Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṃyuttaṃ
I. Paṭhama Vagga

Sutta 8

Gaṅgā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[183]

[1][pts][than] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Atha kho aññataro brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so brāhmaṇo Bhagavantaṃ etad avoca.|| ||

"Kīṃ va bahukā nu kho bho Gotama,||
kappā abbhatītā atikkantā" ti?|| ||

"Bahukā kho brāhmaṇa,||
kappā abbhatītā atikkantā.|| ||

Te na sukarā saṅkhātuṃ||
ettakā kappā iti vā,||
ettakāni kappa-satāni iti vā,||
ettakāni kappa-sahassāni iti vā,||
ettakāni kappa-sata-sahassāni iti vā" ti.|| ||

[184] "Sakkā pana bho Gotama, upamaṃ kātun" ti?|| ||

"Sakkā brāhmaṇā" ti Bhagavā avoca.|| ||

"Seyyathā pi brāhmaṇa,||
yato c'āyaṃ Gaṅgānadī pahoti,||
yattha ca mahā-samuddaṃ appeti,||
yā ca tasmiṃ antare vālikā,||
esā na sukarā saṅkhātuṃ ettakā vālikā iti vā,||
ettanāni vālikāsatāni iti vā,||
ettakāni vālikā sahassāni iti vā,||
ettakāni vālikā sata-sahassāni iti vā.|| ||

Tato bahutaraṃ kho brāhmaṇa,||
kappā abbhatītā atikkantā.|| ||

Te na sukarā saṅkhātuṃ||
ettakā kappā iti vā,||
ettakāni kappa-satāni iti vā,||
ettakāni kappa-sahassāni iti vā,||
ettakāni kappa-sata-sahassāni iti vā.|| ||

Taṃ kissa hte?|| ||

Anamat'aggoyaṃ brāhmaṇa, saṃsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

Yāvañ c'idaṃ bhikkhave,||
alameva sabba-saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccitun" ti.|| ||

Evaṃ vutte so brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama, nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
cakkhu-manto 'rūpāni dakkhintī' ti.

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu Saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||


Contact:
E-mail
Copyright Statement