Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
9. Thera Vagga

Sutta 88

Assaji Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[124]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Tena kho pana samayen'āyasmā Assaji Kassapakārāme viharati||
ābādhiko dukkhito bāḷha-gilāno.|| ||

Atha kho āyasmā Assaji upaṭṭhāke āmantesi|| ||

"Etha tumhe āvuso yena Bhagavā ten'upasaṅkamatha,||
upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandatha:|| ||

'Assaji bhante, bhikkhu ābādhiko dukkhito bāḷha-gilāno||
so Bhagavato pāde sirasā vandatī' ti.|| ||

Evañ ca vadetha:|| ||

'Sādhu kira bhante, Bhagavā yena Assaji bhikkhu ten'upasaṅkamatu||
anukampaṃ upādāyā'" ti.|| ||

"Evam āvuso" ti kho te bhikkhu āyasmato Assajissa paṭi-s-sutvā||
yena Bhagavā ten'upasaṅkamiṃsu,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu,||
eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Assaji bhante, bhikkhu ābādhiko dukkhito bāḷha-gilāno||
so Bhagavato pāde sirasā vandati,||
evaṃ ca vadeti||
sādhu kira bhante, Bhagavā yena Assaji bhikkhu ten'upasaṅkamatu||
anukampaṃ upādāyā" ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

[125] Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito||
yen'āyasmā Assaji ten'upasaṅkami.|| ||

Addasā kho āyasmā Assaji Bhagavantaṃ durato va āgacchannaṃ||
disvāna mañcake samadhosi.|| ||

Atha kho Bhagavā āyasmantaṃ Assajiṃ etad avoca:|| ||

"Alaṃ Assaji,||
mā tvaṃ mañcake samadhosi,||
santimāni āsanāni paññattāni.|| ||

Tatth-ā-haṃ nisīdissāmī" ti.|| ||

Nisīdi Bhagavā paññatena āsane,||
nissajja kho Bhagavā āyasmantaṃ Assajiṃ etad avoca:|| ||

"Kacci te Assaji khamanīyaṃ?|| ||

Kacci yāpanīyaṃ?|| ||

Kacci dukkhā vedanā paṭi-k-kamanti||
no abhi-k-kamanti?|| ||

Paṭikkamosānaṃ paññāyati||
no abhi-k-kamo" ti?|| ||

"Na me bhante, khamanīyaṃ,||
na yāpanīyaṃ,||
bāḷhā me dukkhā vedanā,||
abhi-k-kamanti||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati,||
no paṭikkamo" ti.|| ||

"Kacci te Assaji na kiñci kukkuccaṃ||
na koci vippaṭisāro" ti?|| ||

"Taggha me bhante,||
anappakaṃ kukkuccaṃ||
anappako vippaṭisāro" ti.|| ||

"Kacci pana taṃ Assaji,||
attā sīlato na upavadatī" ti?|| ||

"Na kho maṃ bhante,||
attā sīlato upavadatī" ti.|| ||

"No ce kira taṃ Assaji||
attā sīlato upavadati||
atha kiñ ca te kukkuccaṃ,||
ko ca vippaṭisāro" ti?|| ||

"Pubbe khv'āhaṃ bhante,||
gelaññaṃ passambhetvā passambhetvā||
kāya-saṅkhāre vippatisāri viharāmi||
so taṃ samādhiṃ na paṭilabhāmi.|| ||

Tassa mayhaṃ bhante,||
taṃ samādhiṃ appaṭilabhato evaṃ hoti||
no||
'no ca khv'āhaṃ parihāyāmī' ti" ti.|| ||

"Ye te Assaji,||
samaṇa-brāhmaṇā samādhi-sārakā||
samādhi-sāmaññā tesaṃ taṃ samādhiṃ appaṭilabhataṃ evaṃ hoti|| ||

'No cassu mayaṃ parihāyāmā' ti.|| ||

 

§

 

Taṃ kiṃ maññasi Assaji?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

[126] "Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Tasmātiha Assaji,||
yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ rūpaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ vedanaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saññaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saṅkhāraṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ viññāṇaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

 

§

 

Evaṃ passaṃ Assaji, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbidaṃ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṃ 'vimuttami' ti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānātī.|| ||

 

§

 

So sukhaṃ ce vedanaṃ vediyati sā aniccāti pajānāti||
anajjhositā ti pajānāti||
anabhinanditāti pajānāti.|| ||

Dukkhaṃ ce vedanaṃ vediyati sā aniccāti pajānāti,||
anajjhositā ti pajānāti,||
anabhinanditā ti pajānāti.|| ||

Adukkha-m-asukhaṃ ce vedanaṃ vediyati sā aniccāti pajānāti,||
anajjhositā ti pajānāti,||
anabhinanditā ti pajānāti.|| ||

So sukhaṃ ce vedanaṃ vediyati visaññunto naṃ vediyati.|| ||

Dukkhañ ce vedanaṃ vediyati visaññutto naṃ vediyati.|| ||

Adukkha-m-asukhañ ce vedanaṃ vediyati||
visaññutto naṃ vediyati.|| ||

So kāya-pariyantikañ ce vedanaṃ vediyamāno||
kāya-pariyantikaṃ vedanaṃ vediyāmīti pajānāti.|| ||

Jivita-pariyantikañ ce vedanaṃ vediyamāno||
jivita-pariyantikaṃ vedanaṃ vediyāmiti pajānāti.|| ||

Kāyassa bhedā uddhaṃ jīvita-pariyādānā idh'eva sabba-vedayitāni anabhinanditāni sītibhavissantī ti pajānāti.|| ||

Seyyathā pi Assaji,||
telañ ca paṭicca||
vaṭṭiṃ ca paṭicca||
telapadīpo jhāyeyya.|| ||

Tass'eva telassa ca vaṭṭiyā ca pariyādānā an-āhāro nibbāyeyya.|| ||

Evam eva kho Assaji bhikkhū kāya-pariyantikaṃ vedanaṃ vediyamāno||
kāya-pariyantikaṃ vedanaṃ vediyāmīti pajānāti|| ||

Jivita-pariyantikaṃ vedanaṃ vediyamāno||
jivita-pariyantikaṃ vedanaṃ vediyāmīti pajānāti.|| ||

Kāyassa bhedā uddhaṃ jīvita-pariyādānā idh'eva sabba-vedayitāni anabhinanditāni sītibhavissantī ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement