Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
15. Diṭṭhi Vagga

Sutta 152

No ca Me Siyā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[183]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Kismiṃ nu kho bhikkhave,||
sati kiṃ upādāya||
kiṃ abhinivissa:|| ||

||
'No c'assaṃ,||
no ca me siyā,||
na bhavissāmi||
na me bhavissātī' ti"?|| ||

"Bhagavaṃ-mulakā no bhante, dhammā.|| ||

Bhagavaṃ-nettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhaṇte,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||

"Rūpe kho bhikkhave, sati rūpaṃ upādāya||
rūpaṃ abhinivissa evam diṭṭhi uppajjati:|| ||

||
'No c'assaṃ,||
no ca me siyā,||
na bhavissāmi||
na me bhavissātī' ti.|| ||

Vedanāya sati vedanaṃ upādāya||
vedanā abhinivissa evam diṭṭhi uppajjati:|| ||

||
'No c'assaṃ,||
no ca me siyā,||
na bhavissāmi||
na me bhavissātī' ti.|| ||

Saññāya sati saññaṃ upādāya||
saññā abhinivissa evam diṭṭhi uppajjati:|| ||

||
'No c'assaṃ,||
no ca me siyā,||
na bhavissāmi||
na me bhavissātī' ti.|| ||

Saṅkhāresu sati||
saṅkhāre upādāya saṅkhāre abhinivissa evam diṭṭhi uppajjati:|| ||

||
'No c'assaṃ,||
no ca me siyā,||
na bhavissāmi||
na me bhavissātī' ti.|| ||

[184] Viññāṇe sati||
viññāṇaṃ upādāya viññāṇaṃ abhinivissa evam diṭṭhi uppajjati:|| ||

||
'No c'assaṃ,||
no ca me siyā,||
na bhavissāmi||
na me bhavissātī' ti.|| ||

 

§

 

Taṃ kiṃ maññasi bhikkhave?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

||
'No c'assaṃ,||
no ca me siyā,||
na bhavissāmi||
na me bhavissātī' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

||
'No c'assaṃ,||
no ca me siyā,||
na bhavissāmi||
na me bhavissātī' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

||
'No c'assaṃ,||
no ca me siyā,||
na bhavissāmi||
na me bhavissātī' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

||
'No c'assaṃ,||
no ca me siyā,||
na bhavissāmi||
na me bhavissātī' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

||
'No c'assaṃ,||
no ca me siyā,||
na bhavissāmi||
na me bhavissātī' ti?"|| ||

"No h'etaṃ bhante."|| ||

 

§

 

"Evaṃ passaṃ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbidaṃ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṃ 'vimuttami' ti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement