samphasso,||
jivhā-dhātuṃ paṭicca uppajjati jivhā-samphasso,||
kāya-dhātuṃ paṭicca uppajjati kāya-samphasso,||
mano-dhātuṃ paṭicca uppajjati mano-samphasso.|| ||

7. Evaṃ kho bhikkhave, dhātu-nānattaṃ paṭicca uppajjati phassa-nānattan" ti.|| ||


Contact:
E-mail
Copyright Statement