Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
6. Upāya Vagga

Sutta 55

Udāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

"Tatra kho Bhagavā udānaṃ udānesi|| ||

'No c'assaṃ, no ca me siyā,||
na bhavissati, na me bhavissatī' ti|| ||

Evaṃ [56] adhimuccamāno bhikkhu chindeyy ora-m-bhāgiyāni saṃyojanānī" ti.|| ||

Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca:|| ||

"Yathā kathaṃ pana bhante|| ||

'No c'assaṃ, no ca me siyā,||
na bhavissati, na me bhavissatī' ti|| ||

Evaṃ adhimuccamāno bhikkhu chindeyy ora-m-bhāgiyāni saṃyojanānī" ti?|| ||

"Idha bhikkhu, a-s-sutavā puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto,||
rūpaṃ attato samanupassati,||
rūpa-vantaṃ vā attāṇaṃ,||
attati vā rūpaṃ,||
rūpasmiṃ vā attāṇaṃ;|| ||

vedanaṃ attato samanupassati,||
vedanā-vantaṃ vā attāṇaṃ,||
attati vā vedanaṃ,||
vedanasmiṃ vā attāṇaṃ,|| ||

saññaṃ attato samanupassati,||
saññā-vantaṃ vā attāṇaṃ,||
attani vā saññaṃ,||
saññasmiṃ vā attāṇaṃ.|| ||

saṅkhāre attato samanupassati,||
saṅkhārāvantaṃ vā attāṇaṃ,||
attati vā saṅkhāraṃ,||
saṅkhārasmiṃ vā attāṇaṃ,|| ||

viññāṇaṃ attato samanupassati,||
viññāṇa-vantaṃ vā attāṇaṃ,||
attati vā viññāṇṃ,||
viññāṇasmiṃ vā attāṇaṃ.|| ||

So aniccaṃ rūpaṃ 'aniccaṃ rūpan' ti yathā-bhūtaṃ na pajānāti.|| ||

Aniccaṃ vedanā 'aniccā vedanā' ti yathā-bhūtaṃ na pajānāti.|| ||

Aniccaṃ saññaṃ 'aniccā saññā' ti yathā-bhūtaṃ na pajānāti.|| ||

Anicce saṅkhāre 'aniccā saṅkhārā' ti yathā-bhūtaṃ na pajānāti.|| ||

Aniccaṃ viññāṇaṃ 'aniccaṃ viññāṇan' ti yathā-bhūtaṃ na pajānāti.|| ||

Dukkhaṃ rūpaṃ 'dukkhaṃ rūpan' ti yathā-bhūtaṃ na pajānāti.|| ||

Dukkhaṃ vedanaṃ 'dukkhā vedanā' ti yathā-bhūtaṃ na pajānāti.|| ||

Dukkhaṃ saññaṃ 'dukkhā saññā' ti yathā-bhūtaṃ na pajānāti.|| ||

Dukkhe saṅkhāre 'dukkhā saṅkhārā' ti yathā-bhūtaṃ na pajānāti.|| ||

Dukkhaṃ viññāṇaṃ 'dukkhaṃ viññāṇan' ti yathā-bhūtaṃ na pajānāti.|| ||

Anattaṃ rūpaṃ 'anattaṃ rūpan' ti yathā-bhūtaṃ na pajānāti.|| ||

Anattaṃ vedanaṃ 'anattā vedanā' ti yathā-bhūtaṃ na pajānāti.|| ||

Anattaṃ saññaṃ 'anattā saññā' ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Anatte saṅkhāre 'anattā saṅkhārā' ti yathā-bhūtaṃ na pajānāti.|| ||

Anattaṃ viññāṇaṃ 'Anantaṃ viññāṇan' ti yathā-bhūtaṃ na pajānāti.|| ||

Saṃkhataṃ rūpaṃ 'saṅkhataṃ rūpan' ti yathā-bhūtaṃ na pajānāti.|| ||

Saṃkhataṃ vedanaṃ 'saṅkhatā vedanā' ti yathā-bhūtaṃ na pajānāti.|| ||

Saṃkhataṃ saññaṃ 'saṅkhatā saññā' ti yathā-bhūtaṃ na pajānāti.|| ||

Saṃkhate saṅkhāre 'saṅkhatā saṅkhārā' ti yathā-bhūtaṃ na pajānāti.|| ||

Saṃkhataṃ viññāṇaṃ 'saṅkhataṃ viññāṇan' ti yathā-bhūtaṃ na pajānāti.|| ||

'Rūpaṃ vibhavissatī' ti yathā-bhūtaṃ na pajānāti.|| ||

'Vedanā vibhavissatī' ti yathā-bhūtaṃ na pajānāti.|| ||

'Saññā vibhavissatī' ti yathā-bhūtaṃ na pajānāti.|| ||

'Saṅkhārā vibhavissantī' ti yathā-bhūtaṃ na pajānāti.|| ||

'Viññāṇaṃ vibhavissatī' ti yathā-bhūtaṃ na pajānāti.|| ||

[57] Sutvā ca kho bhikkhu,||
ariya-sāvako ariyānaṃ dassāvī||
ariya-Dhammassa kovido||
ariya-Dhamme suvinīto||
sappurisānaṃ dassāvī||
sappurisa-Dhammassa kovido||
sappurisa-Dhamme suvinīto||
na rūpaṃ attato samanupassati||
na rūpa-vantaṃ vā attāṇaṃ,||
na attani vā rūpaṃ,||
na rūpasmiṃ vā attāṇaṃ,|| ||

na vedanaṃ attato samanupassati,||
na vedanā-vantaṃ vā attāṇaṃ,||
na attani vā vedanaṃ,||
na vedanāya vā attāṇaṃ,|| ||

na saññā attato samanupassati,||
na saññā vanantaṃ vā attāṇaṃ,||
na attani vā saññaṃ||
na saññāya vā attāṇaṃ,|| ||

na saṅkhāre attato samanupassati,||
na saṅkhāra-vantaṃ vā attāṇaṃ,||
na attani vā saṅkhāre attāṇaṃ,||
na saṅkhāresu vā attāṇaṃ,|| ||

na viññāṇaṃ attato samanupassati,||
na viññāṇa-vantaṃ vā attāṇaṃ,||
na attani vā viññāṇaṃ,||
na viññāṇasmiṃ vā attāṇaṃ,|| ||

So aniccaṃ rūpaṃ 'aniccaṃ rūpan' ti yathā-bhūtaṃ pajānāti.|| ||

Aniccaṃ vedanaṃ 'aniccā vedanā' ti yathā-bhūtaṃ pajānāti.|| ||

Aniccaṃ saññaṃ 'aniccā saññāya' ti yathā-bhūtaṃ pajānāti.|| ||

Anicce saṅkhāre 'aniccā saṅkhārā' ti yathā-bhūtaṃ pajānāti.|| ||

Aniccaṃ viññāṇaṃ 'aniccaṃ viññāṇan' ti yathā-bhūtaṃ pajānāti.|| ||

Dukkhaṃ rūpaṃ 'dukkhaṃ rūpan' ti yathā-bhūtaṃ pajānāti.|| ||

Dukkhaṃ vedanaṃ 'dukkhā vedanā' ti yathā-bhūtaṃ pajānāti.|| ||

Dukkhaṃ saññaṃ 'dukkhā saññā' ti yathā-bhūtaṃ pajānāti.|| ||

Dukkhe saṅkhāre 'dukkhā saṅkhārā' ti yathā-bhūtaṃ pajānāti.|| ||

Dukkhaṃ viññāṇaṃ 'dukkhaṃ viññāṇan' ti yathā-bhūtaṃ pajānāti.|| ||

Anattaṃ rūpaṃ 'anattaṃ rūpan' ti yathā-bhūtaṃ pajānāti.|| ||

Anattaṃ vedanaṃ 'anattā vedanā' ti yathā-bhūtaṃ pajānāti.|| ||

Anattaṃ saññaṃ 'anattā saññā' ti yathā-bhūtaṃ pajānāti.|| ||

Anatte saṅkhāre anatte saṅkhāre' ti yathā-bhūtaṃ pajānāti.|| ||

Anattaṃ viññāṇaṃ 'Anantaṃ viññāṇan' ti yathā-bhūtaṃ pajānāti.|| ||

Saṃkhataṃ rūpaṃ 'saṅkhataṃ rūpan' ti yathā-bhūtaṃ pajānāti.|| ||

Saṃkhataṃ vedanaṃ 'saṅkhataṃ vedanan' ti yathā-bhūtaṃ pajānāti.|| ||

Saṃkhataṃ saññaṃ 'saṅkhataṃ saññaṃ' ti yathā-bhūtaṃ pajānāti.|| ||

Saṃkhate saṅkhāre 'saṅkhatā saṅkhārā' ti yathā-bhūtaṃ pajānāti.|| ||

Saṃkhataṃ viññāṇaṃ 'saṅkhataṃ viññāṇan' ti yathā-bhūtaṃ pajānāti.|| ||

'Rūpaṃ vibhavissatī' ti yathā-bhūtaṃ pajānāti.|| ||

'Vedanā vibhavissatī' ti yathā-bhūtaṃ pajānāti.|| ||

'Saññā vibhavissatī' ti yathā-bhūtaṃ pajānāti.|| ||

'Saṅkhārā vibhavissantī' ti yathā-bhūtaṃ pajānāti.|| ||

'Viññāṇaṃ vibhavissatī' ti yathā-bhūtaṃ pajānāti.|| ||

So rūpassa vibhavā,||
vedanāya vibhavā,||
saññāya vibhavā,||
saṅkhārānaṃ vibhavā,||
viññāṇassa vibhavā||
evaṃ kho bhikkhu|| ||

'No c'assaṃ, no ca me siyā,||
na bhavissati, na me bhavissatī' ti|| ||

evaṃ adhimuccamāno bhikkhu chindeyy ora-m-bhāgiyāni saṃyojanānī" ti.|| ||

"Evaṃ vimuccamāno bhante, bhikkhu jindeyyora-m-bhāgiyāni saṃyojanānīti.|| ||

Kathaṃ pana bhante, jānato kathaṃ pana passato anantarā āsavānaṃ khayo hotī" ti?|| ||

"Idha bhikkhu, a-s-sutavā puthujjano atasitāye ṭhāne tāsaṃ āpajjati, tāso heso bhikkhu, a-s-sutavato puthu-j-janassa|| ||

'No c'assaṃ, no ca me siyā,||
na bhavissati, na me bhavissatī' ti|| ||

Sutavā ca kho bhikkhu, ariya-sāvako atasitāye ṭhāne na tāsaṃ āpajjati.|| ||

Na heso bhikkhu, tāso sutavato ariya-sāvakassa|| ||

'No c'assaṃ, no ca me siyā,||
na bhavissati, na me bhavissatī' ti|| ||

[58] Rūpūpayaṃ va bhikkhu,||
viññāṇaṃ tiṭṭha-mānaṃ tiṭṭheyya,||
rūp-ā-rammaṇaṃ rūpa-p-patiṭṭhaṃ nandūpasevanaṃ vuḍḍhiṃ virūḷahiṃ vepullaṃ āpajjeyya.|| ||

Vedan'ūpayaṃ vā bhikkhu,||
viññāṇaṃ tiṭṭha-mānaṃ tiṭṭheyya,||
saṅkhārā'rammaṇaṃ saṅkhāra-p-patiṭṭhaṃ nandūpasecanaṃ vuḍḍhiṃ virūḷahiṃ vepullaṃ āpajjeyya.|| ||

Saññ'ūpayaṃ vā bhikkhu,||
viññāṇaṃ tiṭṭha-mānaṃ tiṭṭheyya,||
saṅkhārā'rammaṇaṃ saṅkhāra-p-patiṭṭhaṃ nandūpasecanaṃ vuḍḍhiṃ virūḷahiṃ vepullaṃ āpajjeyya.|| ||

Saṅkhār'ūpayaṃ vā bhikkhu,||
viññāṇaṃ tiṭṭha-mānaṃ tiṭṭheyya,||
saṅkhārā'rammaṇaṃ saṅkhāra-p-patiṭṭhaṃ nandūpasecanaṃ vuḍḍhiṃ virūḷahiṃ vepullaṃ āpajjeyya.|| ||

So bhikkhu evaṃ vadeyya:|| ||

Aham aññatra rūpā||
aññatra vedanāya||
aññatra saññāya||
aññatra saṅkhārehi||
viññāṇassa āgatiṃ vā||
gatiṃ vā||
cutiṃ vā||
uppattiṃ vā||
vuḍḍhiṃ vā||
virūḷhiṃ vā||
vepullaṃ vā||
paññāpessāmīti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Rūpa dhātuyā ce bhikkhu,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

Vedanāya dhātuyā ce bhikkhu,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

Saññā dhātuyā ce bhikkhu,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

Saṅkhāra dhātuyā ce bhikkhu,||
bhikkhuno rāgassa pahino hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

Viññāṇa dhātuyā ce bhikkhu,||
bhikkhunā rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

Tad appatiṭṭaṭhitaṃ||
viññāṇaṃ avirūḷhaṃ||
anabhisaṃ- [54] khārañ ca vimuttaṃ,||
vimutt'attā ṭhitaṃ||
ṭhitattā santusitaṃ,||
santusitattā na paritassati||
aparitassaṃ paccattaññ eva parinibbāyati.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānāti|| ||

Evaṃ kho bhikkhu, jānato evaṃ passato anantarā āsavānaṃ khāyo hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement