Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
20. Opamma-Saṃuttaṃ

Sutta 3

Kula Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[263]

[1][rhyc] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[264] [2][rhyc] "Sayyathā pi bhikkhave, yāni kānici kulāni bahutthikāni appapurisāni,||
tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi.|| ||

[3] Evam eva kho bhikkhave,||
yassa kassaci bhikkhuno mettā ceto-vimutti abhāvitā abahulī-katā,||
so suppadhaṃsiyo hoti amanussehi.|| ||

[4][rhyc] Seyyathā pi bhikkhave,||
yāni kānici kulāni appitthikāni bahupurisāni,||
tāni duppadhaṃsiyāni honti corehi kumbhatthenakehi.|| ||

[5] Evam eva kho bhikkhave,||
yassa kassaci bhikkhuno mettā ceto-vimutti bhāvitā bahulī-katā,||
so duppadhaṃsiyo hoti amanussehi.|| ||

[6][rhyc] Tasmātiha bhikkhave,||
evaṃ sikkhitabbaṃ:|| ||

'Mettā no ceto-vimutti bhāvitā bhavissati||
bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement