Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṃyutta

Sutta 2

Upatissa (Sāriputta) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[274]

[1][rhyc][than][bodh] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2][rhyc][than] Tatra kho āyasmā Sāriputto bhikkhū āmantesi:|| ||

"Āvuso, bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.|| ||

[3][rhyc][than] Āyasmā Sāriputto etad avoca:|| ||

"Idha mayhaṃ āvuso,||
raho-gatassa patisallīnassa etaṃ cetaso parivitakko udapādi:|| ||

'Atthi nu kho taṃ kiñci lokasmiṃ||
yassa me vipariṇām-aññathā-bhāvā uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā' ti?|| ||

Tassa mayhaṃ āvuso, etad ahosi:|| ||

'N'atthi kho taṃ kiñci lokasmiṃ||
yassa me vipariṇām-aññathā-bhāvā uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā' ti.|| ||

[4][rhyc][than] Evaṃ vutte āyasmā Ānando āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Satthu'pi kho te āvuso, Sāriputta,||
vipariṇām-aññathā-bhāvā nūppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti?|| ||

[5][rhyc][than] "Satthu'pi kho me āvuso,||
vipariṇām-aññathā-bhāvā nūppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā.|| ||

Api ca me evam assa:|| ||

'Mā mahesakkho vata bho,||
Satthā antara-hito mahiddhiko mah-ā-nubhāvo.|| ||

Sa ce hi Bhagavā ciraṃ dīgham addhānaṃ tiṭṭheyya,||
tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

[275] [6][rhyc][than] Tathā hi pan'āyasmato Sāriputtassa dīgha-rattaṃ ahiṅkāra-mamaṅkāra-mān-ā-nusayā susamūhatā.|| ||

[7][rhyc] Tasmā āyasmato Sāriputtassa Satthu pi vipariṇām-aññathā-bhāvā nūppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti.|| ||


Contact:
E-mail
Copyright Statement