Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
14. Kukkuḷa Vagga

Sutta 141

Dutiya Dukkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[178]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Yaṃ hi bhikkhave dukkhaṃ,||
tatra vo rāgo pahātabbo.|| ||

Kiñ ca bhikkhave dukkhaṃ?

Rūpaṃ bhikkhave dukkhaṃ,||
tatra vo rāgo pahātabbo.|| ||

Vedanā dukkhā,||
tatra vo rāgo pahātabbo.|| ||

Saññā dukkhā,||
tatra vo rāgo pahātabbo.|| ||

Saṅkhārā dukkhā,||
tatra vo rāgo pahātabbo.|| ||

Viññāṇaṃ dukkhaṃ,||
tatra vo rāgo pahātabbo.|| ||

Yaṃ hi bhikkhave dukkhaṃ,||
tatra vo rāgo pahātabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement