Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṃyutta

Sutta 6

Bhaddi or Lakuṇṭaka Bhaddiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[279]

[1][rhyc][niza][bodh][than] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2][rhyc][niza] Atha kho āyasmā Lakuṇṭaka Bhaddiyo||
yena Bhagavā ten'upasaṅkami.|| ||

[3][rhyc][niza] Addasā kho Bhagavā āyasmantaṃ Lakuṇṭaka Bhaddiyaṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna bhikkhū āmantesi:|| ||

[4][rhyc][niza] "Passatha no tumhe bhikkhave,||
etaṃ bhikkhuṃ āga-c-chantaṃ||
du-b-baṇṇaṃ||
duddasikaṃ||
okoṭimakaṃ bhikkhūnaṃ paribhūtarūpan" ti?|| ||

"Evaṃ bhante" ti.|| ||

[5][rhyc][niza] Eso kho bhikkhave, bhikkhu mahiddhiko mah-ā-nubhāvo,||
na ca sā samāpatti sulabha-rūpā yā tena bhikkhunā asamāpanna-pubbā.|| ||

Yassa catthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

[6][rhyc][niza] Idam avoca Bhagavā.|| ||

 


 

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

Haṃsā koñcā mayūrā ca||
hatthiyo pasadā migā,||
Sabbe sīhassa bhāyanti||
n'atthi kāyasmiṃ tulyatā.|| ||

Evam eva manussesu||
daharo ce pi paññavā,||
So hi tattha mahā hoti||
n'eva bālo sarīravā' ti.|| ||


Contact:
E-mail
Copyright Statement