Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
5. Atta-Dīpa Vagga

Sutta 45

Paṭhama Aniccatā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[44]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Rūpaṃ bhikkhave aniccaṃ||
yad aniccaṃ taṃ dukkhaṃ||
[45] yaṃ dukkhaṃ tad anattā||
yad anattā taṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato cittaṃ virajjati,||
vimuccati anupādāya āsavehi.|| ||

"Vedanā bhikkhave aniccaṃ||
yad aniccaṃ taṃ dukkhaṃ||
yaṃ dukkhaṃ tad anattā||
yad anattā taṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato cittaṃ virajjati,||
vimuccati anupādāya āsavehi.|| ||

"Saññā bhikkhave aniccaṃ||
yad aniccaṃ taṃ dukkhaṃ||
yaṃ dukkhaṃ tad anattā||
yad anattā taṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato cittaṃ virajjati,||
vimuccati anupādāya āsavehi.|| ||

"Saṅkhārā bhikkhave aniccaṃ||
yad aniccaṃ taṃ dukkhaṃ||
yaṃ dukkhaṃ tad anattā||
yad anattā taṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato cittaṃ virajjati,||
vimuccati anupādāya āsavehi.|| ||

"Viññāṇaṃ bhikkhave aniccaṃ||
yad aniccaṃ taṃ dukkhaṃ||
yaṃ dukkhaṃ tad anattā||
yad anattā taṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato cittaṃ virajjati,||
vimuccati anupādāya āsavehi.|| ||

Rūpa-dhātuyā ce bhikkhave bhikkhuno cittaṃ cirattaṃ vimuttaṃ hoti anupādāya āsavehi,||
vedanā-dhātuyā ce bhikkhave bhikkhuno cittaṃ cairattaṃ vimuttaṃ hoti anupādāya āsavehi,||
saññā-dhātuyā ce bhikkhave bhikkhuno cittaṃ cairattaṃ vimuttaṃ hoti anupādāya āsavehi,||
saṅkhāra-dhātuyā ce bhikkhave bhikkhuno cittaṃ cairattaṃ vimuttaṃ hoti anupādāya āsavehi,||
viññāṇa-dhātuyā ce bhikkhave bhikkhuno cittaṃ cirattaṃ vimuttaṃ hoti anupādāya āsavehi,||
vimutt'attā ṭhitaṃ,||
ṭhitattā santusitaṃ,||
santusitattā na paritassati,||
aparitassaṃ paccattaṃ yeva parinibkhāyati,|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā'||
ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement