Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
I. Nānatta Vagga Paṭhama
1. Bāhira-Pañcakaṃ

Sutta 10

Dutiya Phassa [No Lābha-Nānatta] Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[147]

[pts][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. "Dhātu-nānattaṃ bhikkhave, paṭicca uppajjati saññā-nānattaṃ,||
saññā-nānattaṃ paṭicca uppajjati saṃkappa-nānat- [148] taṃ,||
saṃkappa-nānattaṃ paṭicca uppajjati phassa-nānattaṃ,||
phassa-nānattaṃ paṭicca uppajjati vedanā-nānattaṃ,||
vedanā-nānattaṃ paṭicca uppajjati chanda-nānattaṃ,||
chanda-nānattaṃ paṭicca uppajjati pariḷāhā-nānattaṃ,||
pariḷāha-nānattaṃ paṭicca uppajjati pariyesanā-nānattaṃ,||
pariyesanā-nānattaṃ paṭicca uppajjati lābha-nānattaṃ.|| ||

No lābha-nānattaṃ paṭicca uppajjati pariyesanā-nānattaṃ,||
no pariyesanā-nānattaṃ paṭicca uppajjati pariḷāha-nānattaṃ,||
no pariḷāha-nānattaṃ paṭicca uppajjati chanda-nānattaṃ,||
no chanda-nānattaṃ paṭicca uppajjati vedanā-nānattaṃ,||
no vedanā-nānattaṃ paṭicca uppajjati phassa-nānattaṃ,||
no phassa-nānattaṃ paṭicca uppajjati saṃkappa-nānattaṃ,||
no saṃkappa-nānattaṃ paṭicca uppajjati saññā-nānattaṃ,||
no saññā-nānattaṃ paṭicca uppajjati dhātu-nānattaṃ.|| ||

3. Katamañ ca bhikkhave, dhātu-nānattaṃ?|| ||

Rūpa-dhātu,||
sadda-dhātu,||
gandha-dhātu,||
rasa-dhātu,||
phoṭṭhabba-dhātu,||
dhamma-dhātu.|| ||

Idaṃ vuccati bhikkhave dhātu-nānattaṃ.|| ||

4. Kathañ ca bhikkhave, dhātu-nānattaṃ, paṭicca uppajjati saññā-nānattaṃ,||
saññā-nānattaṃ paṭicca uppajjati saṃkappa-nānattaṃ,||
saṃkappa-nānattaṃ paṭicca uppajjati phassa-nānattaṃ,||
phassa-nānattaṃ paṭicca uppajjati vedanā-nānattaṃ,||
vedanā-nānattaṃ paṭicca uppajjati chanda-nānattaṃ,||
chanda-nānattaṃ paṭicca uppajjati pariḷāhā-nānattaṃ,||
pariḷāha-nānattaṃ paṭicca uppajjati pariyesanā-nānattaṃ,||
pariyesanā-nānattaṃ paṭicca uppajjati lābha-nānattaṃ?|| ||

No lābha-nānattaṃ paṭicca uppajjati pariyesanā-nānattaṃ,||
no pariyesanā-nānattaṃ paṭicca uppajjati pariḷāha-nānattaṃ,||
no pariḷāha-nānattaṃ paṭicca uppajjati chanda-nānattaṃ,||
no chanda-nānattaṃ paṭicca uppajjati vedanā-nānattaṃ,||
no vedanā-nānattaṃ paṭicca uppajjati phassa-nānattaṃ,||
no phassa-nānattaṃ paṭicca uppajjati saṃkappa-nānattaṃ,||
no saṃkappa-nānattaṃ paṭicca uppajjati saññā-nānattaṃ,||
no saññā-nānattaṃ paṭicca uppajjati dhātu-nānattaṃ?|| ||

5. Rūpa-dhātuṃ bhikkhave, paṭicca uppajjati rūpa-saññā,||
rūpa-saññaṃ paṭicca uppajjati rūpa-saṃkappo,||
rūpa-saṃkappaṃ paṭicca uppajjati rūpa-samphasso,||
rūpa-samphassaṃ paṭicca uppajjati rūpa-samphassajā vedanā,||
rūpa-samphassajaṃ vedanaṃ paṭicca uppajjati rūpa-c-chando,||
rūpa-c-chandaṃ paṭicca uppajjati rūpa-pariḷāho,||
rūpa-pariḷāhaṃ paṭicca uppajjati rūpa-pariyesanā,||
rūpa-pariyesanaṃ paṭicca uppajjati rūpa-lābho.|| ||

No rūpa-lābhaṃ paṭicca uppajjati rūpa-pariyesanā,||
no rūpa-pariyesanaṃ paṭicca uppajjati rūpa-pariḷāho,||
no rūpa-pariḷāhaṃ paṭicca uppajjati rūpa-c-chando,||
no rūpa-c-chandaṃ paṭicca uppajjati rūpa-samphassajā vedanā,||
no rūpa-samphassajaṃ vedanaṃ paṭicca uppajjati rūpa-samphasso,||
no rūpa-samphassaṃ paṭicca uppajjati rūpa-saṃkappo,||
no rūpa-saṃkappaṃ paṭicca uppajjati rūpa-saññā,||
no rūpa-saññaṃ paṭicca uppajjati rūpa-dhātu.|| ||

6. Sadda-dhātuṃ bhikkhave, paṭicca uppajjati sadda-saññā,||
sadda-saññaṃ paṭicca uppajjati sadda-saṃkappo,||
sadda-saṃkappaṃ paṭicca uppajjati sadda-samphasso,||
sadda-samphassaṃ paṭicca uppajjati sadda-samphassajā vedanā,||
sadda-samphassajaṃ vedanaṃ paṭicca uppajjati sadda-c-chando,||
sadda-c-chandaṃ paṭicca uppajjati sadda-pariḷāho,||
sadda-pariḷāhaṃ paṭicca uppajjati sadda-pariyesanā,||
sadda-pariyesanaṃ paṭicca uppajjati saddalābho.|| ||

No saddalābhaṃ paṭicca uppajjati sadda-pariyesanā,||
no sadda-pariyesanaṃ paṭicca uppajjati sadda-pariḷāho,||
no sadda-pariḷāhaṃ paṭicca uppajjati sadda-c-chando,||
no sadda-c-chandaṃ paṭicca uppajjati sadda-samphassajā vedanā,||
no sadda-samphassajaṃ vedanaṃ paṭicca uppajjati sadda-samphasso,||
no sadda-samphassaṃ paṭicca uppajjati sadda-saṃkappo,||
no sadda-saṃkappaṃ paṭicca uppajjati sadda-saññā,||
no sadda-saññaṃ paṭicca uppajjati sadda-dhātu.|| ||

7. Gandha-dhātuṃ bhikkhave, paṭicca uppajjati gandha-saññā,||
gandha-saññaṃ paṭicca uppajjati gandha-saṃkappo,||
gandha-saṃkappaṃ paṭicca uppajjati gandha-samphasso,||
gandha-samphassaṃ paṭicca uppajjati gandha-samphassajā vedanā,||
gandha-samphassajaṃ vedanaṃ paṭicca uppajjati gandha-c-chando,||
gandha-c-chandaṃ paṭicca uppajjati gandha-pariḷāho,||
gandhaparilāhaṃ paṭicca uppajjati gandha-pariyesanā,||
gandha-pariyesanaṃ paṭicca uppajjati gandha-lābho.|| ||

No gandha-lābhaṃ paṭicca uppajjati gandha-pariyesanā,||
no gandha-pariyesanaṃ paṭicca uppajjati gandha-pariḷāho,||
no gandha-pariḷāhaṃ paṭicca uppajjati gandha-c-chando,||
no gandha-c-chandaṃ paṭicca uppajjati gandha-samphassajā vedanā,||
no gandha-samphassajaṃ vedanaṃ paṭicca uppajjati gandha-samphasso,||
no gandha-samphassaṃ paṭicca uppajjati gandha-saṃkappo,||
no gandha-saṃkappaṃ paṭicca uppajajati gandha-saññā,||
no gandha-saññaṃ paṭicca uppajjati gandha-dhātu.|| ||

8. Rasa-dhātuṃ bhikkhave, paṭicca uppajjati rasa-saññā,||
rasa-saññaṃ paṭicca uppajjati rasa-saṃkappo,||
rasa-saṃkappaṃ paṭicca uppajjati rasa-samphasso,||
rasa-samphassaṃ paṭicca uppajjati rasa-samphassajā vedanā,||
rasasampassajaṃ vedanaṃ paṭicca uppajjati rasa-c-chando,||
rasa-c-chandaṃ paṭicca uppajjati rasa-pariḷāho,||
rasa-pariḷāhaṃ paṭicca uppajjati rasa-pariyesanā,||
rasa-pariyesanaṃ paṭicca uppajjati rasa-lābho.|| ||

No rasa-lābhaṃ paṭicca uppajjati rasa-pariyesanā,||
no rasa-pariyesanaṃ paṭicca uppajjati rasa-pariḷāho,||
no rasa-pariḷāhaṃ paṭicca uppajjati rasa-c-chando,||
no rasa-c-chandaṃ paṭicca uppajjati rasa-samphassajā vedanā,||
no rasa-samphassajaṃ vedanaṃ paṭicca uppajjati rasa-samphasso,||
no rasa-samphassaṃ paṭicca uppajjati rasa-saṃkappo,||
no rasa-saṃkappaṃ paṭicca uppajjati rasa-saññā,||
no rasa-saññaṃ paṭicca uppajjati rasa-dhātu.|| ||

9. Phoṭṭhabba-dhātuṃ bhikkhave, paṭicca uppajjati phoṭṭhabba-saññā,||
phoṭṭhabba-saññaṃ paṭicca uppajjati phoṭṭhabba-saṃkappo,||
phoṭṭhabba-saṃkappaṃ paṭicca uppajjati phoṭṭhabba-samphasso,||
phoṭṭhabba-samphassaṃ paṭicca uppajjati phoṭṭhabba-samphassajā vedanā,||
phoṭṭhabba-samphassajaṃ vedanaṃ paṭicca uppajjati paṭicca uppajjati phoṭṭhabba-c-chando,||
phoṭṭhabba-c-chandaṃ paṭicca uppjjati phoṭṭhabba-pariḷāho,||
phoṭṭhabba-pariḷāhaṃ paṭicca uppajjati phoṭṭhabba-pariyesanā,||
phoṭṭhabba-pariyesanaṃ paṭicca uppajjati phoṭṭhabba-lābho.|| ||

No phoṭṭhabba-lābhaṃ paṭicca uppajjati phoṭṭhabba-pariyesanā,||
no phoṭṭhabba-pariyesanaṃ paṭicca uppajjati phoṭṭhabba-pariḷāho,||
no phoṭṭhabba-pariḷāhaṃ paṭicca uppajjati phoṭṭhabba-c-chando,||
no phoṭṭhabba-c-chandaṃ paṭicca uppajjati phoṭṭhabba-samphassajā vedanā,||
no phoṭṭhabba-samphassajaṃ vedanaṃ paṭicca uppajjati phoṭṭhabba-samphasso,||
no phoṭṭhabba-samphassaṃ paṭicca uppajjati phoṭṭhabba-saṃkappo,||
no phoṭṭhabba-saṃkappaṃ paṭicca uppajjati phoṭṭhabba-saññā,||
no phoṭṭhabba-saññaṃ paṭicca uppajjati phoṭṭhabba-dhātu.|| ||

10. Dhamma-dhātuṃ bhikkhave, paṭicca uppajjati dhamma-saññā,||
dhamma-saññaṃ paṭicca uppajjati dhamma-saṃkappo,||
dhamma-saṃkappaṃ paṭicca uppajjati dhamma-samphasso,||
dhamma-samphassaṃ paṭicca uppajjati dhamma-samphassajā vedanā,||
dhamma-samphassajaṃ-vedanaṃ paṭicca uppajjati dhamma-c-chando,||
dhamma-c-chandaṃ paṭicca uppajjati dhamma-pariḷāho,||
dhamma-pariḷāhaṃ paṭicca uppajjati dhamma-pariyesanā,||
dhamma-pariyesanaṃ paṭicca uppajjati dhamma-lābho.|| ||

No dhamma-lābhaṃ paṭicca uppajjati dhamma-pariyesanā,||
no dhamma-pariyesanaṃ paṭicca uppajjati dhamma-lābho,||
no dhamma-lābhaṃ paṭicca uppajjati dhamma-pariyesanā,||
no dhamma-pariyesanaṃ paṭicca uppajjati dham- [149] mapariḷāho,||
no dhamma-pariḷāhaṃ paṭicca uppajjati dhamma-c-chando,||
no dhamma-c-chandaṃ paṭicca uppajjati dhamma-samphassajā vedanā,||
no dhamma-samphassajaṃ vedanaṃ paṭicca uppajjati dhamma-samphasso,||
no dhamma-samphassaṃ paṭicca uppajjati dhamma-saṃkappo,||
no dhamma-saṃkappaṃ paṭicca uppajjati dhamma-saññā,||
no dhamma-saññaṃ paṭicca uppajjati dhamma-dhātu.|| ||

Evaṃ kho bhikkhave, dhātu-nānattaṃ paṭicca uppajjati saññā-nānattaṃ,||
saññā-nānattaṃ paṭicca uppajjati saṃkappa-nānattaṃ,||
saṃkappa-nānattaṃ paṭicca uppajjati phassa-nānattaṃ,||
phassa-nānattaṃ paṭicca uppajjati vedanā-nānattaṃ,||
vedanā-nānattaṃ paṭicca uppajjati chanda-nānattaṃ,||
chanda-nānattaṃ paṭicca uppajjati pariḷāhā-nānattaṃ,||
pariḷāha-nānattaṃ paṭicca uppajjati pariyesanā-nānattaṃ,||
pariyesanā-nānattaṃ paṭicca uppajjati lābha-nānattaṃ.|| ||

No lābha-nānattaṃ paṭicca uppajjati pariyesanā-nānattaṃ,||
no pariyesanā-nānattaṃ paṭicca uppajjati pariḷāha-nānattaṃ,||
no pariḷāha-nānattaṃ paṭicca uppajjati chanda-nānattaṃ,||
no chanda-nānattaṃ paṭicca uppajjati vedanā-nānattaṃ,||
no vedanā-nānattaṃ paṭicca uppajjati phassa-nānattaṃ,||
no phassa-nānattaṃ paṭicca uppajjati saṃkappa-nānattaṃ,||
no saṃkappa-nānattaṃ paṭicca uppajjati saññā-nānattaṃ,||
no saññā-nānattaṃ paṭicca uppajjati dhātu-nānattan" ti.|| ||


Contact:
E-mail
Copyright Statement