Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
3. Bhāra Vagga

Sutta 27

Dutiya Assāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[29]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Rūpass-ā-haṃ bhikkhave, assāda-pariyesanaṃ acariṃ,||
yo rūpassa assādo tad ajjhagamaṃ.|| ||

Yāvatā rūpassa assādo paññāya me so su-diṭṭho.|| ||

Rūpass-ā-haṃ bhikkhave, ādīnava-pariyesanaṃ acariṃ,||
yo rūpassa ādīnavo tad ajjhagamaṃ.|| ||

Yāvatā rūpassa ādīnavo paññāya me so su-diṭṭho.|| ||

Rūpass-ā-haṃ bhikkhave, nissaraṇa-pariyesanaṃ acariṃ||
yaṃ rūpassa nissaraṇaṃ tad ajjhagamaṃ.|| ||

Yāvatā rūpassa nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

Vedanāy-ā-haṃ bhikkhave, assāda-pariyesanaṃ acariṃ,||
yo vedanassa assādo tad ajjhagamaṃ.|| ||

Yāvatā vedanassa assādo paññāya me so su-diṭṭho.|| ||

Vedanāy-ā-haṃ bhikkhave, ādīnavapariyesanaṃ acariṃ,||
yo vedanassa ādīnavo tad ajjhagamaṃ.|| ||

Yāvatā vedanassa ādīnavo paññāya me so su-diṭṭho.|| ||

Vedanāy-ā-haṃ bhikkhave, nissaraṇa-pariyesanaṃ acariṃ||
yaṃ vedanassa nissaraṇaṃ tad ajjhagamaṃ.|| ||

Yāvatā vedanassa nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

Saññāy-ā-haṃ bhikkhave, assāda-pariyesanaṃ acariṃ,||
yo saññassa assādo tad ajjhagamaṃ.|| ||

Yāvatā saññassa assādo paññāya me so su-diṭṭho|| ||

Saññāy-ā-haṃ bhikkhave ādīnavapariyesanaṃ acariṃ,||
yo saññassa ādīnavo tad ajjhagamaṃ.|| ||

Yāvatā saññassa ādīnavo paññāya me so su-diṭṭho.|| ||

Saññāy-ā-haṃ bhikkhave, nissaraṇa-pariyesanaṃ acariṃ||
yaṃ saññassa nissaraṇaṃ tad ajjhagamaṃ.|| ||

Yāvatā saññassa nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

Saṅkhārān-ā-haṃ bhikkhave, assāda-pariyesanaṃ acariṃ,||
yo saṅkhāresu assādo tad ajjhagamaṃ.|| ||

Yāvatā saṅkhāresu assādo paññāya me so su-diṭṭho|| ||

Saṅkhārān-ā-haṃ bhikkhave ādīnavapariyesanaṃ acariṃ,||
yo saṅkhāresu ādīnavo tad ajjhagamaṃ.|| ||

Yāvatā saṅkhāresu ādīnavo paññāya me so su-diṭṭho.|| ||

Saṅkhārān-ā-haṃ bhikkhave, nissaraṇa-pariyesanaṃ acariṃ||
yaṃ saṅkhāresu nissaraṇaṃ tad ajjhagamaṃ.|| ||

Yāvatā saṅkhāresu nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

Viññāṇass-ā-haṃ bhikkhave, assāda-pariyesanaṃ acariṃ,||
yo viññāṇassa assādo tad ajjhagamaṃ.|| ||

Yāvatā viññāṇassa assādo paññāya me so su-diṭṭho|| ||

Viññāṇass-ā-haṃ bhikkhave ādīnavapariyesanaṃ acariṃ,||
yo viññāṇassa ādīnavo tad ajjhagamaṃ.|| ||

Yāvatā viññāṇassa ādīnavo paññāya me so su-diṭṭho.|| ||

Viññāṇass-ā-haṃ bhikkhave, nissaraṇa-pariyesanaṃ acariṃ||
yaṃ viññāṇassa nissaraṇaṃ tad ajjhagamaṃ.|| ||

Yāvatā viññāṇassa nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

 


 

Yāva kīvañc'āhaṃ bhikkhave imesaṃ pañcannaṃ upādāna-k-khandhānaṃ||
evaṃ assādañ ca||
assādato ādīnavañ ca||
ādīnavato nissaraṇañ ca||
nissaraṇato yathā-bhūtaṃ na abbhaññāsiṃ,||
n'eva tāvāhaṃ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

Yato ca kho'haṃ bhikkhave imesaṃ pañcannaṃ upādāna-k-khandhānaṃ||
evaṃ assādañ ca||
assādato ādīnavañ ca||
ādīnavato nissaraṇañ ca||
nissaraṇato yathā-bhūtaṃ abbhaññāsiṃ,||
ath'āhaṃ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brahmaṇiyā pajāya sadeva-manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

Ñāṇañ ca pana me dassanaṃ udapādi:|| ||

'Akuppā me ceto-vimutti,||
ayam antimā jāti n'atthi-dāni puna-b-bhavo'" ti.|| ||

 


Contact:
E-mail
Copyright Statement