Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
IV. Catuttha Vagga

Dhātu Saṃyutta

Sutta 37

Samaṇa-Brāhmaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[175]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Catasso imā bhikkhave, dhātuyo.|| ||

Katamā catasso?|| ||

Paṭhavī-dhātu,||
āpo-dhātu,||
tejo-dhātu,||
vāyo-dhātu.|| ||

3. Ye hi keci, bhikkhave,||
samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātunaṃ assādañ ca ādīnavañ ca nissaraṇañ ca [176] yathā-bhūtaṃ na-p-pajānanti,||
na me te bhikkhave,||
samaṇā vā brāhmaṇā vā samaṇesu vā samaṇa-sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmantā sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

4. Ye ca kho keci bhikkhave,||
samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātunaṃ assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ pajānanti,||
te ca kho me bhikkhave,||
samaṇā vā brāhmaṇā vā samaṇesu ce vā samaṇa-sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
te ca pan'āyasmantā sāmaññ'atthañ ca brahmaññ'atthañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||


Contact:
E-mail
Copyright Statement