Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṃyutta

Sutta 3

Cand'Ūpama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[197]

[1][bit][pts][bodh] Ekaṃ samayaṃ Sāvatthiyaṃ -|| ||

Cand'ūpamā bhikkhave,||
kulāni upasaṅkamatha apakasseva [198] kāyaṃ,||
apakassacittaṃ,||
niccanavakā kulesu appagabbhā.|| ||

Seyyathā pi bhikkhave,||
puriso charūdapānaṃ vā olokeyya pabbata-visamaṃ vā nadī-viduggaṃ vā apakasseva kāyaṃ,||
apakassacittaṃ,||
evam eva kho,||
bhikkhave,||
cand'ūpamā kulāni upasaṅkamatha apakasseva kāyaṃ apakassacittaṃ,||
niccanavakā kulesu appagabbhā.|| ||

Kassapo bhikkhave,||
candūpamo kulāni upasaṅkamati apakasseva kāyaṃ apakassacittaṃ,||
niccanavako kulesu appagabbho.|| ||

Taṃ kim maññatha bhikkhave?|| ||

Kathaṃ-rūpo bhikkhu arahati kulāni upasaṅkamitun" ti?|| ||

"Bhagava mūlakā no bhante dhammā,||
Bhagavannettikā,||
Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhante,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho.|| ||

Bhagavato sutvā bhikkhu dhāressantī" ti.|| ||

Atha kho Bhagavā ākāse pāṇiṃ cālesi.|| ||

"Seyyathā pi bhikkhave,||
ayaṃ ākāse pāṇi na sajjati,||
na gayhati||
na bajjhati.|| ||

Evam eva kho bhikkhave,||
yassa kassaci bhikkhuno kulāni upasaṅkamato kulesu cittaṃ na sajjati,||
na gayhati||
na bajjhati,||
"labhantu lābha-kāmā,||
puññakāmā karontu pana puññānī" ti.|| ||

Yathā sakena lābhena atta-mano hoti sumano,||
evaṃ paresaṃ lābhena atta-mano hoti sumano.|| ||

Eva-rūpo kho bhikkhave,||
bhikkhu arahati kulāni upasaṅkamituṃ.|| ||

Kassapassa bhikkhave,||
kulāni upasaṅkamato kulesu cittaṃ na sajjati,||
na gayhati,||
na bajjhati||
"labhantu lābha-kāmā,||
puññakāmā karontu pana puññānī" ti.|| ||

Yathā sakena lābhena atta-mano hoti sumano,||
evaṃ paresaṃ lābhena atta-mano hoti sumano.|| ||

Eva-rūpo kho bhikkhave,||
bhikkhū arahati kulāni upasaṅkamituṃ.|| ||

 

§

 

[199] Taṃ kiṃ maññatha bhikkhave?|| ||

Kathaṃ-rūpassa bhikkhuno a-parisuddhā Dhamma-desanā hoti,||
kathaṃ-rūpassa bhikkhuno parisuddhā Dhamma-desanā hotī" ti?|| ||

"Bhagava mūlakā no bhante,||
dhammā,||
Bhagavannettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhante,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tena hi bhikkhave suṇātha,||
sādhukaṃ manasi-karotha bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Yo hi koci bhikkhave,||
bhikkhū evañcitto paresaṃ Dhammaṃ deseti:|| ||

'Aho vata me Dhammaṃ suṇeyyuṃ,||
sutvā ca pana Dhammaṃ pasīdeyyuṃ,||
pasannā ca pana me pasannākāraṃ kareyyun' ti.|| ||

Eva-rūpassa kho bhikkhave,||
bhikkhuno a-parisuddhā Dhamma-desanā hoti.|| ||

Yo ca kho bhikkhave,||
bhikkhū evañcitto paresaṃ Dhammaṃ deseti:|| ||

'Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī' ti.|| ||

Aho vata me Dhammaṃ suṇeyyuṃ,||
sutvā ca pana Dhammaṃ ājāneyyuṃ,||
ājānitvā ca pana tathattāya paṭipajjeyyun" ti.|| ||

Iti Dhamma-sudhammataṃ paṭicca paresaṃ Dhammaṃ deseti.|| ||

Kāruññaṃ paṭicca paresaṃ Dhammaṃ deseti.|| ||

Anuddayaṃ paṭicca paresaṃ Dhammaṃ deseti.|| ||

Anukampaṃ upādāya paresaṃ Dhammaṃ deseti.|| ||

Eva-rūpassa kho bhikkhave,||
bhikkhuno parisuddhā Dhamma-desanā hoti.|| ||

Kassapo bhikkhave,||
evaṃ-citto paresaṃ Dhammaṃ deseti:||
"svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī'ti.|| ||

Aho vata [200] me Dhammaṃ suṇeyyuṃ,||
sutvā ca pana Dhammaṃ ājāneyyuṃ,||
ājānitvā ca pana tathattāya paṭipajjeyyun" ti.|| ||

Iti Dhamma-sudhammataṃ paṭicca paresaṃ Dhammaṃ deseti.|| ||

Kāruññaṃ paṭicca paresaṃ Dhammaṃ deseti.|| ||

Anuddayaṃ paṭicca paresaṃ Dhammaṃ deseti.|| ||

Anukampaṃ upādāya paresaṃ Dhammaṃ deseti.|| ||

Kassapena vā hi vo bhikkhave,||
ovadissāmi,||
yo vā panassa Kassapasadiso.|| ||

Ovaditehi ca pana vo tathattāya paṭipajjitabban" ti.|| ||


Contact:
E-mail
Copyright Statement