Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
14. Kukkuḷa Vagga

Sutta 142

Tatiya Dukkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[178]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Yaṃ hi bhikkhave dukkhaṃ,||
tatra vo chanda-rāgo pahātabbo.|| ||

Kiñ ca bhikkhave dukkhaṃ?

Rūpaṃ bhikkhave dukkhaṃ,||
tatra vo chanda-rāgo pahātabbo.|| ||

Vedanā dukkhā,||
tatra vo chanda-rāgo pahātabbo.|| ||

Saññā dukkhā,||
tatra vo chanda-rāgo pahātabbo.|| ||

Saṅkhārā dukkhā,||
tatra vo chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ dukkhaṃ,||
tatra vo chanda-rāgo pahātabbo.|| ||

Yaṃ hi bhikkhave dukkhaṃ,||
tatra vo chanda-rāgo pahātabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement