Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
20. Opamma-Saṃuttaṃ

Sutta 6

Dhanu-g-Gaha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[265]

[1][bodh][than][olds] Sāvatthiyaṃ viharati|| ||

[2][pts][bodh][than][olds] Seyyathā pi, bhikkhave, cattāro daḷha-dhammā dhanu- [266] ggahā sikkhitā katahatthā katupāsanā catu-d-disā ṭhitā assu.|| ||

[3][pts][bodh][than][olds] Atha puriso āgaccheyya.|| ||

'Ahaṃ imesaṃ catunnaṃ daḷha-dhammānaṃ dhanuggahānaṃ sikkhitānaṃ katahatthānaṃ katupāsanānaṃ catu-d-disā kaṇḍe khitte appati-ṭ-ṭhite paṭhaviyaṃ gahetvā āharissāmī' ti.|| ||

[4][pts][bodh][than][olds] Taṃ kiṃ maññatha bhikkhave||
javano puriso paramena javena samannāgato ti alam vacanāyā" ti?|| ||

[5][pts][bodh][than][olds] 'Ekassa ce pi bhante daḷhadhammassa dhanuggahassa sikkhitassa katahatthassa katupāsanassa kaṇḍaṃ khittam appati-ṭ-ṭhitaṃ paṭhaviyaṃ gahetvā āhareyya||
javano puriso paramena javena samannāgato ti alaṃ vacanāya.|| ||

Ko pana vādo catunnaṃ daḷha-dhammānam dhanuggahānaṃ sikkhitānaṃ katahatthānaṃ katupāsanānan' ti.|| ||

[6][pts][bodh][than][olds] Yathā ca bhikkhave tassa purisassa javo||
yāthā ca candimasriyānaṃ javo tato sīghataro||
yathā ca bhikkhave tassa purisassa javo yathā ca candima-suriyānaṃ javo yathā ca yā devatā candima-suriyānam purato dhāvanti tāsaṃ devatānaṃ javo||
tato sīghataraṃ āyusaṅkhārā khīyanti.|| ||

[7][pts][bodh][than][olds] Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:|| ||

'Appamattā viharissāmā' ti|| ||

Evaṃ hi vo bhikkhave sikkhitabban" ti|| ||


Contact:
E-mail
Copyright Statement