Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
3. Bhāra Vagga

Sutta 22

Bhāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[25]

[1][wrrn][pts][wlsh][than][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Bhārañ ca bhikkhave desissāmi||
bhāra-hārañ ca,||
bhārādānañ ca,||
bhāra-nikkhepanañ ca.|| ||

Taṃ suṇātha||
sādhukaṃ mana-sikaretha||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ:|| ||

Bhagavā etad avoca:|| ||

"Katamo ca bhikkhave bhāro?|| ||

Pañc'upādāna-k-khandhā tissa vacanīyaṃ.|| ||

Katame pañca?|| ||

Rūp'ūpādāna-k-khandho
vedan'ūpādāna-k-khandho
saññ'ūpādāna-k-khandho
saṅkhār'ūpādāna-k-khandho
viññāṇ'ūpādāna-k-khandho.|| ||

Ayaṃ vuccati bhikkhave bhāro.|| ||

Katamo ca bhikkhave bhāra-hāro?|| ||

Puggalo tissa vacanīyaṃ,||
yo'yaṃ āyasmā evaṃ-nāmo evaṃ-gotto.|| ||

Ayaṃ vuccati bhikkhave, bhāra-hāro.|| ||

[26] Katamañ ca bhikkhave, bhārādānaṃ?|| ||

Yāyaṃ taṇhā pono-bhavikā nandi-rāga-sahagatā tatra tatr-ā-bhinandinī seyyath'īdaṃ:||
kāma-taṇhā
bhava-taṇhā
vibhava-taṇhā.|| ||

Idaṃ vuccati bhikkhave bhārādānaṃ.|| ||

Katamañ ca bhikkhave bhāra-nikkhepanaṃ?|| ||

Yo tassā yeva taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo.|| ||

Idaṃ vuccati bhikkhave bhāra-nikkhepanan" ti.|| ||

 


 

Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

 

Bhārā bhave pañca-k-khandhā bhāra-hāro ca puggalo,||
Bhārādānaṃ dukkhaṃ loke bhāranikkhepanaṃ sukhaṃ.|| ||

Nikkhipitvā garuṃ bhāraṃ aññaṃ bhāraṃ anādiya,||
Samūlaṃ taṇhaṃ abbuyha nicchāto parinibbuto.|| ||

 


Contact:
E-mail
Copyright Statement