Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṃyutta

Sutta 8

Tatiya Ovāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[208]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati veluvane kalandaka nivāpe.|| ||

Atha kho āyasmā Mahā Kassapo yenana Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Mahā Kassapaṃ Bhagavā etad avoca:|| ||

"Ovada Kassapa bhikkhū, karohi Kassapa bhikkhūnaṃ dhammiṃ kathaṃ.|| ||

Ahaṃ vā Kassapa bhikkhū ovadyeṃ, tvaṃ vā.|| ||

Ahaṃ vā bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ,||
tvaṃ vā" ti.|| ||

"Dubbacā kho bhante,||
Bhagavā etarahi bhikkhū do-vacassa-karaṇehi dhammehi samannāgatā akkhamā appada-k-khiṇaggāhino anusāsaniṃ" ti.|| ||

"Tathā hi pana Kassapa,||
pubbe therā bhikkhū āraññakā c'eva ahesuṃ||
ārañña-kattassa ca vaṇṇavādino.|| ||

Piṇḍa-pātikā c'eva ahesuṃ||
piṇḍa-pātikattassa ca vaṇṇavādino.|| ||

Paṃsukūlikā c'eva ahesuṃ||
paṃsukulikattassa ca vaṇṇavādino.|| ||

Tecīvarikā c'eva ahesuṃ||
te-cīvari-kattassa ca vaṇṇavādino.|| ||

Appicchā c'eva ahesuṃ||
appicchatāya ca vaṇṇavādino.|| ||

Santuṭṭhā c'eva ahesuṃ||
santuṭṭhiyā ca vaṇṇavādino.|| ||

Pavivittā c'eva ahesuṃ||
pavivekassa ca vaṇṇavādino.|| ||

Asaṃsaṭṭhā c'eva [209] ahesuṃ||
asaṃsaggassa ca vaṇṇavādino.|| ||

Āraddha-viriyā c'eva ahesuṃ||
viriy'ārambhassa ca vaṇṇavādino.|| ||

Tatra yo hoti bhikkhu āraññako c'eva ārañña-kattassa ca vaṇṇa-vādī,||
piṇḍa-pātiko c'eva piṇḍa-pātikattassa ca vaṇṇa-vādī,||
paṃsu-kūliko c'eva paṃsu-kūli-kattassa ca vaṇṇa-vādī,||
te-cīvariko c'eva te-cīvari-kattassa ca vaṇṇa-vādī,||
appiccho c'eva appicchatāya ca vaṇṇa-vādī,||
santuṭṭho c'eva santuṭṭhiyā ca vaṇṇa-vādī,||
pavivitto c'eva pavivekassa ca vaṇṇa-vādī,||
asaṃsaṭṭho c'eva asaṃsaggassa ca vaṇṇa-vādī,||
āraddha-viriyo c'eva viriy'ārambhassa ca vaṇṇa-vādī,||
taṃ therā bhikkhū āsanena nimanetanti|| ||

'Ehi bhikkhu!|| ||

Ko nāmo ayaṃ bhikkhu?|| ||

Bhaddako vatāyaṃ bhikkhu.|| ||

Sikkhākāmo vatāyaṃ bhikkhu.|| ||

Ehi bhikkhu,||
idaṃ āsanaṃ nisīdāhī' ti.|| ||

Tatra Kassapa, navānaṃ bhikkhūnaṃ evaṃ hoti.|| ||

Yo kira so hoti bhikkhū āraññako c'eva ārañña-kattayā ca vaṇṇa-vādī,||
piṇḍa-pātiko c'eva piṇḍa-pātikattayā ca vaṇṇa-vādī,||
paṃsakulīko c'eva paṃsu-kūli-kattayā ca vaṇṇa-vādī,||
te-cīvariko c'eva te-cīvari-kattayā ca vaṇṇa-vādī,||
appiccho c'eva appicchatāya ca vaṇṇa-vādī,||
santuṭṭho c'eva santuṭṭhiyā ca vaṇṇa-vādī,||
pavivitto c'eva pavivekassa ca vaṇṇa-vādī,||
asaṃsaṭṭho c'eva asaṃsaggassa ca vaṇṇa-vādī,||
āraddha-viriyo c'eva viriy'ārambhassa ca vaṇṇa-vādī,||
taṃ therā bhikkhū āsanena nimattenti|| ||

'Ehi bhikkhu ko nāmo ayaṃ,||
bhaddako vatāyaṃ bhikkhu||
sikkhākāmovatāyaṃ bhikkhu|| ||

'Ehi bhikkhu, idaṃ āsanaṃ nisīdāhī' ti.|| ||

Te tathattāya paṭipajjanti.|| ||

Tesaṅ taṃ hoti dīgha-rattaṃ hitāya sukhāya.|| ||

Etarahi pana Kassapa,||
therā bhikkhū na c'eva āraññakā||
na ca ārañña-kattassa ca vaṇṇavādino.|| ||

Na c'eva piṇḍa-pātikā||
na ca piṇḍa-pātikattassa ca vaṇṇavādino.|| ||

Na c'eva paṃsu-kūlikā||
na ca paṃsu-kūli-kattassa ca vaṇṇavādino.|| ||

Na c'eva te-cīvarikā||
na ca te-cīvari-kattassa ca vaṇṇavādino.|| ||

Na c'eva appicchā||
na ca appicchatāya ca vaṇṇavādino.|| ||

Nac'eva santuṭṭhā||
na ca santuṭṭhiyā ca vaṇṇavādino.|| ||

Na c'eva pavivittā||
na ca pavivekassa ca vaṇṇavādino.|| ||

Na c'eva asaṃsaṭṭhā||
na ca asaṃsaggassa ca vaṇṇavādino.|| ||

Na [210] c'eva āraddha-viriyā||
na ca viriy'ārambhassa ca vaṇṇavādino.|| ||

Tatra yo hoti bhikkhu ñāto yasassī lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ,||
taṃ therā bhikkhū āsanena nimantenti|| ||

'Ehi bhikkhu, ko nāmo ayaṃ bhikkhu,||
bhaddako vatāyaṃ bhikkhu,||
sabrahma-cārikāmo vatāyaṃ bhikkhu,|| ||

Ehi bhikkhu, idaṃ āsanaṃ, nisīdāhī' ti.|| ||

Tatra Kassapa, navānaṃ bhikkhūnaṃ evaṃ hoti:|| ||

'Yo kira so hoti bhikkhu ñāto yasassī lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ,||
taṃ therā bhikkhū āsanena nimante' ti|| ||

'Ehi bhikkhu ko nāmo ayaṃ bhikkhu,||
bhaddakako vatāyaṃ bhikkhu:||
sabrahma-cārikāmo vatāyaṃ bhikkhu,|| ||

Ehi bhikkhū, idaṃ āsanaṃ, nisīdāhī' ti.|| ||

Te tathattāya paṭipajjanti tesaṅ taṃ hoti dīgha-rattaṃ ahitāya dukkhāya.|| ||

Yaṃ hi taṃ Kassapa, sammā vadamāno||
'Vadeyya upaddutā brahma-cārī brahma-cārūpaddavena,||
abhibhavanā brahma-cārī brahma-cār-ā-bhibhavanenā' ti.|| ||

Evaṃ hi taṃ Kassapa,||
sammā vadanto vadeyya||
upaddutā brahma-cārī brahma-cārupaddavena||
abhibhavanā brahma-cārī brahma-cār-ā-bhibhavanenā" ti.|| ||


Contact:
E-mail
Copyright Statement