Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
6. Upāya Vagga

Sutta 53

Upaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][wrrn][olds][bodh] Sāvatthiyaṃ:|| ||

3. "Upayo bhikkhave,||
avimutto,||
anupayo vimutto.|| ||

Rūpūpayaṃ bhikkhave, viññāṇaṃ tiṭṭha-mānaṃ tiṭṭheyya,||
rūp-ā-rammaṇaṃ rūpa-p-patiṭṭhaṃ nandūpasevanaṃ vuḍḍhiṃ virūḷahiṃ vepullaṃ āpajjeyya.|| ||

Saṅkhār'ūpayaṃ vā bhikkhave, viññāṇaṃ tiṭṭha-mānaṃ tiṭṭheyya,||
saṅkhārā'rammaṇaṃ saṅkhāra-p-patiṭṭhaṃ nandūpasecanaṃ vuḍḍhiṃ virūḷahiṃ vepullaṃ āpajjeyya.|| ||

5. Yo bhikkhave evaṃ vadeyya:|| ||

Aham aññatra rūpā||
aññatra vedanāya||
aññatra saññāya||
aññatra saṅkhārehi||
viññāṇassa āgatiṃ vā||
gatiṃ vā||
cutiṃ vā||
uppattiṃ vā||
vuḍḍhiṃ vā||
virūḷhiṃ vā||
vepullaṃ vā||
paññāpessāmīti||
n'etaṃ ṭhānaṃ vijjati.|| ||

6. Rūpa dhātuyā ce bhikkhave,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

7. Vedanāya dhātuyā ce bhikkhave,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

8. Saññā dhātuyā ce bhikkhave,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

9. Saṅkhāra dhātuyā ce bhikkhave,||
bhikkhuno rāgassa pahino hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

10. Viññāṇa dhātuyā ce bhikkhave,||
bhikkhunā rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

11. Tad appatiṭṭaṭhitaṃ||
viññāṇaṃ avirūḷhaṃ||
anabhisaṃ- [54] khārañ ca vimuttaṃ,||
vimutt'attā ṭhitaṃ||
ṭhitattā santusitaṃ,||
santusitattā na paritassati||
aparitassaṃ paccattaññ eva parinibbāyati.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement