Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
7. Arahatta Vagga

Sutta 66

Anicca Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[76]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante Bhagavā saṃkhittena dhammaṃ desetu,||
yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yaṃ kho bhikkhu, aniccaṃ,||
tatra te chando pahātabbo" ti.|| ||

"Aññātaṃ Bhagavā,||
aññātaṃ sugatā" ti.|| ||

"Yathā-kathaṃ pana tvaṃ bhikkhu,||
mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī" ti?|| ||

"Rūpaṃ kho bhante, aniccaṃ,||
tatra me chando pahātabbo.|| ||

Vedanā aniccā||
tatra me chando pahātabbo.|| ||

Saññā aniccā||
tatra me chando pahātabbo.|| ||

Saṅkhārā aniccā||
tatra me chando pahātabbo.|| ||

Viññāṇaṃ aniccaṃ||
tatra me chando pahātabbo.|| ||

Imassa khvā'haṃ bhante, Bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī" ti.

"Sādhu sādhu bhikkhu,||
sādhu kho tvaṃ bhikkhu,||
mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi.|| ||

Rūpaṃ kho bhikkhu, aniccaṃ, tatra te chando pahātabbo.|| ||

Vedanā aniccā tatra te chando pahātabbo.|| ||

Saññā aniccā tatra te chando pahātabbo.|| ||

Saṅkhārā aniccā, tatra te chando pahātabbo.|| ||

Viññāṇaṃ aniccaṃ tatra te chando pahātabbo.|| ||

Imassa kho bhikkhu mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo" ti.|| ||

[77] Atha kho so bhikkhu Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho so bhikkhu eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pana so bhikkhu arahataṃ ahosī.|| ||

 


Contact:
E-mail
Copyright Statement