Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
9. Thera Vagga

Sutta 89

Khemaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[126]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ sambahulā therā bhikkhū Kosambīyaṃ viharanti Ghositārāme.|| ||

Tena kho pana samayen'āyasmā Khemako badarikārāme viharati ābādhiko dukkhito bāḷha-gilāno.|| ||

[127] Atha kho therā bhikkhū sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhitā āyasmantaṃ Dāsakaṃ āmantesuṃ:|| ||

"Ehi tvaṃ āvuso Dāsaka,||
yena Khemako bhikkhu ten'upasaṅkama.|| ||

Upasaṃkamitvā Khemakaṃ bhikkhuṃ evaṃ vadehi:|| ||

'Therā taṃ āvuso Khemaka, evam āhamsa:|| ||

"Kacci te āvuso khamanīyaṃ?|| ||

Kacci yāpanīyaṃ?|| ||

Kacci dukkhā vedanā paṭi-k-kamanti no abhi-k-kamanti?|| ||

Paṭikkamosānaṃ paññāyati no abhi-k-kamo"'" ti?|| ||

"Evam āvuso" ti kho āyasmā Dāsako therānaṃ bhikkhūnaṃ paṭi-s-sutvā.|| ||

Yenāyasmā Khemako ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṃ Khemakaṃ etad avoca:|| ||

'Therā taṃ āvuso Khemaka, evam āhaṃsu:|| ||

"Kacci te āvuso khamanīyaṃ?|| ||

Kacci yāpanīyaṃ?|| ||

Kacci dukkhā vedanā paṭi-k-kamanti no abhi-k-kamanti?|| ||

Paṭikkamosānaṃ paññāyati no abhi-k-kamo"'" ti?|| ||

"Na me āvuso khamanīyaṃ.|| ||

Na yāpanīyaṃ.|| ||

Bāḷhā me dukkhā vedanā abhi-k-kamaniti no paṭi-k-kamanti.|| ||

Abhi-k-kam'osānaṃ paññāyati no paṭikkamo" ti.|| ||

Atha kho āyasmā Dāsako yena therā bhikkhu ten'upasaṅkami.|| ||

Upasaṃkamitvā there bhikkhū etad avoca:|| ||

"Khemako āvuso, bhikkhū evam āha:|| ||

"Na me āvuso khamanīyaṃ.|| ||

Na yāpanīyaṃ.|| ||

Bāḷhā me dukkhā vedanā abhi-k-kamaniti no paṭi-k-kamanti.|| ||

Abhi-k-kam'osānaṃ paññāyati no paṭikkamo" ti.|| ||

Ehi tvaṃ āvuso Dāsaka, yena Khemako bhikkhu ten'upasaṅkama.|| ||

Upasaṃkamitvā Khemakaṃ bhikkhuṃ evaṃ vadehi:|| ||

"Therā taṃ āvuso Khemaka, evam āhaṃsu:|| ||

"Pañc'ime āvuso upādāna-k-khandhā vuttā Bhagavatā seyyath'īdaṃ:||
rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho||
imesu āyasmā Khemako pañcasu upādāna-k-khandhesu||
kiñci attāṇaṃ vā||
attaniyaṃ vā samanupassatī" ti?|| ||

"Evam āvuso" ti kho āyasmā Dāsako therānaṃ bhikkhūnaṃ paṭi-s-sutvā||
yen'āyasmā Khemako ten'upasaṅkami||
upasaṅkamitvā āyasmantaṃ Khemakaṃ etad avoca:|| ||

"Therā taṃ āvuso Khemaka, evam āhaṃsu:|| ||

'Pañc'ime āvuso upādāna-k-khandhā vuttā Bhagavatā seyyath'īdaṃ:||
rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Imesu āyasmā Khemako pañcasu upādāna-k-khandhesu||
kiñci attāṇaṃ vā||
attaniyaṃ vā samanupassatī' ti?|| ||

[128] "Pañc'ime āvuso upādāna-k-khandhā vuttā Bhagavatā seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho||
imesu khv'āhaṃ āvuso pañcasu upādāna-k-khandhesu||
na kiñci attāṇaṃ vā||
attanīyaṃ vā samanupassāmī" ti.|| ||

Atha kho āyasmā Dāsako yena therā bhikkhū ten'upasaṅkami.|| ||

Upasaṃkamitvā there bhikkhū etad avoca:|| ||

"Khemako āvuso bhikkhu evam āha:|| ||

'Pañc'ime āvuso upādāna-k-khandhā vuttā Bhagavatā,||
seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho||
imesu khv'āhaṃ āvuso pañcasu upādāna-k-khandhesu na kiñci attāṇaṃ vā attanīyaṃ vā samanupassāmī' ti.|| ||

Ehi tvaṃ āvuso Dāsaka,||
yena Khemako bhikkhu ten'upasaṅkama,||
upasaṅkamitvā Khemakaṃ bhikkhuṃ evaṃ vadehi:|| ||

"Therā taṃ āvuso Khemaka, evam āhaṃsu:|| ||

'Pañc'ime āvuso upādāna-k-khandhā vuttā Bhagavatā, seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

No ce kir'āyasmā Khemako imesu pañcasu upādāna-k-khandhesu kiñci attāṇaṃ vā attanīyaṃ||
vā samanupassati,||
tena'hāyasmā Khemako arahaṃ khīṇ'āsavo'" ti.|| ||

Evam āvuso ti kho āyasmā Dāsako therānaṃ bhikkhūnaṃ paṭi-s-sutvā yen'āyasmā Khemako ten'upasaṅkami.|| ||

Upasaṃkamitvā āysamantaṃ Khemakaṃ etad avoca:|| ||

"Therā taṃ āvuso Khemaka, evam āhaṃsu:|| ||

Pañc'ime āvuso upādāna-k-khandhā vuttā Bhagavatā, seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho||
no ce kir'āyasmā Khemako imesu pañcasu upādāna-k-khandhesu kiñci attāṇaṃ vā attanīyaṃ vā samanupassati.|| ||

Tena hāyasmā Khemako arahaṃ khīṇ'āsavo" ti.|| ||

"Pañc'ime āvuso upādāna-k-khandhā vuttā Bhagavatā seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Imesu khohaṃ āvuso pañcasu upādāna-k-khandhesu na kiñci attāṇaṃ vā attanīyaṃ vā samanupassāmi||
na c'amhi arahaṃ khīṇ'āsavo.|| ||

Api ca me āvuso, pañcasu upādāna-k-khandhesu 'asmī' ti adhigataṃ||
'ayam ahamasmī' ti ca na samanupassāmī" ti.|| ||

[129] Atha kho āyasmā Dāsako yena therā bhikkhū ten'upasaṅkami.|| ||

Upasaṃkamitvā there bhikkhū etad avoca:|| ||

"Khemako āvuso, bhikkhu evam āhaṃ:|| ||

'Pañc'ime āvuso upādāna-k-khandhā vuttā Bhagavatā, seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Imesu khv'āhaṃ āvuso pañcasu upādāna-k-khandhesu na kiñci attāṇaṃ vā attanīyaṃ vā samanupassāmi||
na c'amhi arahaṃ khīṇ'āsavo.|| ||

Api ca me āvuso pañcasu upādāna-k-khandhesu "asamī" ti adhigataṃ,||
"ayam ahamasmī" ti ca na samanupassāmī'" ti.|| ||

"Ehi tvaṃ āvuso Dāsaka, yena Khemako bhikkhu ten'upasaṅkama,||
upasaṅkamitvā Khemakaṃ bhikkhuṃ evaṃ vadehi:|| ||

'Therā taṃ āvuso Khemaka, evam āhaṃsu:|| ||

"Yam etaṃ āvuso Khemaka, 'asmī' ti vadesi,||
kim etaṃ 'asmī' ti vadesi?|| ||

Rūpaṃ 'asmī' ti vadesi||
aññatra rūpā 'asmī' ti vadesi?|| ||

Vedanaṃ 'asmī' ti vadesi||
aññatra vedanāya 'asmī' ti vadesi?|| ||

Saññaṃ 'asmī' ti vadesi||
aññatra saññāya 'asmī' ti vadesi?|| ||

Saṅkhāre 'asmī' ti vadesi||
aññatra saṅkhārehi 'asmī' ti vadesi?|| ||

Viññāṇaṃ 'asmī' ti vadesi||
aññatra viññāṇā 'asmī' ti vadesi?|| ||

Yam etaṃ āvuso Khemaka, 'asmī' ti vadesi||
kim etaṃ 'asmī' ti vadesī' ti?|| ||

"Evam āvuso" ti kho āyasmā Dāsako, therānaṃ bhikkhūnaṃ paṭi-s-sutvā yen'āyasmā Khemako ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṃ Khemakaṃ etad avoca:|| ||

'Therā taṃ āvuso Khemaka, evam āhaṃsu:|| ||

"Yam etaṃ āvuso Khemaka, 'asmī' ti vadesi,||
kim etaṃ 'asmī' ti vadesi?|| ||

Rūpaṃ 'asmī' ti vadesi||
aññatra rūpā 'asmī' ti vadesi?|| ||

Vedanaṃ 'asmī' ti vadesi||
aññatra vedanāya 'asmī' ti vadesi?|| ||

Saññaṃ 'asmī' ti vadesi||
aññatra saññāya 'asmī' ti vadesi?|| ||

Saṅkhāre 'asmī' ti vadesi||
aññatra saṅkhārehi 'asmī' ti vadesi?|| ||

Viññāṇaṃ 'asmī' ti vadesi||
aññatra viññāṇā 'asmī' ti vadesi?|| ||

Yam etaṃ āvuso Khemaka, 'asmī' ti vadesi||
kim etaṃ 'asmī' ti vadesī'" ti?|| ||

"Alaṃ āvuso Dāsaka, kiṃ imāya sandhāvanikāya,||
āharāvuso daṇḍaṃ aham eva yena therā bhikkhū ten'upasaṅkamissāmī" ti?|| ||

Atha kho āyasmā Khemako, daṇḍam olubbha yena therā bhikkhū ten'upasaṅkami,||
upasaṅkamitvā therehi bhikkhūhi saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ visāretvā eka-m-antaṃ nisīdi.|| ||

[130] Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Khemakaṃ therā bhikkhū etad avocuṃ:|| ||

"Yam etaṃ āvuso Khemaka, 'asmī' ti vadesi,||
kim etaṃ 'asmī' ti vadesi?|| ||

Rūpaṃ 'asmī' ti vadesi||
aññatra rūpā 'asmī' ti vadesi?|| ||

Vedanaṃ 'asmī' ti vadesi||
aññatra vedanāya 'asmī' ti vadesi?|| ||

Saññaṃ 'asmī' ti vadesi||
aññatra saññāya 'asmī' ti vadesi?|| ||

Saṅkhāre 'asmī' ti vadesi||
aññatra saṅkhārehi 'asmī' ti vadesi?|| ||

Viññāṇaṃ 'asmī' ti vadesi||
aññatra viññāṇā 'asmī' ti vadesi?|| ||

Yam etaṃ āvuso Khemaka, 'asmī' ti vadesi||
kim etaṃ 'asmī' ti vadesī" ti?|| ||

Na khv'āhaṃ āvuso rūpaṃ 'asmi' ti vadāmi||
aññatra rūpaṃ 'asmi' ti vadāmi.|| ||

Na vedanaṃ 'asmi' ti vadāmi||
na pi aññatra vedanāya 'asmi' ti vadāmi.|| ||

Na saññaṃ 'asmi' ti vadāmi||
na pi aññatra saññāya 'asmi' ti vadāmi.|| ||

Na saṅkhāre 'asmi' ti vadāmi||
na pi aññatra saṅkhārehi 'asmi' ti vadāmi.|| ||

Na viññāṇaṃ 'asmi' ti vadāmi||
na pi aññatra viññāṇā 'asmi' ti vadāmi.|| ||

Api ca me āvuso pañcasu upādāna-k-khandhesu 'asamī' ti||
adhigataṃ 'ayam aham asmi' ti na ca samanupassāmi.|| ||

Seyyathā pi āvuso, uppalassa vā||
padumassa vā||
puṇḍarīkassa vā gandho.|| ||

Yo nu kho evaṃ vadeyya:|| ||

'Pattassa gandho' ti vā||
'vaṇṇassa gandho' ti vā||
'kiñjakkhassa gandho' ti vā||
sammā nu kho so vadamāno vadeyyā" ti?|| ||

"No h'etaṃ āvuso."|| ||

"Yathā katham pan'āvuso,||
sammā vyākaramāno vyākareyyā" ti?|| ||

'Pupphassa gandho' ti kho āvuso,||
sammā vyākaramāno vākareyyāti.|| ||

Evam eva khohaṃ āvuso,||
na rūpaṃ 'asmī' ti vadāmi||
na pi aññatra rūpaṃ 'asmī' ti vadāmi.|| ||

Na vedanaṃ 'asmī' ti vadāmi||
na pi aññatra vedanāya 'asmi' ti vadāmi.|| ||

Na saññaṃ 'asmī' ti vadāmi||
na pi aññatra saññā 'asmī' ti vadāmi.|| ||

Na saṅkhāre 'asmī' ti vadāmi||
na pi aññatra saṅkhārehi 'asmī' ti vadāmi.|| ||

Na viññāṇaṃ 'asmī' ti vadāmi||
na pi aññatra viññāṇā 'asmi' ti vadāmi.|| ||

Api ca me āvuso pañcasu upādāna-k-khandhesu 'asmi' ti||
adhigataṃ 'ayam aham asmī' ti na ca samanupassāmi.|| ||

Kiñcā pi āvuso, ariya-sāvakassa pañc'ora-m-bhāgiyāni saṃyojanāni pahīnāni bhavanti||
atha khvassa hoti yeva pañcasu upādāna-k-khandhesu aṇusahagato||
'asmi' ti māno||
'asmi' ti chando||
'asmi' ti anusayo asamūhato.|| ||

So aparena samayena pañcasu upādāna-k-khandhesu udaya-b-bay-ā-nupassī viharati:|| ||

"Iti rūpaṃ||
iti rūpassa samudayo,||
iti [131] rūpassa attha-gamo:|| ||

iti vedanā||
iti vedanāya samudayo,||
iti vedanāya attha-gamo,|| ||

iti saññā,||
iti saññāya samudayo,||
iti sa ññāya attha-gamo,|| ||

iti saṅkhārā||
iti saṅkhāre samudayo,||
iti saṅkhāre attha-gamo,|| ||

iti viññāṇaṃ||
iti viññāṇassa samudayo,||
iti viññāṇassa attha-gamo ti.|| ||

Tassa imesu pañcasu upādāna-k-khandhesu udayabbayānupassino viharato yo pissa hoti pañcasu upādāna-k-khandhesu aṇusahagato||
'asmi' ti māno||
'asmī' ti chando||
'asmi' ti anusayo asamūhato,||
so pi samugghātaṃ gacchati.|| ||

Seyyathā pi āvuso, vatthaṃ saṃkiliṭṭhaṃ malaggahitaṃ.|| ||

Tam enaṃ sāmikā rajakassa anuppadajjuṃ,||
tam enaṃ rajako ūse vā||
khāre vā||
gomaye vā samam madditvā acche udake vikkhāleti.|| ||

Kiñ cāpi taṃ hoti vatthaṃ parisuddhaṃ pariyodātaṃ||
atha khvassa hoti yo ca aṇusahagato ūsagandho vā||
khāragandho vā||
gomayagandho vā asamūhato,||
tam enaṃ rajako sāmikānaṃ deti||
tam enaṃ sāmikā gandhaparibhāvite karaṇḍake nikkhipanti||
yo pissa hoti aṇusahagato ūsagandho vā||
khāragandho vā||
gomayagandho vā asamuhato||
so pi samugghātaṃ gacchati.|| ||

Evam eva kho āvuso, kiñcā pi ariya-sāvakassa pañc'ora-m-bhāgiyāni saṃyojanāni pahīnāni bhavanti||
atha khvassa hoti yo ca pañcasu upādāna-k-khandhesu aṇusahagato 'asmī' ti māno||
'asmī' ti chando||
'asmī' ti anusayo asamūhato,||
so aparena samayena pañcasu upādāna-k-khandhesu udayabbayānupassi viharati:|| ||

"Iti rūpaṃ||
iti rūpassa samudayo,||
iti rūpassa attha-gamo,|| ||

iti vedanā||
iti vedanāya samudayo,||
iti vedanāya attha-gamo,|| ||

iti saññā,||
iti saññassa samudayo,||
iti saññassa attha-gamo,|| ||

iti saṅkhārā||
iti saṅkhāre samudayo,||
iti saṅkhāre attha-gamo,|| ||

iti viññāṇaṃ||
iti viññāṇassa samudayo,||
iti viññāṇassa attha-gamoti.|| ||

Tassa imesu pañcasu upādāna-k-khandhesu udayabbayānupassino viharato yo pissa hoti pañcasu upādāna-k-khandhesu aṇusahagato||
'asmi' ti māno||
'asmī' ti chando||
'asmi' ti anusayo asamūhato,||
so pi samugghātaṃ gacchatī" ti.|| ||

Evaṃ vutte therā bhikkhū āyasmantaṃ Khemakaṃ etad avocuṃ:|| ||

"Na kho mayaṃ āyasmantaṃ Khemakaṃ [132] vihesā apekhā āpucchimhā||
api cāyasmā Khemako pahoti tassa Bhagavato sāsanaṃ vitthārena ācikkhituṃ desetuṃ paññapetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ.|| ||

Tayidaṃ āysamatā Khemakena tassa Bhagavato sāsanaṃ vitthārena ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkatan" ti.|| ||

Idam avoca āyasmā Khemako,||
atta-manā therā bhikkhū āyasmato Khemakassa bhāsitaṃ abhinanduṃ.|| ||

Imasmiñ ca pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattāṇaṃ therānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni mucciṃsu āyasmato Khemakassa cāti.|| ||

 


Contact:
E-mail
Copyright Statement