Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
6. Upāya Vagga

Sutta 56

Upādāna Parivatta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[58]

[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Seyyath'īdaṃ:||
rūp'ūpādāna-k-khandho,||
[59] vedan'ūpādā-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Yāva kīvañc'āhaṃ bhikkhave,||
ime pañc'upādāna-k-khandhe catu-parivattaṃ||
yathā-bhūtaṃ nābbhaññāsiṃ,||
n'eva tāvāhaṃ bhikkhave sa-devake loke||
sa-Mārake sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā||
pajāya sadeva-manussāya anuttaraṃ||
sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

Yato ca khohaṃ bhikkhave,||
ime pañc'upādāna-k-khandhe catu-parivattaṃ||
yathā-bhūtaṃ abbhaññāsiṃ,||
ath'āhaṃ bhikkhave, sa-devake loke||
sa-Mārake sa-brahmake||
sa-s-samaṇa-brāhmaṇīyā||
pajāya sadeva-manussāya anuttaraṃ||
sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

Kathaṃ catu-parivattaṃ?|| ||

Rūpaṃ abbhaññāsiṃ,||
rūpa-samudayaṃ abbhaññāsiṃ,||
rūpa-nirodhaṃ abbhaññāsiṃ,||
rūpa-nirodha-gāminiṃ paṭipadaṃ abbhaññāsiṃ;|| ||

vedanaṃ abbhaññāsiṃ,||
vedanā-samudayaṃ abbhaññāsiṃ,||
vedanā-nirodhaṃ abbhaññāsiṃ,||
vedanā-nirodha-gāminiṃ paṭipadaṃ abbhaññāsiṃ;|| ||

saññaṃ abbhaññāsiṃ,||
saññā-samudayaṃ abbhaññāsiṃ,||
saññā-nirodhaṃ abbhaññāsiṃ,||
saññā-nirodha-gāminiṃ paṭipadaṃ abbhaññāsiṃ;|| ||

saṅkhāre abbhaññāsiṃ,||
saṅkhāra-samudayaṃ abbhaññāsiṃ,||
saṅkhāra-nirodhaṃ abbhaññāsiṃ,||
saṅkhāra-nirodha-gāminiṃ paṭipadaṃ abbhaññāsiṃ;|| ||

viññāṇaṃ abbhaññāsiṃ,||
viññāṇa-samudayaṃ abbhaññāsiṃ,||
viññāṇa-nirodhaṃ abbhaññāsiṃ,||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ abbhaññāsiṃ.|| ||

 

§

 

Katamañ ca bhikkhave, rūpaṃ?|| ||

Cattaro ca mahā-bhūtā,||
catunnañ ca mahā-bhūtānaṃ upādāya rūpaṃ.|| ||

Idaṃ vuccati bhikkhave, rūpaṃ.|| ||

Āhāra-samudayā rūpa-samudayo,||
āhāra-nirodhā rūpa-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo rūpa-nirodha-gāminī paṭipadā||
seyyath'īdaṃ:|| ||

sammā-diṭṭhi||
sammā-saṃkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ rūpaṃ abhiññāya||
evaṃ rūpa-samudayaṃ abhiññāya||
evaṃ rūpa-nirodhaṃ abhiññāya||
evaṃ rūpa-nirodha-gāminiṃ paṭipadaṃ abhiññāya||
rūpassa nibbidāya||
virāgāya nirodhāya paṭipannā,||
te su-paṭipannā,||
ye su-paṭipannā||
te imasmiṃ Dhamma-Vinaye gādhanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ rūpaṃ abhiññāya||
evaṃ rūpa-samudayaṃ abhiññāya||
evaṃ rūpa-nirodhaṃ abhiññāya||
evaṃ rūpa-nirodha-gāminiṃ paṭipadaṃ abhiññāya||
rūpassa nibbidā||
virāgā nirodhā anupādā vimuttā,||
te suvimuttā,||
ye suvimuttā te kevalino,||
ye kevalino,||
vaṭṭaṃ tesaṃ n'atthi paññā-panāya.|| ||

Katamā ca bhikkhave, vedanā?|| ||

Chayime ca bhikkhave, [60] vedanā-kāyā:||
cakkhu-samphassajā vedanā,||
sota-samphassajā vedanā,||
ghāna-samphassajā vedanā,||
jivhā-samphassajā vedanā,||
kāya-samphassajā vedanā,||
mano-samphassajā vedanā.|| ||

Ayaṃ vuccati bhikkhave, vedanā.|| ||

Phassa-samudayā vedanā-samudayo,||
phassa-nirodhā vedanā-nirodho,||
ayam eva Ariyo Aṭṭhaṅgiko Maggo vedanā-nirodha-gāmīni paṭipadā||
seyyath'īdaṃ:|| ||

sammā-diṭṭhi||
sammā-saṃkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ vedanaṃ abhiññāya||
evaṃ vedanā-samudayaṃ abhiññāya||
evaṃ vedanā-nirodhaṃ abhiññāya||
evaṃ vedanā-nirodha-gāminiṃ paṭipadaṃ abhiññāya||
vedanāya nibbidāya||
virāgāya nirodhāya paṭipannā,||
te su-paṭipannā||
ye su-paṭipannā,||
te imasmiṃ Dhamma-Vinaye gādhanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ vedanaṃ abhiññāya||
evaṃ vedanā-samudayaṃ abhiññāya||
evaṃ vedanā-nirodhaṃ abhiññāya||
evaṃ vedanā-nirodha-gāminiṃ paṭipadaṃ abhiññāya||
vedanāya nibbidā||
virāgā nirodhā anupādā vimuttā,||
te suvimuttā,||
ye suvimuttā,||
te kevalino,||
ye kevalino,||
vaṭṭaṃ tesaṃ n'atthi paññā-panāya.|| ||

Katamā ca bhikkhave, saññā?|| ||

Chayime bhikkhave, saññā-kāyā||
rūpa-saññā||
sadda-saññā||
gandha-saññā||
rasa-saññā||
phoṭṭhabba-saññā||
dhamma-saññā.|| ||

Ayaṃ vuccati bhikkhave, saññā.|| ||

Phassa-samudayā saññā-samudayo,||
phassa-nirodhā saññā-nirodho,||
ayam eva Ariyo Aṭṭhaṅgiko Maggo saññā-nirodha-gāminī-paṭipadā||
seyyath'īdaṃ:|| ||

sammā-diṭṭhi||
sammā-saṃkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ saññaṃ abhiññāya||
evaṃ saññā-samudayaṃ abhiññāya||
evaṃ saññā-nirodhaṃ abhiññāya||
evaṃ saññā-nirodha-gāminiṃ paṭipadaṃ||
abhiññāya saññāya||
nibbidā virāgā||
nirodhā anupādā vimuttā,||
te suvimuttā,||
ye suvimuttā,||
te kevalino,||
ye kevalino,||
vaṭṭaṃ tesaṃ n'atthi paññā-panāya.|| ||

Katame ca bhikkhave, saṅkhārā?|| ||

Chayime bhikkhave, cetanākāyā:||
rūpa-sañcetanā||
sadda-sañcetanā||
gandha-sañcetanā||
rasa-sañcetanā||
phoṭṭhabba-sañcetanā||
dhamma-sañcetanā.|| ||

Ime vuccanti bhikkhave, saṅkhārā.|| ||

Phassa-samudayā saṅkhāra-samudayo,||
phassa-nirodhā saṅkhāra-nirodho,||
ayam eva Ariyo Aṭṭhaṅgiko Maggo saṅkhāra-nirodha-gāminī paṭipadā||
seyyath'īdaṃ:|| ||

sammā-diṭṭhi||
sammā-saṃkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ saṅkhāre abhiññāya||
evaṃ saṅkhārā-samudayaṃ abhiññāya||
evaṃ saṅkhāra-nirodhaṃ abhiññāya||
evaṃ saṅkhāra-nirodha-gāminiṃ paṭipadaṃ||
abhiññāya saṅkhārāya||
nibbidā virāgā||
nirodhā anupādā vimuttā,||
te suvimuttā,||
ye suvimuttā,||
te kevalino,||
ye kevalino,||
vaṭṭaṃ tesaṃ n'atthi paññā-panāya.|| ||

Katamā ca bhikkhave, viññāṇaṃ?|| ||

Chayime bhikkhave, viññāṇa-kāyā:||
cakkhu-viññāṇaṃ,||
sota-viññāṇaṃ,||
ghāna-viññāṇaṃ||
jivhā-viññāṇaṃ,||
kāya-viññāṇaṃ,||
mano-viññāṇaṃ.|| ||

Idaṃ vuccati bhikkhave, viññāṇaṃ.|| ||

Nāma-rūpa-samudayā viññāṇa-samudayo,||
nāma-rūpa-nirodhā viññāṇa-nirodho,||
ayam eva Ariyo Aṭṭhaṅgiko Maggo viññāṇa-nirodha-gāminī paṭipadā||
seyyath'īdaṃ:|| ||

sammā-diṭṭhi||
sammā-saṃkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ viññāṇaṃ abhiññāya||
evaṃ viññāṇa-samudayaṃ abhiññāya||
evaṃ viññāṇa-nirodhaṃ abhiññāya||
evaṃ viññāṇa-nirodha-gāminiṃ paṭipadaṃ||
abhiññāya viññāṇassa||
nibbidā [61] virāgāya||
nirodhāya paṭipannā,||
te su-paṭipannā,||
ye su-paṭipannā,||
te imasmiṃ Dhamma-Vinaye gādhanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
evaṃ viññāṇaṃ abhiññāya||
evaṃ viññāṇa-samudayaṃ abhiññāya||
evaṃ viññāṇa-nirodhaṃ abhiññāya||
evaṃ viññāṇa-nirodha-gāminiṃ paṭipadaṃ||
abhiññāya viññāṇassa||
nibbidā virāgā||
nirodhā anupādā vimuttā,||
te suvimuttā||
ye suvimuttā||
te kevalino,||
ye kevalino,||
vaṭṭaṃ tesaṃ n'atthi paññā-panāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement