Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
19. Lakkhaṇa-Saṅuttaṃ
1. Paṭhama Vagga

Sutta 9

Sūcako Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[257]

[1][pts]EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

2. Tena kho pana samayen'āyasmā ca Lakkhaṇo āyasmā ca Mahā-Moggallāno Gijjhakūṭe pabbate viharanti.|| ||

3. Atha kho āyasmā Mahā-Moggallāno pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya yen'āyasmā Lakkhaṇo ten'upasaṅkami.|| ||

4. Upasaṅkamitvā āyasmantaṃ Lakkhaṇaṃ etad avoca:|| ||

"Āyāmā vuso Lakkhaṇa,||
Rājagahaṃ piṇḍāya pavisissāmā" ti.|| ||

"Evam āvuso" ti kho āyasmā Lakkhaṇo āyasmato Mahā-Moggallānassa paccassosi.|| ||

5. Atha kho āyasmā Mahā-Moggallāno Gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi.|| ||

6. Atha kho āyasmā Lakkhaṇo āyasmantaṃ Mahā-Moggallānaṃ etad avoca:|| ||

"Ko nu kho āvuso Moggallāna,||
hetu ko paccayo sitassa pātu-kammāyā" ti?|| ||

"Akālo kho āvuso Lakkhaṇa,||
etassa pañhassa,||
Bhagavato maṃ santike etaṃ paṇhaṃ pucchā" ti.|| ||

7. Atha kho āyasmā ca Lakkhaṇo āyasmā ca Mahā-Moggallāno Rājagahe piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

8. Eka-m-antaṃ nisinno kho āyasmā Lakkhaṇo āyasmantaṃ Mahā Moggallānaṃ etad avoca:|| ||

"Idh'āyasmā Mahā-Moggallāno Gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi.|| ||

Ko nu kho āvuso Moggallāna,||
hetu ko paccayo sitassa pātu-kammāyā" ti?|| ||

9. "Idh'āhaṃ āvuso, Gijjhakūṭā pabbatā orohanto addasaṃ sūcilomam purisaṃ vehāsaṃ gacchantaṃ.|| ||

[258] Tassa tā sūciyo sīse pavisitvā mukhato ni-k-khamanti||
mukhe pavisitvā urato ni-k-khamanti,||
ure pavisitvā udarato ni-k-khamanti,||
udare pavisitvā urūhi ni-k-khamanti,||
urūsu pavisitvā jaṅghāhi ni-k-khamanti,||
jaṅghāsu pavisitvā pādehi ni-k-khamanti.|| ||

So suḍam aṭṭassaraṃ karoti.|| ||

10. Tassa mayhaṃ āvuso, etad ahosi:|| ||

'Acchariyaṃ vata bho,||
abbhutaṃ vata bho,||
eva-rūpo pi nāma satto bhavissati,||
eva-rūpo pi nāma yakkho bhavissati,||
eva-rūpo pi nāma atta-bhāva-paṭilābho bhavissatī'" ti.|| ||

11. Atha kho Bhagavā bhikkhū āmantesi:|| ||

"Cakkhu-bhūtā bhikkhave, sāvakā viharanti,||
ñāṇa-bhūtā vata bhikkhave, sāvakā viharanti,||
yatra hi nāma sāvako eva-rūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati.|| ||

12. Pubbe pi me so bhikkhave, satto diṭṭho ahosi,||
api c'āhaṃ na vyākāsiṃ.|| ||

Ahañ cetaṃ vyākareyyaṃ, pare ca me na saddaheyyuṃ.|| ||

Ye me na saddaheyyuṃ,||
tesaṅ taṃ assa dīgha-rattaṃ ahitāya dukkhāya.|| ||

13. Eso bhikkhave, satto imasmiṃ yeva Rājagahe sūcako ahosi||
so tassa kammassa vipākena||
bahūni vassāni||
bahūni vassa-satāni||
bahūni vassa-sahassāni||
bahūni vassa-sata-sahassāni||
Niraye paccitvā tass'eva kammassa vipākāvasesena eva-rūpaṃ atta-bhāva-paṭilābhaṃ paṭisaṃvedayatī" ti.|| ||


Contact:
E-mail
Copyright Statement