Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
20. Opamma-Saṃuttaṃ

Sutta 12

Dutiya Sigālaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[272]

[1][rhyc] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2] "Assuttha no tumhe bhikkhave,||
rattiyā paccūsa-samayaṃ sigālassa vassamānassā" ti?|| ||

"Evaṃ bhante" ti.|| ||

[3] "Siyā kho bhikkhave,||
tasmiṃ jarasigāle yā kāci kataññutā kata-veditā,||
na tv'eva idh'ekacce Sakya-puttiya-paṭiññe pi yā kāci kataññutā kata-veditā.|| ||

[4] Tasmāt ti ha bhikkhave,||
evaṃ sikkhitabbaṃ:|| ||

'Kataññuno bhavissāma kata-vedino,||
amhesu appakam pi kataṃ mā nassissatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

Opamma Saṃyuttaṃ Samattaṃ


Contact:
E-mail
Copyright Statement