Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
1. Pathama Nakula-Pita Vagga

Sutta 10

Dutiya Atīt-Ā-nāgata-Paccuppanna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[19]

[1][pts][bodh] Evaṃ me sutaṃ|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Rūpaṃ bhikkhave,||
dukkhaṃ atīt-ā-nāgataṃ,||
ko pana [20] vādo pacc'uppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
sutavā ariya-sāvako atītasmiṃ rūpasmiṃ anapekho hoti,||
anāgataṃ rūpaṃ n'ābhinandati,||
pacc'uppannassa rūpassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Vedanā dukkhā atīt-ā-nāgataṃ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
sutavā ariya-sāvako atītasmiṃ vedanasmiṃ anapekho hoti,||
anāgataṃ vedanaṃ n'ābhinandati||
pacc'uppannassa vedanassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Saññā dukkhā atīt-ā-nāgataṃ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
sutavā ariya-sāvako atītasmiṃ saññasmiṃ anapekho hoti,||
anāgataṃ saññaṃ n'ābhinandati,||
pacc'uppannassa saññassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Saṅkhārā dukkhā atīt-ā-nāgataṃ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
sutavā ariya-sāvako atītasmiṃ saṅkhārasmiṃ anapekho hoti,||
anāgataṃ saññaṃ n'ābhinandati,||
pacc'uppannassa saṅkhārassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Viññāṇaṃ dukkhaṃ atīt-ā-nāgataṃ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
sutavā ariya-sāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,||
anāgataṃ viññāṇaṃ n'ābhinandati,||
pacc'uppannassa viññāṇassa nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti" ti.|| ||

 


Contact:
E-mail
Copyright Statement